Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Kirātārjunīya
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Ayurvedarasāyana
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kṛṣṇāmṛtamahārṇava

Buddhacarita
BCar, 11, 38.1 nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya /
Carakasaṃhitā
Ca, Sū., 25, 41.3 alametadvikārāṇāṃ vighātāyopadiśyate //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Mahābhārata
MBh, 5, 50, 53.1 na tu manye vighātāya jñānaṃ duḥkhasya saṃjaya /
MBh, 7, 69, 5.2 arjunasya vighātāya dāruṇe 'smiñ janakṣaye //
Saundarānanda
SaundĀ, 17, 10.1 sa tadvighātāya nimittamanyad yogānukūlaṃ kuśalaṃ prapede /
Kirātārjunīya
Kir, 1, 3.1 dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ /
Matsyapurāṇa
MPur, 68, 3.1 tadvighātāya vakṣyāmi sadā kalpāṇakārakam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.12 ādhyātmikādhibhautikādhidaivikaduḥkhatrayavighātāya guruṃ samupagamya tata upadeśānmokṣaṃ yāti /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 7.3 nāvaśyaṃ syur vighātāya guṇadoṣā mitho yathā //
Bhāratamañjarī
BhāMañj, 8, 200.2 prāduścakre vighātāya vajrāśaniśatākulam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 59.2 dṛṣṭidoṣavighātāya viṣanāśāya ceṣyate //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 58.2 tadvighātāya jāyante śakrādyāḥ paripanthinaḥ //