Occurrences

Carakasaṃhitā
Mahābhārata
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Sūryaśataka
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Sūryaśatakaṭīkā
Āyurvedadīpikā

Carakasaṃhitā
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Mahābhārata
MBh, 1, 217, 1.21 saptakṛtvo vighātaṃ ca vahan khāṇḍavadāhakam /
MBh, 6, 113, 45.3 kṛtvā śaravighātaṃ ca krīḍann iva pitāmahaḥ //
MBh, 7, 25, 26.1 sa vighātaṃ pṛṣatkānām aṅkuśena samācaran /
Divyāvadāna
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Kirātārjunīya
Kir, 3, 52.2 tava prayātasya jayāya teṣāṃ kriyād aghānāṃ maghavā vighātam //
Kāmasūtra
KāSū, 6, 4, 17.3 vartamānasya ced arthavighātaṃ kariṣyati /
Kātyāyanasmṛti
KātySmṛ, 1, 336.1 arthinābhyarthito yas tu vighātaṃ na prayojayet /
Sūryaśataka
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
Bhāgavatapurāṇa
BhāgPur, 11, 10, 19.1 yadi prāptiṃ vighātaṃ ca jānanti sukhaduḥkhayoḥ /
Bhāratamañjarī
BhāMañj, 7, 803.1 kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam /
Garuḍapurāṇa
GarPur, 1, 158, 35.1 mūtrabinduṃ tulyagandhaṃ syādvighātaṃ tamādiśet /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 1.0 gharmāṃśorādityasya ghṛṇayo mayūkhā vo yuṣmākamaṃhovighātaṃ pāpāpanodaṃ vidadhatu kurvantu //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //