Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Viṣṇupurāṇa
Gītagovinda

Atharvaveda (Śaunaka)
AVŚ, 7, 26, 3.1 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā /
AVŚ, 18, 1, 45.1 āhaṃ pitṝnt suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 12.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 20.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
VSM, 10, 19.3 viṣṇor vikramaṇam asi /
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
Āpastambadharmasūtra
ĀpDhS, 2, 5, 2.0 adhītya cāvikramaṇaṃ sadyaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
Ṛgveda
ṚV, 1, 154, 2.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
ṚV, 8, 9, 12.2 yad ādityebhir ṛbhubhiḥ sajoṣasā yad vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ //
ṚV, 10, 15, 3.1 āham pitṝn suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
Mahābhārata
MBh, 1, 1, 68.1 pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca /
MBh, 3, 13, 24.2 tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā //
MBh, 3, 140, 9.2 taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava //
MBh, 3, 177, 7.2 trailokyaiśvaryam avyagraṃ prāpto vikramaṇena ca //
MBh, 3, 192, 17.2 tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ /
MBh, 3, 192, 18.1 tava vikramaṇair devā nirvāṇam agaman param /
MBh, 5, 10, 6.2 tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho //
MBh, 5, 68, 13.1 viṣṇur vikramaṇād eva jayanājjiṣṇur ucyate /
MBh, 12, 43, 2.2 buddhyā ca yaduśārdūla tathā vikramaṇena ca //
MBh, 12, 200, 27.1 tasya vikramaṇād eva devānāṃ śrīr vyavardhata /
Viṣṇupurāṇa
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
Gītagovinda
GītGov, 1, 10.1 chalayasi vikramaṇe balim adbhutavāmana padanakhanīrajanitajanapāvana /