Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 13, 52.2 mardanātpīḍanādvāpi śukravegavighātataḥ //
Su, Śār., 6, 32.2 evaṃ vināśam upayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Cik., 9, 3.1 viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnāṃ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogāc ca tvagdoṣā bhavanti //
Su, Cik., 36, 9.2 pratyāgacchaṃstataḥ kuryādrogān bastivighātajān //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Utt., 1, 27.2 svedādatho dhūmaniṣevaṇācca chardervighātādvamanātiyogāt //
Su, Utt., 40, 5.1 jalātiramaṇair vegavighātaiḥ kṛmidoṣataḥ /
Su, Utt., 55, 13.1 bhavanti gāḍhaṃ kṣavathor vighātācchiro'kṣināsāśravaṇeṣu rogāḥ /
Su, Utt., 55, 14.2 chardervighātena bhavecca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annam //
Su, Utt., 55, 34.1 kṣudvighāte hitaṃ snigdhamuṣṇamalpaṃ ca bhojanam /
Su, Utt., 58, 5.1 raukṣyādvegavighātādvā vāyur antaram āśritaḥ /
Su, Utt., 58, 12.2 mūtrātītaṃ tu taṃ vidyānmūtravegavighātajam //