Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 4.1 jāne tava prasādena māyāmaṅgalavigraha /
ĀK, 1, 6, 79.2 yasyāḥ sparśanamātreṇa rasaḥ krāmati vigrahe //
ĀK, 1, 7, 77.1 tathā syāt ṣoḍaśapalaiḥ saccidānandavigrahaḥ /
ĀK, 1, 10, 20.2 vaktrasthā mṛtyuhā varṣādviṣavigrahanāśinī //
ĀK, 1, 12, 191.1 saptavāsaraparyantam ā tṛptiṃ vajravigrahaḥ /
ĀK, 1, 15, 69.1 mattanāgabalo dhīro yuvā darpavigrahaḥ /
ĀK, 1, 15, 205.1 sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ /
ĀK, 1, 15, 242.2 māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ //
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 376.2 hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
ĀK, 1, 15, 380.2 hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 487.1 dvitīye 'kṣinimīlatvaṃ paṭalīkṛtavigrahaḥ /
ĀK, 1, 15, 494.2 sugandhiśītalībhūtamālālaṃkṛtavigrahaḥ //
ĀK, 1, 15, 554.2 sukhoṣṇaiḥ siñcayetkṣīrair gavyairetasya vigraham //
ĀK, 1, 16, 56.2 vatsarājjāyate siddhiḥ pūrvavad divyavigrahaḥ //
ĀK, 1, 16, 58.1 vatsarājjāyate siddhiḥ pūrvavaddivyavigrahaḥ /
ĀK, 1, 19, 61.2 kālāgarudraveṇaiva carcāṃ kurvīta vigrahe //
ĀK, 1, 19, 104.1 drutiśṛṅgamukhotsṛṣṭavārisecitavigrahaḥ /
ĀK, 1, 19, 106.1 candanāgarukarpūrairdhūpayetkeśavigrahau /
ĀK, 1, 19, 106.2 śrīkhaṇḍacandrakastūrīpaṅkacarcitavigrahaḥ //
ĀK, 1, 21, 51.1 muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham /