Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Matsyapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Śukasaptati
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 5.1 caityavṛkṣaṃ citiṃ yūpaṃ caṇḍālaṃ vedavikrayam /
Arthaśāstra
ArthaŚ, 2, 25, 40.1 ahnaśca vikrayaṃ jñātvā vyājīṃ mānahiraṇyayoḥ /
ArthaŚ, 4, 2, 1.1 saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 59.1 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam /
Mahābhārata
MBh, 1, 88, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi vṛthā gṛhītaṃ śiśukācchaṅkamānaḥ /
MBh, 1, 213, 4.2 vikrayaṃ cāpyapatyasya kaḥ kuryāt puruṣo bhuvi //
MBh, 12, 88, 11.1 vikrayaṃ krayam adhvānaṃ bhaktaṃ ca saparivyayam /
MBh, 12, 141, 13.2 cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa //
MBh, 13, 50, 25.1 prāṇotsargaṃ vikrayaṃ vā matsyair yāsyāmyahaṃ saha /
MBh, 13, 72, 33.1 yaścātmavikrayaṃ kṛtvā gāḥ krītvā samprayacchati /
MBh, 13, 104, 12.2 vikrayaṃ hīha somasya garhayanti manīṣiṇaḥ //
Manusmṛti
ManuS, 7, 127.1 krayavikrayam adhvānaṃ bhaktaṃ ca saparivyayam /
ManuS, 8, 203.1 nānyad anyena saṃsṛṣṭarūpaṃ vikrayam arhati /
ManuS, 9, 97.2 śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam //
ManuS, 9, 99.2 śulkasaṃjñena mūlyena channaṃ duhitṛvikrayam //
ManuS, 9, 328.2 dravyāṇāṃ sthānayogāṃś ca krayavikrayam eva ca //
Kātyāyanasmṛti
KātySmṛ, 1, 612.1 asvāmivikrayaṃ dānam ādhiṃ ca vinivartayet //
KātySmṛ, 1, 638.1 vikrayaṃ caiva dānaṃ ca na neyāḥ syur anicchavaḥ /
Matsyapurāṇa
MPur, 42, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve'pi rājan /
Yājñavalkyasmṛti
YāSmṛ, 2, 247.2 ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā //
YāSmṛ, 3, 39.2 dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ //
Garuḍapurāṇa
GarPur, 1, 106, 25.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 19.2 śulkaṃ gṛhṇan ca kurute channaṃ duhitṛvikrayam //
GṛRĀ, Āsuralakṣaṇa, 20.2 śulkasaṃjñena mūlyena pāpaṃ duhitṛvikrayam //
Kathāsaritsāgara
KSS, 2, 5, 86.1 tatastaṃ ciranirvāhyaratnādikrayavikrayam /
KSS, 5, 2, 182.2 upāyam ekaṃ bubudhe sa mahāmāṃsavikrayam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 7.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Śukasaptati
Śusa, 1, 3.10 tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ /
Haribhaktivilāsa
HBhVil, 5, 437.2 ataḥ saṃvarjayed vipra cakrasya krayavikrayam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 65.2 na duṣyecchūdrajātīnāṃ kuryāt sarveṣu vikrayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 94.2 sā ca vikrayamāpannā dahatyāsaptamaṃ kulam //