Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīyaśrautasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasendracintāmaṇi
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 3, 15, 4.2 śunaṃ no astu prapaṇo vikrayaś ca pratipaṇaḥ phalinaṃ mā kṛṇotu /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 4.1 athottarata ūrṇāvikrayaḥ sīdhupānam ubhayato dadbhir vyavahāra āyudhīyakaṃ samudrasaṃyānam iti //
BaudhDhS, 1, 9, 5.1 caityavṛkṣaṃ citiṃ yūpaṃ caṇḍālaṃ vedavikrayam /
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
Jaiminīyaśrautasūtra
JaimŚS, 1, 24.0 na dakṣiṇāḥ pṛcched iti ha smāha śāṭyāyanir vikrayasyaitad rūpamiti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 27.3 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayād iti //
VasDhS, 2, 36.1 kathaṃ hi lāṅgalam udvaped anyatra dhānyavikrayāt //
VasDhS, 15, 2.1 tasya pradānavikrayatyāgeṣu mātāpitarau prabhavataḥ //
Ṛgvedakhilāni
ṚVKh, 3, 10, 9.1 krayavikrayād yonidoṣād bhakṣād bhojyāt pratigrahāt /
Arthaśāstra
ArthaŚ, 2, 1, 7.1 ṛtvigācāryapurohitaśrotriyebhyo brahmadeyāny adaṇḍakarāṇy abhirūpadāyādakāni prayacchet adhyakṣasaṃkhyāyakādibhyo gopasthānikānīkasthacikitsakāśvadamakajaṅghākārikebhyaśca vikrayādhānavarjāni //
ArthaŚ, 2, 12, 28.1 lavaṇādhyakṣaḥ pākamuktaṃ lavaṇabhāgaṃ prakrayaṃ ca yathākālaṃ saṃgṛhṇīyād vikrayācca mūlyaṃ rūpaṃ vyājīṃ ca //
ArthaŚ, 2, 12, 30.1 dattabhāgavibhāgasya vikrayaḥ pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca //
ArthaŚ, 2, 13, 22.1 samarāgī vikrayakrayahitaḥ //
ArthaŚ, 2, 13, 23.1 hasticchavikaḥ saharitaḥ pratirāgī vikrayahitaḥ //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 2, 25, 40.1 ahnaśca vikrayaṃ jñātvā vyājīṃ mānahiraṇyayoḥ /
ArthaŚ, 4, 1, 17.1 paravastravikrayāvakrayādhāneṣu ca dvādaśapaṇo daṇḍaḥ parivartane mūlyadviguṇo vastradānaṃ ca //
ArthaŚ, 4, 2, 1.1 saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 18.1 kāruśilpināṃ karmaguṇāpakarṣam ājīvaṃ vikrayakrayopaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ //
ArthaŚ, 4, 2, 27.1 tena dhānyapaṇyavikraye vyavaharetānugraheṇa prajānām //
ArthaŚ, 4, 2, 29.1 tataḥ param arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇaśate pañcapaṇād dviśato daṇḍaḥ //
ArthaŚ, 4, 5, 10.1 kṛtalakṣaṇadravyakrayavikrayādhāneṣu yogasurāmattān vā grāhayeyuḥ //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
ArthaŚ, 4, 10, 15.1 mānuṣamāṃsavikraye vadhaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 13.0 vasnakrayavikrayāṭ ṭhan //
Carakasaṃhitā
Ca, Cik., 1, 4, 59.1 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam /
Mahābhārata
MBh, 1, 88, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi vṛthā gṛhītaṃ śiśukācchaṅkamānaḥ /
MBh, 1, 213, 4.2 vikrayaṃ cāpyapatyasya kaḥ kuryāt puruṣo bhuvi //
MBh, 3, 148, 12.2 nāsan kṛtayuge tāta tadā na krayavikrayāḥ //
MBh, 3, 188, 53.1 krayavikrayakāle ca sarvaḥ sarvasya vañcanam /
MBh, 8, 30, 83.2 āturāṇāṃ parityāgaḥ svadārasutavikrayaḥ /
MBh, 12, 35, 11.2 rasānāṃ vikrayaścāpi tiryagyonivadhastathā //
MBh, 12, 35, 31.1 tattvaṃ jñātvā tu somasya vikrayaḥ syād adūṣakaḥ /
MBh, 12, 79, 5.2 eteṣāṃ vikrayāt tāta brāhmaṇo narakaṃ vrajet //
MBh, 12, 88, 11.1 vikrayaṃ krayam adhvānaṃ bhaktaṃ ca saparivyayam /
MBh, 12, 141, 13.2 cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa //
MBh, 12, 283, 4.2 madyamāṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ //
MBh, 13, 24, 22.2 prāṇivikrayavṛttiśca rājannārhanti ketanam //
MBh, 13, 24, 33.1 brahmavikrayanirdiṣṭaṃ striyā yaccārjitaṃ dhanam /
MBh, 13, 44, 32.1 tacca tāṃ ca dadātyeva na śulkaṃ vikrayo na saḥ /
MBh, 13, 45, 21.2 alpaṃ vā bahu vā rājan vikrayastāvad eva saḥ //
MBh, 13, 46, 1.3 yasyāḥ kiṃcinnādadate jñātayo na sa vikrayaḥ //
MBh, 13, 50, 25.1 prāṇotsargaṃ vikrayaṃ vā matsyair yāsyāmyahaṃ saha /
MBh, 13, 51, 5.3 mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha //
MBh, 13, 72, 33.1 yaścātmavikrayaṃ kṛtvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 34.2 ātmavikrayatulyāstāḥ śāśvatā viddhi kauśika //
MBh, 13, 73, 2.2 bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate /
MBh, 13, 73, 3.1 vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā niraṅkuśaḥ /
MBh, 13, 73, 5.2 vikraye cāpahāre ca te doṣā vai smṛtāḥ prabho //
MBh, 13, 104, 12.2 vikrayaṃ hīha somasya garhayanti manīṣiṇaḥ //
MBh, 14, 37, 4.1 vadhabandhaparikleśāḥ krayo vikraya eva ca /
Manusmṛti
ManuS, 3, 53.2 alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ //
ManuS, 3, 54.1 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
ManuS, 7, 127.1 krayavikrayam adhvānaṃ bhaktaṃ ca saparivyayam /
ManuS, 8, 4.1 teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ /
ManuS, 8, 5.2 krayavikrayānuśayo vivādaḥ svāmipālayoḥ //
ManuS, 8, 143.2 na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ //
ManuS, 8, 199.1 asvāminā kṛto yas tu dāyo vikraya eva vā /
ManuS, 8, 201.1 vikrayād yo dhanaṃ kiṃcid gṛhṇīyāt kulasaṃnidhau /
ManuS, 8, 203.1 nānyad anyena saṃsṛṣṭarūpaṃ vikrayam arhati /
ManuS, 8, 401.2 vicārya sarvapaṇyānāṃ kārayet krayavikrayau //
ManuS, 9, 97.2 śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam //
ManuS, 9, 99.2 śulkasaṃjñena mūlyena channaṃ duhitṛvikrayam //
ManuS, 9, 328.2 dravyāṇāṃ sthānayogāṃś ca krayavikrayam eva ca //
ManuS, 10, 92.2 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt //
ManuS, 10, 93.1 itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ /
ManuS, 11, 59.1 govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ /
ManuS, 11, 61.2 taḍāgārāmadārāṇām apatyasya ca vikrayaḥ //
ManuS, 11, 62.2 bhṛtyā cādhyayanādānam apaṇyānāṃ ca vikrayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 40.1 madyavikrayasaṃdhānadānādānāni nācaret /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 49.1 āsannaś ca puradvāraṃ vikrayāya prasāritām /
BKŚS, 18, 380.1 krayavikrayakāmābhyām āvābhyāṃ bahuśaḥ purī /
BKŚS, 18, 463.1 teṣu tu pratiyāteṣu niṣkāryakrayavikrayau /
BKŚS, 22, 54.1 dṛṣṭasya kila paṇyasya bhavataḥ krayavikrayau /
Divyāvadāna
Divyāv, 19, 502.1 kāṣṭhavikrayo vidhāryatāmiti //
Divyāv, 19, 513.1 kāṣṭhavikrayo 'nujñāsyatām iti //
Divyāv, 19, 514.1 tena kāṣṭhavikrayo 'nujñātaḥ //
Divyāv, 19, 515.1 anaṅgaṇena gṛhapatinā śrutaṃ rājñā kāṣṭhavikrayo 'nujñāta iti //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kāmasūtra
KāSū, 4, 1, 34.1 surākumbhīnām āsavakumbhīnāṃ ca sthāpanaṃ tadupayogaḥ krayavikrayāv āyavyayāvekṣaṇam //
KāSū, 4, 1, 40.2 paricārakaiḥ śucibhir ājñādhiṣṭhitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṃ tanūkaraṇaṃ ca śaktyā vyayānām //
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
KāSū, 5, 5, 10.1 krayavikraye paṇyādhyakṣasya //
KāSū, 6, 3, 2.16 alaṃkāraikadeśavikrayo nāyakasyārthe /
KāSū, 6, 3, 2.17 tayā śīlitasya cālaṃkārasya bhāṇḍopaskarasya vā vaṇijo vikrayārthaṃ darśanam /
Kātyāyanasmṛti
KātySmṛ, 1, 150.2 nyāse yācitake datte tathaiva krayavikraye //
KātySmṛ, 1, 227.2 vikrayādānasaṃbandhe krītvā dhanam ayacchati //
KātySmṛ, 1, 311.1 sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ /
KātySmṛ, 1, 467.1 na kṣetragṛhadāsānāṃ dānādhamanavikrayāḥ /
KātySmṛ, 1, 468.1 pramāṇaṃ sarva evaite paṇyānāṃ krayavikraye /
KātySmṛ, 1, 471.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 506.1 nikṣiptaṃ vṛddhiśeṣaṃ ca krayavikrayam eva ca /
KātySmṛ, 1, 518.1 ādhānaṃ vikrayo dānaṃ lekhyasākṣyakṛtaṃ yadā /
KātySmṛ, 1, 612.1 asvāmivikrayaṃ dānam ādhiṃ ca vinivartayet //
KātySmṛ, 1, 638.1 vikrayaṃ caiva dānaṃ ca na neyāḥ syur anicchavaḥ /
KātySmṛ, 1, 639.1 āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā /
KātySmṛ, 1, 641.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 702.2 krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ //
KātySmṛ, 1, 710.1 tenāpy aṃśena hīyeta mūlyataḥ krayavikraye /
KātySmṛ, 1, 724.2 prakāśaṃ vikrayād yat tu na svāmī dhanam arhati //
KātySmṛ, 1, 855.2 bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ //
KātySmṛ, 1, 856.2 eko hy anīśaḥ sarvatra dānādhamanavikraye //
KātySmṛ, 1, 909.2 vikraye caiva dāne ca yatheṣṭaṃ sthāvareṣv api //
KātySmṛ, 1, 927.2 yāvajjīvaṃ na hi svāmyaṃ dānādhamanavikraye //
Kūrmapurāṇa
KūPur, 2, 16, 79.2 apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet //
Matsyapurāṇa
MPur, 42, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve'pi rājan /
MPur, 108, 13.1 vikrayaḥ sarvabhāṇḍānāṃ kāryākāryam ajānataḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 17.1 vetanasyānapākarma tathaivāsvāmivikrayaḥ /
NāSmṛ, 1, 2, 38.1 ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā ādhiḥ pattraṃ vikrayo vā krayo vā /
NāSmṛ, 2, 1, 22.2 viśeṣato gṛhakṣetradānādhamanavikrayāḥ //
NāSmṛ, 2, 1, 34.2 anuśiṣṭau visarge ca vikraye ceśvarā matāḥ //
NāSmṛ, 2, 1, 44.1 tena krayo vikrayaś ca dānaṃ grahaṇam eva ca /
NāSmṛ, 2, 7, 1.2 vikrīyate 'samakṣaṃ yad vijñeyo 'svāmivikrayaḥ //
NāSmṛ, 2, 7, 5.2 dadyād daṇḍaṃ tathā rājñe vidhir asvāmivikraye //
NāSmṛ, 2, 8, 2.2 krayavikrayadharmeṣu sarvaṃ tat paṇyam ucyate //
NāSmṛ, 2, 8, 11.1 lābhārthe vaṇijāṃ sarvapaṇyeṣu krayavikrayaḥ /
NāSmṛ, 2, 19, 7.1 sabhāprapāpūpaśālāveśamadyānnavikrayāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 107.1 strīhetornirgamo grāmāt strīkṛte krayavikrayaḥ /
PABh zu PāśupSūtra, 1, 9, 149.2 vikraye tu mahān doṣo vikrayāt patate yataḥ /
PABh zu PāśupSūtra, 1, 9, 149.2 vikraye tu mahān doṣo vikrayāt patate yataḥ /
PABh zu PāśupSūtra, 1, 9, 289.2 eṣa pravrajināṃ dharmaḥ śeṣastu krayavikrayaḥ //
PABh zu PāśupSūtra, 5, 34, 21.0 arjanaṃ nāma pratigrahajayakrayavikrayanirveśyādiṣu varṇināṃ viṣayārjanopāyāḥ //
Tantrākhyāyikā
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
Viṣṇupurāṇa
ViPur, 2, 6, 11.1 sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī /
ViPur, 3, 8, 32.2 krayavikrayajair vāpi dhanaiḥ kārūdbhavena vā //
Viṣṇusmṛti
ViSmṛ, 37, 14.1 avikreyavikrayaḥ //
ViSmṛ, 58, 10.1 utkocaśulkasamprāptam avikreyasya vikrayaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 247.2 ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā //
YāSmṛ, 2, 251.1 rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ /
YāSmṛ, 2, 268.2 nirāyā vyayavantaś ca vinaṣṭadravyavikrayāḥ //
YāSmṛ, 3, 39.2 dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ //
YāSmṛ, 3, 40.1 lākṣālavaṇamāṃsāni patanīyāni vikraye /
YāSmṛ, 3, 234.2 anāhitāgnitāpaṇyavikrayaḥ paridevanam //
YāSmṛ, 3, 236.2 nāstikyaṃ vratalopaś ca sutānāṃ caiva vikrayaḥ //
YāSmṛ, 3, 237.2 pitṛmātṛsutatyāgas taḍāgārāmavikrayaḥ //
YāSmṛ, 3, 240.2 hiṃsrayantravidhānaṃ ca vyasanāny ātmavikrayaḥ //
YāSmṛ, 3, 242.2 bhāryāyā vikrayaś caiṣām ekaikam upapātakam //
Bhāratamañjarī
BhāMañj, 1, 718.2 lokasya draviṇairnityaṃ tṛṇavatprāṇavikrayaḥ //
BhāMañj, 5, 272.2 jayo yatra suhṛdbandhubhṛtyajīvitavikrayaiḥ //
BhāMañj, 13, 956.2 tulādharaṃ dadarśātha māṃsavikrayajīvitam //
Garuḍapurāṇa
GarPur, 1, 105, 12.2 anāhitāgnitāpaṇyavikrayaḥ parivedanam //
GarPur, 1, 105, 14.2 nāstikyaṃ vratalopaśca śūlyaṃ gośveva vikrayaḥ //
GarPur, 1, 105, 15.1 pitṛmātṛsuhṛttyāgastaḍāgārāmavikrayaḥ /
GarPur, 1, 106, 25.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 17.2 dānavikrayadharmmaśca apatyasya na vidyate //
GṛRĀ, Āsuralakṣaṇa, 19.2 śulkaṃ gṛhṇan ca kurute channaṃ duhitṛvikrayam //
GṛRĀ, Āsuralakṣaṇa, 20.2 śulkasaṃjñena mūlyena pāpaṃ duhitṛvikrayam //
GṛRĀ, Āsuralakṣaṇa, 21.2 svalpo 'pyayaṃ mahān vāpi tāvāneva sa vikrayaḥ //
GṛRĀ, Āsuralakṣaṇa, 25.0 iyaṃ vyavasthā yat kanyārthaṃ mūlagrahaṇena vikraye doṣa iti //
GṛRĀ, Āsuralakṣaṇa, 31.2 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
Kathāsaritsāgara
KSS, 2, 5, 83.2 kartuṃ pravavṛte cātra ratnānāṃ krayavikrayau //
KSS, 2, 5, 86.1 tatastaṃ ciranirvāhyaratnādikrayavikrayam /
KSS, 5, 2, 182.2 upāyam ekaṃ bubudhe sa mahāmāṃsavikrayam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 8.1 kṛṣīvalasya tilādidhānyasampannasya dhanalobhena prasaktas tilādivikrayastaṃ nivārayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 7.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.1 nanu tilavikrayo 'bhyupagato manunā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 21.0 apare tu manyante ṛṇāpākaraṇādyāvaśyakadharmārthe tilavikrayo na viruddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 27.0 yat tvanyasmin vacane arthāttilavikrayaniṣedhaḥ pratibhāti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.4 tathottarata ūrṇāvikrayaḥ sīdhupānam ubhayato'dadbhir vyavahāraḥ āyudhīyakaṃ samudrayānam iti /
Rasaprakāśasudhākara
RPSudh, 11, 41.0 saptavarṇaṃ bhaveddhema haṭṭavikrayayogyakam //
RPSudh, 11, 57.2 dvau varṇau vardhataḥ samyak haṭṭavikrayayogyakam //
RPSudh, 11, 99.2 jāyate pravaraṃ tāraṃ haṭṭavikrayayogyakam //
Rasendracintāmaṇi
RCint, 3, 29.1 miśritau cedrase nāgavaṅgau vikrayahetunā /
Śukasaptati
Śusa, 1, 3.10 tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.2 miśritau cedrase nāgavaṅgau vikrayahetunā /
Haribhaktivilāsa
HBhVil, 5, 437.2 ataḥ saṃvarjayed vipra cakrasya krayavikrayam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 65.2 na duṣyecchūdrajātīnāṃ kuryāt sarveṣu vikrayam //
ParDhSmṛti, 2, 7.2 viprasyaivaṃvidhā vṛttis tṛṇakāṣṭhādivikrayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 6.2 vaṇigjanair bahuvidhaiḥ krayavikrayaśālinī //
SkPur (Rkh), Revākhaṇḍa, 56, 62.2 vikrayo bhavitā tatra dharmaśīlo jano yataḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 18.2 yaḥ kanyāvighnakartā ca tathā vikrayakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 94.2 sā ca vikrayamāpannā dahatyāsaptamaṃ kulam //
SkPur (Rkh), Revākhaṇḍa, 90, 110.1 avedaviduṣe naiva brāhmaṇe sarvavikraye /
SkPur (Rkh), Revākhaṇḍa, 222, 2.2 putravikrayakṛtpāpaśchalakṛdguruṇā saha //
SkPur (Rkh), Revākhaṇḍa, 229, 19.2 goghnaśca garadaścaiva kanyāvikrayakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 34.2 goghnaśca garadaścaiva kanyāvikrayakārakaḥ //