Occurrences

Baudhāyanadharmasūtra
Nirukta
Vārāhaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 2.1 japahomeṣṭiyantrādyaiḥ śodhayitvā svavigraham /
BaudhDhS, 4, 7, 3.2 kālena yāvatopaiti vigrahaḥ śuddhim ātmanaḥ //
Nirukta
N, 1, 4, 22.0 atha yasyāgamād arthapṛthaktvam aha vijñāyate na tvauddeśikam iva vigraheṇa pṛthaktvāt sa karmopasaṃgrahaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 10, 2.1 śāsanapradhānā hi rājānaḥ tanmūlatvāt saṃdhivigrahayoḥ //
Aṣṭasāhasrikā
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
Carakasaṃhitā
Ca, Vim., 8, 20.6 apyevaṃ śreyasā saha vigṛhya vaktavyamityāhureke natvevaṃ jyāyasā saha vigrahaṃ praśaṃsanti kuśalāḥ //
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 16.2 yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ /
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Lalitavistara
LalVis, 6, 55.4 paśyanti sma bodhisattvaṃ mātuḥ kukṣigataṃ jātarūpamiva vigrahaṃ hastaṃ cālayantaṃ vicālayantam utkṣipantaṃ pratiṣṭhāpayantam /
Mahābhārata
MBh, 1, 1, 95.2 vigrahe tumule tasminn ahan kṣatraṃ parasparam //
MBh, 1, 1, 98.1 na vigrahe mama matir na ca prīye kurukṣaye /
MBh, 1, 1, 147.2 tasmin bhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 160.2 dvyūnā viṃśatir āhatākṣauhiṇīnāṃ tasmin saṃgrāme vigrahe kṣatriyāṇām /
MBh, 1, 2, 151.2 udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam //
MBh, 1, 17, 27.2 vidārayan giriśikharāṇi patribhir mahābhaye 'suragaṇavigrahe tadā //
MBh, 1, 55, 23.2 bhrātṛbhir vigrahastāta kathaṃ vo na bhaved iti /
MBh, 1, 57, 105.1 kurūṇāṃ vigrahe tasmin samāgacchan bahūnyatha /
MBh, 1, 60, 30.1 stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ /
MBh, 1, 70, 18.1 vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ /
MBh, 1, 92, 39.2 mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī //
MBh, 1, 155, 22.2 tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe //
MBh, 1, 155, 42.3 mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī //
MBh, 1, 181, 25.19 nivartantāṃ bhavanto vai kuto vipreṣu vigrahaḥ /
MBh, 1, 195, 1.2 na rocate vigraho me pāṇḍuputraiḥ kathaṃcana /
MBh, 1, 195, 4.1 evaṃ gate vigrahaṃ tair na rocaye saṃdhāya vīrair dīyatām adya bhūmiḥ /
MBh, 1, 197, 26.2 ko daivaśaptastat kartuṃ vigraheṇa samācaret //
MBh, 1, 197, 29.15 murāriḥ keśihantā ca līlāmānuṣavigrahaḥ /
MBh, 1, 199, 24.10 punar vo vigraho mā bhūt khāṇḍavaprastham āviśa //
MBh, 1, 217, 1.23 tenāpi ca samādiṣṭastaddhi pāṇḍaravigrahaḥ /
MBh, 2, 5, 1.16 saṃdhivigrahatattvajñastvanumānavibhāgavit /
MBh, 2, 5, 15.1 kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase /
MBh, 2, 23, 16.2 arjunasya ca sainyānāṃ vigrahastumulo 'bhavat //
MBh, 2, 51, 10.2 sarvathā putra balibhir vigrahaṃ te na rocaye /
MBh, 2, 71, 38.1 mayā tu bhraṃśito rājyād drupadaḥ sakhivigrahe /
MBh, 2, 72, 33.1 tatra me rocate nityaṃ pārthaiḥ sārdhaṃ na vigrahaḥ /
MBh, 3, 9, 7.1 vigraho hi mahāprājña svajanena vigarhitaḥ /
MBh, 3, 30, 25.2 na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ //
MBh, 3, 80, 101.1 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ /
MBh, 3, 148, 15.1 na vigrahaḥ kutas tandrī na dveṣo nāpi vaikṛtam /
MBh, 3, 218, 17.3 vigrahaḥ sampravarteta bhūtabhedān mahābala //
MBh, 3, 247, 21.2 tathā divyaśarīrāste na ca vigrahamūrtayaḥ //
MBh, 3, 299, 29.2 saṃdhivigrahakālajñā mantrāya samupāviśan //
MBh, 4, 1, 2.78 saṃdhivigrahakālajñā mantrāya samupāviśan //
MBh, 4, 15, 27.2 parokṣaṃ nābhijānāmi vigrahaṃ yuvayor aham /
MBh, 4, 38, 33.1 kasya pāñcanakhe kośe sāyako hemavigrahaḥ /
MBh, 4, 38, 44.1 indragopakacitraṃ ca yad etaccāruvigraham /
MBh, 5, 7, 9.2 vigrahe 'smin bhavān sāhyaṃ mama dātum ihārhati //
MBh, 5, 20, 14.1 na hi te vigrahaṃ vīrāḥ kurvanti kurubhiḥ saha /
MBh, 5, 20, 15.1 yaścāpi dhārtarāṣṭrasya hetuḥ syād vigrahaṃ prati /
MBh, 5, 26, 6.1 nāśreyasām īśvaro vigrahāṇāṃ nāśreyasāṃ gītaśabdaṃ śṛṇoti /
MBh, 5, 33, 87.2 na vigrahaṃ rocayate balasthaiḥ kāle ca yo vikramate sa dhīraḥ //
MBh, 5, 37, 38.1 paśya doṣān pāṇḍavair vigrahe tvaṃ yatra vyatherann api devāḥ saśakrāḥ /
MBh, 5, 38, 6.1 aroṣaṇo yaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 5, 39, 21.1 jñātibhir vigrahastāta na kartavyo bhavārthinā /
MBh, 5, 56, 45.1 yato nārocayam ahaṃ vigrahaṃ tair mahātmabhiḥ /
MBh, 5, 59, 23.1 śamo me rocate nityaṃ pārthaistāta na vigrahaḥ /
MBh, 5, 62, 15.1 evaṃ ye jñātayo 'rtheṣu mitho gacchanti vigraham /
MBh, 5, 62, 15.2 te 'mitravaśam āyānti śakunāviva vigrahāt //
MBh, 5, 86, 6.2 vigrahaḥ samupārabdho na hi śāmyatyavigrahāt //
MBh, 5, 89, 22.1 vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ /
MBh, 5, 103, 11.2 mayāpi sumahat karma kṛtaṃ daiteyavigrahe //
MBh, 5, 127, 44.2 pāṇḍavair vigrahastāta bhraṃśayenmahataḥ sukhāt //
MBh, 5, 137, 17.2 vigrahaṃ pāṇḍavaiḥ kṛtvā mahad vyasanam āpsyasi //
MBh, 5, 139, 15.2 duryodhanena vārṣṇeya vigrahaścāpi pāṇḍavaiḥ //
MBh, 5, 146, 10.1 saṃdhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ /
MBh, 5, 150, 10.1 iṣṭo hi vāsudevasya pāṇḍavair mama vigrahaḥ /
MBh, 5, 150, 13.1 bhavitā vigrahaḥ so 'yaṃ tumulo lomaharṣaṇaḥ /
MBh, 5, 165, 3.2 protsāhayati rājaṃstvāṃ vigrahe pāṇḍavaiḥ saha //
MBh, 5, 192, 9.1 kathaṃ saṃbandhinā sārdhaṃ na me syād vigraho mahān /
MBh, 6, 91, 4.2 pāṇḍavair vigraho ghoraḥ samārabdho mayā prabho //
MBh, 7, 131, 88.1 dāritān drauṇinā bāṇair bhṛśaṃ vikṣatavigrahān /
MBh, 7, 170, 46.1 atha vāpyanayā gurvyā hemavigrahayā raṇe /
MBh, 7, 172, 84.1 śubham aurvaṃ navaṃ kṛtvā mahāpuruṣavigraham /
MBh, 8, 33, 52.1 chinnabhinnaviparyastair varmālaṃkāravigrahaiḥ /
MBh, 8, 51, 63.1 karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ /
MBh, 8, 64, 20.2 prasīda duryodhana śāmya pāṇḍavair alaṃ virodhena dhig astu vigraham //
MBh, 9, 3, 42.2 vigraho vardhamānena nītir eṣā bṛhaspateḥ //
MBh, 9, 38, 6.3 tatrasthaścintayāmāsa daityadānavavigraham //
MBh, 9, 44, 46.1 saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau /
MBh, 9, 44, 91.2 divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ //
MBh, 9, 56, 18.1 abhidravaṇam ākṣepam avasthānaṃ savigraham /
MBh, 11, 8, 37.2 avigrahe kauravāṇāṃ daivaṃ tu balavattaram //
MBh, 12, 45, 16.1 so 'bhigamya mahātmānaṃ viṣṇuṃ puruṣavigraham /
MBh, 12, 118, 10.1 yuktācāraṃ svaviṣaye saṃdhivigrahakovidam /
MBh, 12, 121, 23.2 daṇḍanītir jagaddhātrī daṇḍo hi bahuvigrahaḥ //
MBh, 12, 136, 9.1 vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet /
MBh, 12, 136, 14.1 tasmād viśvasitavyaṃ ca vigrahaṃ ca samācaret /
MBh, 12, 136, 47.1 tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit /
MBh, 12, 136, 153.1 tasmānnāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe /
MBh, 12, 136, 198.1 kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ /
MBh, 12, 136, 205.2 saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi //
MBh, 12, 136, 211.1 dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam /
MBh, 12, 137, 107.1 balinā vigraho rājanna kathaṃcit praśasyate /
MBh, 12, 161, 39.2 tato vacaḥ saṃgrahavigraheṇa proktvā yavīyān virarāma bhīmaḥ //
MBh, 12, 223, 14.1 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ /
MBh, 12, 236, 28.2 aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ //
MBh, 12, 237, 36.1 aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 12, 252, 2.2 imam anyaṃ pravakṣyāmi na rājan vigrahād iva //
MBh, 12, 301, 21.1 rajoguṇānāṃ saṃghāto rūpam aiśvaryavigrahe /
MBh, 12, 308, 128.1 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe /
MBh, 12, 308, 138.2 saṃdhivigrahayoge ca kuto rājñaḥ svatantratā //
MBh, 12, 335, 25.2 sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān //
MBh, 13, 6, 25.1 ṛṣīṇāṃ devatānāṃ ca sadā bhavati vigrahaḥ /
MBh, 13, 14, 123.2 jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ //
MBh, 13, 17, 55.2 jyotiṣām ayanaṃ siddhiḥ saṃdhir vigraha eva ca //
MBh, 13, 17, 57.1 nakṣatravigrahavidhir guṇavṛddhir layo 'gamaḥ /
MBh, 13, 18, 13.1 āha māṃ bhagavān evaṃ śikhaṇḍī śivavigrahaḥ /
MBh, 13, 146, 16.1 vigrahaṃ pūjayed yo vai liṅgaṃ vāpi mahātmanaḥ /
MBh, 14, 18, 8.1 yathā hi lohaniṣyando niṣikto bimbavigraham /
MBh, 14, 37, 2.2 aiśvaryaṃ vigrahaḥ saṃdhir hetuvādo 'ratiḥ kṣamā //
MBh, 14, 45, 6.2 svaravigrahanābhīkaṃ śokasaṃghātavartanam //
MBh, 14, 71, 23.2 tair vigraho yathā na syāt tathā kāryaṃ tvayānagha //
MBh, 14, 93, 56.2 vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ //
MBh, 15, 12, 1.2 saṃdhivigraham apyatra paśyethā rājasattama /
MBh, 17, 1, 33.2 mārgam āvṛtya tiṣṭhantaṃ sākṣāt puruṣavigraham //
MBh, 17, 3, 14.2 na vidyate saṃdhir athāpi vigraho mṛtair martyair iti lokeṣu niṣṭhā /
MBh, 18, 4, 3.2 cakraprabhṛtibhir ghorair divyaiḥ puruṣavigrahaiḥ /
Manusmṛti
ManuS, 7, 56.1 taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham /
ManuS, 7, 160.1 saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca /
ManuS, 7, 161.1 āsanaṃ caiva yānaṃ ca saṃdhiṃ vigraham eva ca /
ManuS, 7, 162.1 saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca /
ManuS, 7, 164.2 mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ //
ManuS, 7, 170.2 atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham //
Mūlamadhyamakārikāḥ
MMadhKār, 4, 8.1 vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet /
Rāmāyaṇa
Rām, Bā, 3, 15.2 pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham //
Rām, Ay, 27, 3.2 rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham //
Rām, Ay, 85, 48.2 pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vasan //
Rām, Ār, 36, 19.1 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham /
Rām, Ki, 15, 20.2 vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā //
Rām, Ki, 65, 10.2 mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī //
Rām, Su, 19, 28.1 tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram /
Rām, Su, 47, 3.1 vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ /
Rām, Su, 49, 34.1 tad alaṃ kālapāśena sītā vigraharūpiṇā /
Rām, Yu, 26, 8.2 na śatrum avamanyeta jyāyān kurvīta vigraham //
Rām, Yu, 59, 104.1 tānyāyudhānyadbhutavigrahāṇi moghāni kṛtvā sa śaro 'gnidīptaḥ /
Rām, Yu, 74, 21.1 maharṣīṇāṃ vadho ghoraḥ sarvadevaiśca vigrahaḥ /
Rām, Yu, 77, 25.2 na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ //
Rām, Yu, 91, 7.1 ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ /
Rām, Yu, 116, 29.2 mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ //
Rām, Yu, 116, 66.1 arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām /
Rām, Utt, 4, 2.1 tataḥ śiraḥ kampayitvā tretāgnisamavigraham /
Rām, Utt, 6, 55.1 tathā śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ /
Rām, Utt, 99, 7.1 śarā nānāvidhāścāpi dhanur āyatavigraham /
Rām, Utt, 99, 7.2 anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ //
Amarakośa
AKośa, 2, 335.2 gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ //
AKośa, 2, 484.2 sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ //
AKośa, 2, 571.1 astriyāṃ samarānīkaraṇāḥ kalahavigrahau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 42.1 hīnānāryātinipuṇasevāṃ vigraham uttamaiḥ /
AHS, Cikitsitasthāna, 4, 5.2 nirhṛte sukham āpnoti sa kaphe duṣṭavigrahe //
AHS, Cikitsitasthāna, 7, 61.2 yāṃ śīlayitvāpi ciraṃ bahudhā bahuvigrahām //
AHS, Utt., 3, 1.4 manuṣyavigrahāḥ pañca sapta strīvigrahā grahāḥ //
AHS, Utt., 3, 1.4 manuṣyavigrahāḥ pañca sapta strīvigrahā grahāḥ //
AHS, Utt., 22, 102.1 gomūtrakvathanavilīnavigrahāṇāṃ pathyānāṃ jalamiśikuṣṭhabhāvitānām /
Daśakumāracarita
DKCar, 1, 1, 14.1 mālavanātho 'pyanekānekayūthapasanātho vigrahaḥ savigraha iva sāgraho 'bhimukhībhūya bhūyo nirjagāma //
DKCar, 1, 1, 14.1 mālavanātho 'pyanekānekayūthapasanātho vigrahaḥ savigraha iva sāgraho 'bhimukhībhūya bhūyo nirjagāma //
DKCar, 1, 1, 33.1 tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan //
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Kirātārjunīya
Kir, 2, 51.1 aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ /
Kir, 4, 11.2 dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām //
Kir, 5, 43.2 khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ //
Kir, 8, 52.2 natabhruvo maṇḍayati sma vigrahe balikriyā cātilakaṃ tadāspadam //
Kir, 10, 19.2 vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu //
Kir, 11, 6.2 aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ //
Kir, 12, 19.2 tatra mahasi dadṛśuḥ puruṣaṃ kamanīyavigraham ayugmalocanam //
Kir, 12, 26.2 jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ //
Kir, 12, 43.1 anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ /
Kir, 14, 30.2 vanesadāṃ hetiṣu bhinnavigrahair vipusphure raśmimato marīcibhiḥ //
Kir, 14, 41.1 harinmaṇiśyāmam udagravigrahaṃ prakāśamānaṃ paribhūya dehinaḥ /
Kāmasūtra
KāSū, 1, 4, 17.3 ete veśyānāṃ nāgarakāṇāṃ ca mantriṇaḥ saṃdhivigrahaniyuktāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 945.1 vigrahe 'tha jaye lābhe karaṇe kūṭadevinām /
Kāvyālaṃkāra
KāvyAl, 2, 63.2 vicitrabarhābharaṇāśca barhiṇo babhur divīvāmalavigrahā grahāḥ //
Kūrmapurāṇa
KūPur, 1, 4, 8.2 vigrahaḥ sarvabhūtānāmātmanādhiṣṭhitaṃ mahat //
KūPur, 1, 10, 3.1 krodhena mahatāviṣṭau mahāparvatavigrahau /
KūPur, 1, 11, 88.2 śabdayoniḥ śabdamayī nādākhyā nādavigrahā //
KūPur, 1, 11, 147.2 pañcabrahmasamutpattiḥ paramārthārthavigrahā //
KūPur, 1, 11, 155.2 durgā kātyāyanī caṇḍī carcikā śāntavigrahā //
KūPur, 1, 11, 209.1 kāpālī śākalā mūrtiḥ kalā kalitavigrahā /
KūPur, 1, 24, 26.1 dṛṣṭvā taṃ yogināṃ śreṣṭhaṃ bhasmoddhūlitavigraham /
KūPur, 1, 30, 5.1 atra sākṣānmahādevaḥ pañcāyatanavigrahaḥ /
KūPur, 1, 32, 6.1 tataḥ pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ /
KūPur, 1, 40, 26.2 sthānaṃ tad vidurādityaṃ vedajñā vedavigraham //
KūPur, 1, 46, 19.1 sarve yogaratāḥ śāntā bhasmoddhūlitavigrahāḥ /
KūPur, 2, 27, 2.2 dṛṣṭvāpatyasya cāpatyaṃ jarjarīkṛtavigrahaḥ //
KūPur, 2, 36, 3.1 tatra pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ /
KūPur, 2, 37, 140.1 praśāntaḥ saṃyatamanā bhasmoddhūlitavigrahaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.100 api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
Liṅgapurāṇa
LiPur, 1, 2, 48.1 erakālābhato 'nyonyaṃ vivāde vṛṣṇivigrahaḥ /
LiPur, 1, 3, 4.2 vigraho jagatāṃ liṅgam aliṅgād abhavatsvayam //
LiPur, 1, 7, 53.2 ete pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ //
LiPur, 1, 24, 133.2 ete pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ //
LiPur, 1, 65, 81.1 jyotiṣāmayanaṃ siddhiḥ saṃdhirvigraha eva ca /
LiPur, 1, 65, 82.2 nakṣatravigraho bhāvo nibhāvaḥ sarvatomukhaḥ //
LiPur, 1, 65, 105.1 nīlas tathāṅgaluptaś ca śobhano naravigrahaḥ /
LiPur, 1, 69, 53.2 rakṣakaṃ jagatāṃ viṣṇuṃ svecchayā dhṛtavigraham //
LiPur, 1, 70, 5.2 vigrahaḥ sarvabhūtānāmīśvarājñāpracoditam //
LiPur, 1, 73, 29.2 sākṣātpāśupataṃ kṛtvā bhasmoddhūlitavigrahāḥ //
LiPur, 1, 75, 20.2 asatāṃ bhāvanārthāya nānyathā sthūlavigrahaḥ //
LiPur, 1, 76, 1.2 ataḥ paraṃ pravakṣyāmi svecchāvigrahasaṃbhavam /
LiPur, 1, 87, 20.1 vigrahaṃ devadevasya tathāṇḍāvaraṇāṣṭakam /
LiPur, 1, 96, 48.1 vārāhavigrahaste 'dya sākrośaṃ tārakāriṇā /
LiPur, 1, 96, 98.1 tadvaktraśeṣamātrāntaṃ kṛtvā sarvasya vigraham /
LiPur, 1, 98, 48.1 kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ /
LiPur, 1, 98, 51.2 bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ //
LiPur, 1, 103, 11.2 tāś ca strīvigrahāḥ sarvāḥ saṃjagmurhṛṣṭamānasāḥ //
LiPur, 1, 108, 13.2 pāśupatāya dātavyaṃ bhasmoddhūlitavigrahaiḥ //
LiPur, 2, 6, 18.1 rudrabhaktā mahātmāno bhasmoddhūlitavigrahāḥ /
LiPur, 2, 13, 21.2 āgneyaḥ pariṇāmo yo vigraheṣu śarīriṇām //
LiPur, 2, 14, 15.2 prāṇabhājāṃ samastānāṃ vigraheṣu vyavasthitaḥ //
LiPur, 2, 14, 17.2 ucyate vigraheṣveva sarvavigrahadhāriṇām //
LiPur, 2, 14, 17.2 ucyate vigraheṣveva sarvavigrahadhāriṇām //
LiPur, 2, 21, 18.2 mantrairetairmahābhūtavigrahaṃ ca sadāśivam //
LiPur, 2, 21, 27.1 sahasrahastacaraṇaṃ nādāntaṃ nādavigraham /
LiPur, 2, 21, 39.1 evaṃ copoṣitaṃ śiṣyaṃ snātaṃ bhūṣitavigraham /
LiPur, 2, 22, 55.2 samaṇḍalo mahādevaḥ siṃdūrāruṇavigrahaḥ //
LiPur, 2, 23, 12.1 brahmāṅgavigrahaṃ devaṃ sarvadevottamottamam /
LiPur, 2, 25, 68.1 oṃ hrīṃ vāgīśvarīṃ śyāmavarṇāṃ viśālākṣīṃ yauvanonmattavigrahām /
LiPur, 2, 50, 18.2 aghoravigrahaṃ kṛtvā saṃkalīkṛtavigrahaḥ //
LiPur, 2, 50, 18.2 aghoravigrahaṃ kṛtvā saṃkalīkṛtavigrahaḥ //
Matsyapurāṇa
MPur, 93, 112.2 yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ //
MPur, 119, 18.0 muktāphalāni muktānāṃ tārāvigrahadhāriṇām //
MPur, 133, 36.3 yoktrāṇyāsaṃsturaṃgāṇāmapasarpaṇavigrahāḥ //
MPur, 146, 69.1 sa śāpābhimukhāṃ dṛṣṭvā śailaḥ puruṣavigrahaḥ /
MPur, 158, 34.2 niṣiktamardhaṃ devyāṃ me śukrasya śukavigraha /
MPur, 165, 2.1 yatra dharmaścatuṣpādastvadharmaḥ pādavigrahaḥ /
MPur, 165, 15.1 yatrādharmaścatuṣpādaḥ syāddharmaḥ pādavigrahaḥ /
MPur, 172, 48.1 na vigrahaṃ grahāścakruḥ praśāntāścāpi sindhavaḥ /
MPur, 175, 1.2 tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahastadā /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 1.1 nirdeśe yathāvacanaṃ vigrahaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 46.2 śilpinaḥ cāpi tatkālam āyudhīyāś ca vigrahe //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 6.1 tadanantaraṃ padavigrahaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 14.1 āha kiṃ prayojanaṃ padavigrahaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 19.2 nābhivyaktiṃ vrajaty evaṃ sūtraṃ vigrahavarjitam //
PABh zu PāśupSūtra, 1, 1, 20.1 evam arthaprasiddhyarthaṃ padavigrahaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 21.1 āha uktaḥ padavigrahaḥ prayojanaṃ ca //
Suśrutasaṃhitā
Su, Sū., 24, 6.1 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Utt., 37, 3.2 śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ //
Su, Utt., 37, 5.1 strīvigrahā grahā ye tu nānārūpā mayeritāḥ /
Tantrākhyāyikā
TAkhy, 1, 109.1 atilaulyād bakaḥ paścān mṛtaḥ karkaṭavigrahāt //
TAkhy, 1, 430.1 asamarthā vayaṃ mahodadhivigrahāya //
Viṣṇupurāṇa
ViPur, 4, 24, 132.1 matkṛte pitṛputrāṇāṃ bhrātṝṇāṃ cāpi vigrahāḥ /
ViPur, 5, 24, 8.1 baladevo 'pi maitreya praśāntākhilavigrahaḥ /
ViPur, 5, 30, 42.1 tadalaṃ sakalairdevairvigraheṇa tavācyuta /
ViPur, 5, 30, 73.2 tataḥ kṛtavatī śakra bhavatā saha vigraham //
Viṣṇusmṛti
ViSmṛ, 1, 53.1 mantra mantravahācintya vedavedāṅgavigraha /
ViSmṛ, 3, 39.1 saṃdhivigrahayānāsanasaṃśrayadvaidhībhāvāṃś ca yathākālam āśrayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 348.1 saṃdhiṃ ca vigrahaṃ yānam āsanaṃ saṃśrayaṃ tathā /
Śatakatraya
ŚTr, 1, 52.1 akaruṇatvam akāraṇavigrahaḥ paradhane parayoṣiti ca spṛhā /
ŚTr, 2, 22.2 āliṅgitāyāṃ punar āyatākṣyāmāśāsmahe vigrahayor abhedam //
Abhidhānacintāmaṇi
AbhCint, 2, 124.1 bhṛṅgī bhṛṅgiriṭir bhṛṅgirīṭir nāḍyasthivigrahaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 19.2 upaśāmya sukhaṃ tiṣṭha svātmany ānandavigrahe //
Aṣṭāvakragīta, 18, 67.1 sa jayaty arthasaṃnyāsī pūrṇasvarasavigrahaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 10.2 hṛdisthaṃ pūjayāmāsa māyayopāttavigraham //
BhāgPur, 2, 1, 38.1 iyān asāvīśvaravigrahasya yaḥ saṃniveśaḥ kathito mayā te /
BhāgPur, 2, 10, 47.1 parimāṇaṃ ca kālasya kalpalakṣaṇavigraham /
BhāgPur, 3, 15, 32.3 tasmin praśāntapuruṣe gatavigrahe vāṃ ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ //
BhāgPur, 3, 31, 3.1 māsena tu śiro dvābhyāṃ bāhvaṅghryādyaṅgavigrahaḥ /
BhāgPur, 4, 2, 2.1 kas taṃ carācaraguruṃ nirvairaṃ śāntavigraham /
BhāgPur, 4, 6, 34.1 sanandanādyair mahāsiddhaiḥ śāntaiḥ saṃśāntavigraham /
BhāgPur, 4, 7, 24.2 yathāmati gṛṇanti sma kṛtānugrahavigraham //
BhāgPur, 4, 12, 5.2 sarvabhūtātmabhāvena sarvabhūtātmavigraham //
BhāgPur, 4, 13, 8.1 ātmānaṃ brahma nirvāṇaṃ pratyastamitavigraham /
BhāgPur, 4, 19, 33.2 ubhāvapi hi bhadraṃ te uttamaślokavigrahau //
BhāgPur, 8, 6, 28.2 nyaṣedhaddaityarāṭ ślokyaḥ sandhivigrahakālavit //
BhāgPur, 11, 7, 3.1 kulaṃ vai śāpanirdagdhaṃ naṅkṣyaty anyonyavigrahāt /
BhāgPur, 11, 15, 15.1 viṣṇau tryadhīśvare cittaṃ dhārayet kālavigrahe /
Bhāratamañjarī
BhāMañj, 1, 420.2 martyo 'pyamartyatāṃ yāti yatkṣīreṇa savigrahaḥ //
BhāMañj, 1, 453.1 tasminvicitravīryākhye śanaiḥ sampūrṇavigrahe /
BhāMañj, 1, 591.1 vidureṇa sabhīṣmeṇa saṃskṛte pāṇḍuvigrahe /
BhāMañj, 1, 1328.1 tato 'bravītpunarvipraḥ pratyakṣīkṛtavigrahaḥ /
BhāMañj, 1, 1379.1 tato 'rjunaśarāsāraśakalīkṛtavigrahān /
BhāMañj, 5, 387.1 nāma nāgo 'yaṃ kāntaḥ kandarpavigrahaḥ /
BhāMañj, 5, 618.2 avocaṃ kiṃcid udbhinnakopasvedārdravigrahaḥ //
BhāMañj, 5, 669.2 babhūvurvigrahā rājñāṃ spaṣṭaromāñcakañcukāḥ //
BhāMañj, 6, 129.1 paśyāmyudagragīrvāṇagrāmavyāptoruvigraham /
BhāMañj, 6, 210.2 cakāra śalyamabhyetya śarairjaṭilavigraham //
BhāMañj, 7, 265.1 iti rudraḥ stutaḥ svapne mahābhujagavigraham /
BhāMañj, 8, 56.1 mānināmāttaśastrāṇāṃ tasmingograhavigrahe /
BhāMañj, 11, 59.2 niryayau raudracarito drauṇirbhairavavigrahaḥ //
BhāMañj, 13, 149.2 so 'pi śakrādhipo rājā priyaṃ tatyāja vigraham //
BhāMañj, 13, 446.2 etattulyo bhavetyuktvā taṃ cakre dvīpivigraham //
BhāMañj, 13, 452.2 sa babhūva punardīnaḥ kṣaṇādaśucivigrahaḥ //
BhāMañj, 13, 478.2 prahlādavigrahāttūrṇaṃ niryayau puruṣo bahiḥ //
BhāMañj, 13, 508.2 adarśayatsvayaṃ cābhūtprakaṭaṃ dharmavigrahaḥ //
BhāMañj, 13, 890.2 kimarthamasi niṣkrāntā daityādhipativigrahāt //
BhāMañj, 13, 1097.1 bhikṣukī śūnyanilayā śūnye 'smiṃstava vigrahe /
BhāMañj, 13, 1348.2 dīptaṃ tapobhirvividhaiḥ pūrṇalāvaṇyavigraham //
BhāMañj, 13, 1580.2 sadācāro 'rhati śrāddhaṃ vipro nirdoṣavigrahaḥ //
BhāMañj, 13, 1686.2 te 'pi śastranikṛttasya paśoraśnanti vigraham //
BhāMañj, 14, 211.1 jijñāsurjamadagniṃ prāksvayaṃ krodhaḥ śvavigrahaḥ /
BhāMañj, 15, 55.2 sādhvyo 'pi tānanuyayurvimānaistyaktavigrahāḥ //
BhāMañj, 17, 27.1 ityukte dharmarājena dharmastyaktvā śvavigraham /
Bījanighaṇṭu
BījaN, 1, 70.0 vigrahakalahakāminīndvādiprāṇahāriṇī krīṃ //
Garuḍapurāṇa
GarPur, 1, 19, 19.1 oṃ suvarṇarekhe kukkuṭavigraharūpiṇi svāhā /
GarPur, 1, 68, 20.1 vajreṣu varṇayuktyā devānāmapi vigrahaḥ proktaḥ /
GarPur, 1, 108, 6.1 kālena ripuṇā sandhiḥ kāle mitreṇa vigrahaḥ /
GarPur, 1, 111, 31.1 sukhapravṛttaiḥ sādhyantai śatravo vigrahe sthitaiḥ //
Hitopadeśa
Hitop, 0, 9.1 mitralābhaḥ suhṛdbhedo vigrahaḥ saṃdhir eva ca /
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 3, 1.2 tad vigrahaṃ śrotuṃ naḥ kutūhalam asti /
Hitop, 3, 1.4 vigrahaḥ śrūyatāṃ yasyāyam ādyaḥ ślokaḥ /
Hitop, 3, 1.5 haṃsaiḥ saha mayūrāṇāṃ vigrahe tulyavikrame /
Hitop, 3, 25.2 yad anayor bhūpālayor vigrahe bhavadvacanam eva nidānam /
Hitop, 3, 40.7 rājāha vigrahas tāvat samupasthitaḥ /
Hitop, 3, 40.8 cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ /
Hitop, 3, 43.2 sarva eva janaḥ śūro hy anāsāditavigrahaḥ /
Hitop, 3, 45.1 kintu vigraham upasthitaṃ vilokya vyavahriyatām yataḥ /
Hitop, 3, 66.10 āha ca tānsamprati kartavye vigrahe yathākartavyam upadeśaṃ brūta /
Hitop, 3, 66.11 vigrahaḥ punar avaśyaṃ kartavyaḥ /
Hitop, 3, 67.1 dūradarśī nāma gṛdhro mantrī brūte deva vyasanitayā vigraho na vidhiḥ /
Hitop, 3, 67.4 śatrūṇāṃ viparītāś ca kartavyo vigrahas tadā //
Hitop, 3, 68.2 bhūmir mitraṃ hiraṇyaṃ ca vigrahasya phalaṃ trayam /
Hitop, 3, 68.3 yadaitan niścitaṃ bhāvi kartavyo vigrahas tadā //
Hitop, 3, 86.2 tasmād aśvādhiko rājā vijayī sthalavigrahe //
Hitop, 3, 100.10 yady evaṃ tadā kathaṃ tena śukasyābhibhavodyogaḥ kṛtaḥ aparaṃ ca śukasyāgamanāt tasya vigrahotsāhaḥ /
Hitop, 3, 151.1 atha viṣṇuśarmā prāha vigrahaḥ śruto bhavadbhiḥ /
Hitop, 3, 151.4 vigrahaḥ karituraṅgapattibhir no kadāpi bhavatān mahībhujām /
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 23.4 anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 55.1 aparam api kathayāmi sandhivigrahayānāsanasaṃśrayadvaidhībhāvāḥ ṣāḍguṇyam /
Kathāsaritsāgara
KSS, 2, 5, 104.2 āruhya tasthau śākhāyāṃ pattraughacchannavigrahā //
KSS, 3, 5, 79.2 so 'bhūt tatra rahasyajñaḥ prāpte vatseśavigrahe //
KSS, 6, 1, 22.2 satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ //
Mātṛkābhedatantra
MBhT, 7, 37.1 pūjākāle paṭhed yas tu kavacaṃ mantravigraham /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 1.1 sa itthaṃ vigraho'nena karaṇenāhataujasā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 3.0 itthaṃ pṛthag anayoḥ padayorarthaṃ pradarśya vigrahaṃ karoti vāmaṃ dhāmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 2.2 sadyena janayetsadyo nānāniṣpannavigraham /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 1.0 ittham ityanenoktaprakāreṇa mantrātmako vigraho yasya sa bhagavān itthaṃvigrahaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 1.0 ittham ityanenoktaprakāreṇa mantrātmako vigraho yasya sa bhagavān itthaṃvigrahaḥ //
Narmamālā
KṣNarm, 1, 138.1 luṭhatpūrṇamaṣībhāṇḍacchaṭācchuritavigrahaḥ /
KṣNarm, 2, 143.2 sandhivigrahakāyasthacākrikāsevako 'dhamaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 29.0 mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ saptasu tatkāraṇāni śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet //
Rasahṛdayatantra
RHT, 1, 28.2 adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam //
Rasaratnasamuccaya
RRS, 1, 55.2 adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam //
RRS, 4, 50.1 ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
RRS, 7, 31.1 baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /
RRS, 10, 72.2 apāmārgāddevadālīdantītumburuvigrahāt //
RRS, 16, 76.1 sevito grahaṇīṃ hanti satsaṅga iva vigraham /
Rasaratnākara
RRĀ, R.kh., 1, 24.1 sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ hantyuñcakaiḥ prāṇinām /
Rasendracūḍāmaṇi
RCūM, 3, 29.1 bhūtavigrahamantrajñāste yojyā nidhisādhane /
RCūM, 3, 29.2 baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ //
RCūM, 12, 45.1 ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
Rasārṇava
RArṇ, 18, 51.2 yasyāḥ sparśanamātreṇa rasaḥ krāmyati vigrahe //
Ratnadīpikā
Ratnadīpikā, 4, 6.1 śūdrake ca daridratvaṃ pāṭale śatruvigrahaḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 30.2 gātraṃ ca mūrtir ghanakāyadehāv aṣṭāṅgapīḍāni ca vigrahaś ca //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 34.2 saccinnityanijācintyapūrṇānandaikavigraham /
Skandapurāṇa
SkPur, 2, 28.2 prahlādavigrahaścaiva kṛtaghnākhyānameva ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 5.0 jambhasyārātirjambhārātiḥ śakrastasyebho hastī airāvaṇastasya kumbhau mastakau tayostau vā udbhavo yasyeti vigrahaḥ //
Tantrasāra
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
Tantrāloka
TĀ, 1, 63.1 bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca /
TĀ, 3, 227.1 yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham /
TĀ, 4, 79.2 tatsaṃghātaviparyāsavigrahairbhāsate tathā //
TĀ, 6, 129.1 iti prāṇodaye yo 'yaṃ kālaḥ śaktyekavigrahaḥ /
TĀ, 8, 142.2 navayojanasāhasro vigraho 'rkasya maṇḍalam //
TĀ, 8, 286.2 nāḍyaṣṭakordhve kathitaṃ vigrahāṣṭakamucyate //
TĀ, 8, 287.2 sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve //
TĀ, 8, 288.1 bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt /
TĀ, 8, 419.1 guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk /
TĀ, 9, 38.2 tasmādekaikanirmāṇe śivo viśvaikavigrahaḥ //
TĀ, 16, 43.2 ādāya karihastāgrasadṛśe prāṇavigrahe //
TĀ, 16, 94.2 tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham //
TĀ, 19, 7.1 natvapakvamale nāpi śeṣakārmikavigrahe /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 7.1 evaṃ bahuvidhākāraṃ vigrahaṃ me nagātmaje /
Ānandakanda
ĀK, 1, 1, 4.1 jāne tava prasādena māyāmaṅgalavigraha /
ĀK, 1, 6, 79.2 yasyāḥ sparśanamātreṇa rasaḥ krāmati vigrahe //
ĀK, 1, 7, 77.1 tathā syāt ṣoḍaśapalaiḥ saccidānandavigrahaḥ /
ĀK, 1, 10, 20.2 vaktrasthā mṛtyuhā varṣādviṣavigrahanāśinī //
ĀK, 1, 12, 191.1 saptavāsaraparyantam ā tṛptiṃ vajravigrahaḥ /
ĀK, 1, 15, 69.1 mattanāgabalo dhīro yuvā darpavigrahaḥ /
ĀK, 1, 15, 205.1 sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ /
ĀK, 1, 15, 242.2 māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ //
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 376.2 hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
ĀK, 1, 15, 380.2 hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 487.1 dvitīye 'kṣinimīlatvaṃ paṭalīkṛtavigrahaḥ /
ĀK, 1, 15, 494.2 sugandhiśītalībhūtamālālaṃkṛtavigrahaḥ //
ĀK, 1, 15, 554.2 sukhoṣṇaiḥ siñcayetkṣīrair gavyairetasya vigraham //
ĀK, 1, 16, 56.2 vatsarājjāyate siddhiḥ pūrvavad divyavigrahaḥ //
ĀK, 1, 16, 58.1 vatsarājjāyate siddhiḥ pūrvavaddivyavigrahaḥ /
ĀK, 1, 19, 61.2 kālāgarudraveṇaiva carcāṃ kurvīta vigrahe //
ĀK, 1, 19, 104.1 drutiśṛṅgamukhotsṛṣṭavārisecitavigrahaḥ /
ĀK, 1, 19, 106.1 candanāgarukarpūrairdhūpayetkeśavigrahau /
ĀK, 1, 19, 106.2 śrīkhaṇḍacandrakastūrīpaṅkacarcitavigrahaḥ //
ĀK, 1, 21, 51.1 muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 2.0 śubhāśubhātmakāśeṣakarmasaṃskāravigraham //
ŚSūtraV zu ŚSūtra, 1, 4.1, 7.0 akārādikṣakārāntapañcāśadvarṇavigrahā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 35.0 sadyojātādikeśānaparyantabrahmavigraham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 15.1 ayaskāntamayīṃ vāpi paittalīṃ bhūtavigraham /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 20.2 svanāmnā tīrtham utpādya sthāpayitvā svavigraham //
Gorakṣaśataka
GorŚ, 1, 1.2 śrīguruṃ paramānandaṃ vande svānandavigraham /
GorŚ, 1, 11.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
Haribhaktivilāsa
HBhVil, 1, 159.1 kṛṣṇa eva paraṃ brahma saccidānandavigrahaḥ /
HBhVil, 1, 179.1 tam ekaṃ govindaṃ saccidānandavigraham pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo 'haṃ paramayā stutyā toṣayāmi //
HBhVil, 3, 150.1 nīrājanaṃ tv idaṃ sarvaiḥ kartavyaṃ śucivigrahaiḥ /
HBhVil, 4, 255.2 nārāyaṇāyudhair nityaṃ cihnitaṃ yasya vigraham /
HBhVil, 4, 262.1 mamāvatāracihnāni dṛśyante yasya vigrahe /
HBhVil, 4, 264.2 kūrmayāpi svakaṃ tejo nikṣiptaṃ tasya vigrahe //
HBhVil, 4, 285.1 kṛṣṇāyudhaiḥ kalau nityaṃ maṇḍitaṃ yasya vigraham /
HBhVil, 4, 292.2 gopīcandanamṛtsnāyā likhitaṃ yasya vigrahe /
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
Janmamaraṇavicāra
JanMVic, 1, 161.2 svadehasthaṃ smaren nityaṃ svamantraṃ nyastavigrahaḥ //
JanMVic, 1, 162.2 prayāti padam ādyaṃ vai samutkrāntaḥ svavigraham /
Mugdhāvabodhinī
MuA zu RHT, 1, 28.2, 3.0 kiṃviśiṣṭam anādivigraham ādiśca vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūlajñānābhāva iti tātparyārthaḥ //
MuA zu RHT, 1, 28.2, 3.0 kiṃviśiṣṭam anādivigraham ādiśca vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūlajñānābhāva iti tātparyārthaḥ //
MuA zu RHT, 1, 28.2, 3.0 kiṃviśiṣṭam anādivigraham ādiśca vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūlajñānābhāva iti tātparyārthaḥ //
MuA zu RHT, 3, 16.2, 9.2 apāmārgo devadālī dantītumbaruvigrahāḥ //
MuA zu RHT, 5, 7.2, 5.5 apāmārgadevadālīdantītumbaravigrahā /
MuA zu RHT, 10, 8.2, 3.0 kiṃbhūtā śaktiḥ lohaghnīti lohān hantīti vigrahaḥ //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 15, 1.2, 3.0 ahaṃ kaviḥ abhrakasattvādgaganasārato vimaladrutiṃ pakṣe vimalā cāsau drutiśceti vigrahaḥ //
MuA zu RHT, 16, 30.2, 2.0 sāritavartitasūtaḥ sāritaścāsau vartitaś ceti vigrahaḥ //
Rasakāmadhenu
RKDh, 1, 1, 106.1 ayaskāntamayīṃ vāpi pattalībhūtavigrahām /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 11, 17.2 mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ //
SDhPS, 11, 19.2 ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet //
SDhPS, 11, 21.1 teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt //
SDhPS, 11, 24.2 paśyāma vayaṃ bhagavan etaṃ tathāgatavigrahaṃ bhagavato 'nubhāvena //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 28.1 tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitā ye daśasu dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṃ dharmaṃ deśayanti //
SDhPS, 11, 57.1 atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma //
SDhPS, 13, 108.1 tato 'sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 19.1 pañcākṣara namo deva pañcabhūtātmavigraha /
SkPur (Rkh), Revākhaṇḍa, 36, 10.2 narmadātaṭamāśritya karṣayannijavigraham //
SkPur (Rkh), Revākhaṇḍa, 150, 29.2 cintayāmāsa kāmasya vigrahaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 186, 20.1 himādrisambhavā devī dayādarśitavigrahā /
SkPur (Rkh), Revākhaṇḍa, 212, 3.1 akṣasūtrodyatakaro bhasmaguṇṭhitavigrahaḥ /
Sātvatatantra
SātT, 1, 1.3 tam ahaṃ śaraṇaṃ yāmi paramānandavigraham //
SātT, 1, 5.1 avatāranimittaṃ yac cirād vigrahasambhavam /
SātT, 1, 37.1 tadā cetanam āpādya cirād vigraha utthitaḥ /
SātT, 3, 43.1 vaikuṇṭhalokanilayaṃ śuddhasattvātmavigraham /
SātT, 3, 45.1 apāṇipādanayanaśrotratvagghrāṇavigraham /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 29.1 sahasrarūpaḥ sāhasranāmā sāhasravigrahaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 98.2 indrajitprāṇaśamano bhrātṛmān tyaktavigrahaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 176.1 sahadeveritapado nakulārcitavigrahaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 187.2 svabhaktoddhavamukhyaikajñānado jñānavigrahaḥ //
SātT, 8, 38.2 teṣāṃ premalatābaddhaḥ paramānandavigrahaḥ //