Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 18, 4, 58.1 vṛṣā matīnāṃ pavate vicakṣaṇaḥ sūro ahnāṃ pratarītoṣasāṃ divaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 10.1 sākṣiṇaṃ caivam uddiṣṭaṃ yatnāt pṛcched vicakṣaṇaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 166, 9.0 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇa iti //
JB, 2, 64, 5.0 somo vai vicakṣaṇaḥ //
JB, 2, 64, 9.0 prāṇo vai vicakṣaṇaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 10.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 7, 12, 3.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
Pañcaviṃśabrāhmaṇa
PB, 11, 10, 6.0 vṛṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 9.3 indrapīto vicakṣaṇo vyaśema devahitaṃ yad āyur iti vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 9, 2.0 somo rājāsi vicakṣaṇaḥ pañcamukho 'si prajāpatiḥ //
Ṛgveda
ṚV, 1, 101, 7.1 rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ /
ṚV, 1, 112, 4.2 yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 2, 23, 6.1 tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe /
ṚV, 4, 45, 5.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ //
ṚV, 4, 53, 2.2 vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam //
ṚV, 9, 12, 4.1 divo nābhā vicakṣaṇo 'vyo vāre mahīyate /
ṚV, 9, 37, 2.1 sa pavitre vicakṣaṇo harir arṣati dharṇasiḥ /
ṚV, 9, 66, 23.2 indur atyo vicakṣaṇaḥ //
ṚV, 9, 70, 7.1 ruvati bhīmo vṛṣabhas taviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ /
ṚV, 9, 75, 1.2 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇaḥ //
ṚV, 9, 85, 9.1 adhi dyām asthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ /
ṚV, 9, 86, 11.1 abhikrandan kalaśaṃ vājy arṣati patir divaḥ śatadhāro vicakṣaṇaḥ /
ṚV, 9, 86, 19.1 vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ /
ṚV, 9, 86, 35.2 indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ //
ṚV, 9, 97, 2.2 ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau //
ṚV, 9, 106, 5.2 sahasrayāmā pathikṛd vicakṣaṇaḥ //
ṚV, 9, 107, 3.1 pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ //
ṚV, 9, 107, 5.2 āpṛcchyaṃ dharuṇaṃ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ //
ṚV, 9, 107, 7.1 somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ /
ṚV, 9, 107, 16.1 nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ //
ṚV, 10, 92, 15.2 yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati //
Arthaśāstra
ArthaŚ, 1, 13, 25.1 evaṃ svaviṣaye kṛtyān akṛtyāṃśca vicakṣaṇaḥ /
Buddhacarita
BCar, 8, 35.1 varaṃ manuṣyasya vicakṣaṇo ripurna mitramaprājñamayogapeśalam /
Carakasaṃhitā
Ca, Sū., 1, 118.2 ṣaḍvṛkṣāñchodhanānetānapi vidyādvicakṣaṇaḥ //
Ca, Sū., 24, 27.1 madamūrcchāyasaṃnyāsāsteṣāṃ vidyādvicakṣaṇaḥ /
Ca, Nid., 8, 37.1 vyādhyavasthāviśeṣān hi jñātvā jñātvā vicakṣaṇaḥ /
Ca, Vim., 4, 9.2 anumānena ca vyādhīn samyagvidyādvicakṣaṇaḥ //
Ca, Cik., 3, 150.2 yāvajjvaramṛdūbhāvāt ṣaḍahaṃ vā vicakṣaṇaḥ //
Ca, Cik., 3, 192.1 īṣadamlān anamlān vā sarān kāle vicakṣaṇaḥ /
Ca, Cik., 3, 326.2 liṅgānyetāni jānīyājjvaramokṣe vicakṣaṇaḥ //
Ca, Cik., 3, 344.1 tasyāṃ tasyāmavasthāyāṃ jvaritānāṃ vicakṣaṇaḥ /
Mahābhārata
MBh, 1, 2, 235.2 na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ /
MBh, 1, 53, 30.2 tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ //
MBh, 2, 5, 26.1 eko 'pyamātyo medhāvī śūro dānto vicakṣaṇaḥ /
MBh, 4, 4, 34.1 pratyakṣaṃ ca parokṣaṃ ca guṇavādī vicakṣaṇaḥ /
MBh, 4, 11, 3.1 ayaṃ hayān vīkṣati māmakān dṛḍhaṃ dhruvaṃ hayajño bhavitā vicakṣaṇaḥ /
MBh, 4, 45, 8.1 tathāvāpteṣu vitteṣu ko vikatthed vicakṣaṇaḥ /
MBh, 5, 59, 2.1 prasaṃkhyāya ca saukṣmyeṇa guṇadoṣān vicakṣaṇaḥ /
MBh, 5, 91, 1.2 yathā brūyānmahāprājño yathā brūyād vicakṣaṇaḥ /
MBh, 6, 19, 9.2 agre 'graṇīr yāsyati no yuddhopāyavicakṣaṇaḥ //
MBh, 7, 85, 84.1 yugapacca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ /
MBh, 7, 165, 119.1 taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ /
MBh, 12, 25, 17.2 guṇayukte 'pi naikasmin viśvasyācca vicakṣaṇaḥ //
MBh, 12, 69, 13.1 evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ /
MBh, 12, 69, 15.2 lipsur vā kaṃcid evārthaṃ tvaramāṇo vicakṣaṇaḥ //
MBh, 12, 69, 19.2 vyāsaktaṃ ca pramattaṃ ca durbalaṃ ca vicakṣaṇaḥ //
MBh, 12, 88, 37.1 tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ /
MBh, 12, 120, 17.1 ātmavṛddhikarīṃ nītiṃ vidadhīta vicakṣaṇaḥ /
MBh, 12, 136, 63.1 atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ /
MBh, 12, 138, 14.2 apakrāmet tataḥ kṣipraṃ kṛtakāryo vicakṣaṇaḥ //
MBh, 12, 138, 28.1 deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ /
MBh, 12, 167, 21.3 satkārair uttamair mitraṃ pūjayeta vicakṣaṇaḥ //
MBh, 12, 169, 4.2 mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ //
MBh, 12, 169, 11.3 tad eva vandhyaṃ divasam iti vidyād vicakṣaṇaḥ //
MBh, 12, 183, 7.1 tatra duḥkhavimokṣārthaṃ prayateta vicakṣaṇaḥ /
MBh, 12, 188, 8.1 tato manasi saṃsajya pañcavargaṃ vicakṣaṇaḥ /
MBh, 12, 207, 14.2 jñānayuktena manasā saṃtatena vicakṣaṇaḥ //
MBh, 12, 210, 7.1 taṃ viśeṣam avekṣeta viśeṣeṇa vicakṣaṇaḥ /
MBh, 12, 222, 20.2 viṣasyevodvijennityaṃ saṃmānasya vicakṣaṇaḥ //
MBh, 12, 227, 4.1 sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ /
MBh, 12, 227, 21.1 tasmād unmajjanasyārthe prayateta vicakṣaṇaḥ /
MBh, 12, 227, 26.1 śrutivijñānatattvajñaḥ śiṣṭācāro vicakṣaṇaḥ /
MBh, 12, 279, 20.2 nityaṃ manaḥsamādhāne prayateta vicakṣaṇaḥ //
MBh, 12, 282, 7.1 sukhe vā yadi vā duḥkhe vartamāno vicakṣaṇaḥ /
MBh, 12, 283, 24.1 na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ /
MBh, 13, 65, 33.1 tasmāt krītvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ /
MBh, 13, 101, 28.2 gandharvanāgayakṣebhyastāni dadyād vicakṣaṇaḥ //
MBh, 13, 107, 74.2 snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ //
MBh, 13, 107, 125.1 ayoniṃ ca viyoniṃ ca na gaccheta vicakṣaṇaḥ /
MBh, 13, 107, 142.2 snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ //
Manusmṛti
ManuS, 9, 70.1 na dattvā kasyacit kanyāṃ punar dadyād vicakṣaṇaḥ /
ManuS, 10, 106.1 śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ /
ManuS, 10, 108.2 caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 5.2 evam enaṃ samārūḍho haṃsaṃ yogavicakṣaṇaḥ //
Rāmāyaṇa
Rām, Bā, 1, 14.2 sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ //
Rām, Ay, 1, 20.2 yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ //
Rām, Ay, 94, 19.1 eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ /
Rām, Ay, 101, 7.1 kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ /
Rām, Ay, 101, 27.2 akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ //
Rām, Ār, 17, 12.2 mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ //
Rām, Yu, 11, 36.1 jāmbavāṃstvatha samprekṣya śāstrabuddhyā vicakṣaṇaḥ /
Rām, Yu, 13, 18.1 sugrīvaḥ paṇḍito nityaṃ bhavānmantravicakṣaṇaḥ /
Amarakośa
AKośa, 2, 409.2 dhīmānsūriḥ kṛtī kṛṣṭirlabdhavarṇo vicakṣaṇaḥ //
Daśakumāracarita
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Kāmasūtra
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 2, 10, 30.2 vīkṣyate bahumānena catuḥṣaṣṭivicakṣaṇaḥ //
KāSū, 5, 1, 11.15 nāgarakaḥ kalāsu vicakṣaṇa iti vrīḍā /
Kātyāyanasmṛti
KātySmṛ, 1, 65.1 akrūro madhuraḥ snigdhaḥ kṣamāyāto vicakṣaṇaḥ /
Kūrmapurāṇa
KūPur, 1, 13, 37.1 sāṃnyāsikaṃ vidhiṃ kṛtsnaṃ kārayitvā vicakṣaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 21.2 kuṇapeṣu yathā cittaṃ tathā kuryādvicakṣaṇaḥ //
LiPur, 1, 29, 77.2 pañcabhir juhuyād apsu bhūḥ svāheti vicakṣaṇaḥ //
LiPur, 1, 85, 79.2 aṅguṣṭhena karanyāsaṃ kuryādeva vicakṣaṇaḥ //
LiPur, 1, 98, 116.1 padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ /
LiPur, 2, 3, 85.2 gāyamāno hariṃ samyagvīṇāvādavicakṣaṇaḥ //
Matsyapurāṇa
MPur, 58, 14.2 ācāryaḥ prakṣipedbhūmāvanumantrya vicakṣaṇaḥ //
MPur, 58, 23.2 vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ //
MPur, 102, 3.3 prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ //
Nāradasmṛti
NāSmṛ, 2, 9, 16.1 krītvā nānuśayaṃ kuryād vaṇik paṇyavicakṣaṇaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 3, 4.1 amṛtasyeva lipseta naiva mānaṃ vicakṣaṇaḥ /
Suśrutasaṃhitā
Su, Sū., 18, 40.2 asakṛt kaphaje vāpi vātaje ca vicakṣaṇaḥ //
Su, Sū., 34, 11.2 cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ //
Su, Sū., 35, 19.2 nāsti rogo vinā doṣair yasmāttasmād vicakṣaṇaḥ /
Su, Sū., 46, 486.2 tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ //
Su, Śār., 2, 27.2 karmānte ca kramaṃ hy enamārabheta vicakṣaṇaḥ //
Su, Śār., 8, 15.1 raktaṃ saśeṣadoṣaṃ tu kuryād api vicakṣaṇaḥ /
Su, Cik., 1, 114.2 dūṣite raktapittābhyāṃ vraṇe dadyādvicakṣaṇaḥ //
Su, Cik., 3, 31.2 sthānasthitaṃ ca badhnīyāt svastikena vicakṣaṇaḥ //
Su, Cik., 8, 37.2 kārayedupanāhāṃś ca sālvaṇādīn vicakṣaṇaḥ //
Su, Cik., 20, 4.1 śyāmālāṅgalakipāṭhākalkair vāpi vicakṣaṇaḥ /
Su, Cik., 22, 18.2 kriyāṃ paridare kuryācchītādoktāṃ vicakṣaṇaḥ //
Su, Cik., 22, 68.2 tato 'smai snaihikaṃ dhūmamimaṃ dadyādvicakṣaṇaḥ //
Su, Cik., 29, 14.1 oṣadhīnāṃ patiṃ somam upayujya vicakṣaṇaḥ /
Su, Cik., 31, 30.2 yathāgni prathamāṃ mātrāṃ pāyayeta vicakṣaṇaḥ //
Su, Cik., 37, 113.1 tataḥ pratyāgatasnehamaparāhṇe vicakṣaṇaḥ /
Su, Cik., 37, 114.2 ūrdhvajānvai striyai dadyāduttānāyai vicakṣaṇaḥ //
Su, Cik., 37, 124.1 dahyamāne tadā bastau dadyādbastiṃ vicakṣaṇaḥ /
Su, Cik., 38, 92.2 paścāt saṃśamanīyaṃ ca dadyādbastiṃ vicakṣaṇaḥ //
Su, Cik., 39, 11.2 tato yathocitaṃ bhaktaṃ bhoktum asmai vicakṣaṇaḥ //
Su, Utt., 15, 23.1 sandhau saṃsvedya śastreṇa parvaṇīkāṃ vicakṣaṇaḥ /
Su, Utt., 39, 119.1 liṅgairebhir vijānīyājjvaramāmaṃ vicakṣaṇaḥ /
Su, Utt., 42, 116.2 sevyaṃ caitat samānīya bhasma kuryādvicakṣaṇaḥ //
Viṣṇupurāṇa
ViPur, 3, 12, 11.1 na śmaśru bhakṣayelloṣṭaṃ na mṛdnīyādvicakṣaṇaḥ /
ViPur, 6, 6, 48.2 bhavān adhyātmavijñānaparamārthavicakṣaṇaḥ //
Viṣṇusmṛti
ViSmṛ, 75, 7.1 mātāmahānām apyevaṃ śrāddhaṃ kuryād vicakṣaṇaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 6, 1.2 yauvanadurlalitair iva vicakṣaṇo 'ntyeṣu divaseṣu //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 16.1 vicakṣaṇo 'syārhati vedituṃ vibhor anantapārasya nivṛttitaḥ sukham /
BhāgPur, 11, 20, 13.1 na naraḥ svargatiṃ kāṅkṣen nārakīṃ vā vicakṣaṇaḥ /
Garuḍapurāṇa
GarPur, 1, 8, 3.2 teṣu caiva prakurvīta sūtrapātaṃ vicakṣaṇaḥ //
GarPur, 1, 8, 7.1 karṇikāyā dvibhāgena kesarāṇi vicakṣaṇaḥ /
GarPur, 1, 9, 12.2 śūdrāṇāṃ dāsasaṃyuktaṃ kārayettu vicakṣaṇaḥ //
GarPur, 1, 31, 7.1 aṅganyāsaṃ tataḥ kuryād ebhir mantrair vicakṣaṇaḥ /
GarPur, 1, 47, 9.2 pañcabhāgena saṃbhajya garbhamānaṃ vicakṣaṇaḥ //
GarPur, 1, 48, 22.2 imā rudreti dikpālān pūjayitvā vicakṣaṇaḥ //
GarPur, 1, 67, 17.1 viṣavattaṃ tu jānīyātsaṃsmarettu vicakṣaṇaḥ /
Hitopadeśa
Hitop, 1, 22.5 sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ /
Kathāsaritsāgara
KSS, 5, 1, 91.2 nagarīm eka evāgre bahumāyāvicakṣaṇaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 2.1 caturvedāntago vipraḥ śāstravādī vicakṣaṇaḥ /
KṛṣiPar, 1, 237.1 pauṣe māsi tataḥ kuryāddhānyacchedaṃ vicakṣaṇaḥ /
Mātṛkābhedatantra
MBhT, 3, 9.1 pratigrāse pareśāni evaṃ kuryād vicakṣaṇaḥ /
MBhT, 5, 12.2 taddaśāṃśaṃ maheśāni homaṃ kuryād vicakṣaṇaḥ //
MBhT, 7, 53.1 evaṃ dhyātvā maheśāni saṃdhyāṃ kuryād vicakṣaṇaḥ /
MBhT, 9, 22.1 karīṣakeṇa deveśi pūrṇaṃ kuryād vicakṣaṇaḥ /
MBhT, 11, 25.2 tatra saṃtaraṇaṃ dhenuṃ naiva kuryād vicakṣaṇaḥ //
MBhT, 13, 20.2 saśabde japane caṇḍi hy evaṃ kuryād vicakṣaṇaḥ //
Rasamañjarī
RMañj, 7, 3.2 mṛtābhraṃ bhakṣayedādau māsamekaṃ vicakṣaṇaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 66.2 madhvājyasahitān bhakṣetpāṣāṇāṃstānvicakṣaṇaḥ //
Rasendracintāmaṇi
RCint, 3, 175.2 tata ānīya nagare vikrīṇīta vicakṣaṇaḥ //
RCint, 3, 190.1 mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ /
Rasendrasārasaṃgraha
RSS, 1, 32.2 yāvacca śuṣkatāṃ yāti saptavāraṃ vicakṣaṇaḥ //
RSS, 1, 243.1 andhamūṣāgataṃ śaṅkhaṃ palamekaṃ vicakṣaṇaḥ /
RSS, 1, 371.1 nistuṣaṃ jayapālaṃ ca dvidhā kṛtvā vicakṣaṇaḥ /
Rasādhyāya
RAdhy, 1, 125.2 samūlapattrāṃ saṃkuṭya saṃdhayitvā vicakṣaṇaḥ //
RAdhy, 1, 132.2 viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ //
RAdhy, 1, 283.1 tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /
RAdhy, 1, 352.2 vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ //
Rasārṇava
RArṇ, 7, 33.1 rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ /
RArṇ, 11, 20.1 etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ /
RArṇ, 11, 100.1 mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /
RArṇ, 11, 120.1 samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ /
RArṇ, 11, 121.2 paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //
RArṇ, 12, 193.2 caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /
RArṇ, 12, 245.4 mardayettena toyena pibettattu vicakṣaṇaḥ //
RArṇ, 13, 21.2 krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ /
RArṇ, 13, 25.1 śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /
RArṇ, 15, 13.2 tadbhasma melayet sūte samabhāge vicakṣaṇaḥ //
RArṇ, 15, 15.1 krāmaṇena samāyuktaṃ mūṣāmadhye vicakṣaṇaḥ /
RArṇ, 15, 165.2 saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ //
RArṇ, 15, 194.1 tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /
RArṇ, 16, 81.1 prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /
RArṇ, 17, 139.1 nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ /
RArṇ, 17, 140.1 tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ /
RArṇ, 17, 141.1 sāmudradhātukalkena lepayitvā vicakṣaṇaḥ /
RArṇ, 17, 145.2 karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 63.2 abhijño nipuṇo vidvān kṛtakarmā vicakṣaṇaḥ //
Tantrāloka
TĀ, 17, 52.1 evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 9.2 kumbhakena varārohe bhasma kuryād vicakṣaṇaḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 36.2 punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 22.2 namaskāraṃ samuccārya sarvaṃ dadyād vicakṣaṇaḥ //
Ānandakanda
ĀK, 1, 5, 11.1 mahājārasamāyuktaṃ kalkaṃ kuryād vicakṣaṇaḥ /
ĀK, 1, 5, 27.2 samajīrṇaṃ tato yāvat ḍolāyantre vicakṣaṇaḥ //
ĀK, 1, 5, 29.2 paścāt taṃ devi nikṣipya puṭaṃ dadyād vicakṣaṇaḥ //
ĀK, 1, 15, 515.2 jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ //
ĀK, 1, 23, 181.2 pūrvavadgandhapiṣṭiṃ ca vidhāyādau vicakṣaṇaḥ //
ĀK, 1, 23, 419.1 caturdaśyāṃ tu tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /
ĀK, 1, 23, 457.1 mardayettena toyena pibettattu vicakṣaṇaḥ /
ĀK, 1, 24, 13.1 tadbhasma melayetsūte samabhāgaṃ vicakṣaṇaḥ /
ĀK, 1, 24, 156.1 saindhavaṃ dviguṇaṃ dattvā mardayeta vicakṣaṇaḥ /
ĀK, 2, 1, 134.1 puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 6.2 ādau vimudrayennetre sīvanena vicakṣaṇaḥ //
Haribhaktivilāsa
HBhVil, 2, 203.1 svapnān dṛṣṭvā guror agre śrāvayeta vicakṣaṇaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 24.1 kālapāśamahābandhavimocanavicakṣaṇaḥ /
Rasakāmadhenu
RKDh, 1, 1, 40.2 svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ //
RKDh, 1, 1, 151.2 pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ //
RKDh, 1, 1, 240.1 saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ /
Rasataraṅgiṇī
RTar, 4, 22.2 pātraṃ nirmāpayed yuktyā rasatantravicakṣaṇaḥ //
RTar, 4, 50.2 svāṃgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ //
Rasārṇavakalpa
RAK, 1, 315.2 ekaviṃśaddinānyeva sevayettadvicakṣaṇaḥ //
RAK, 1, 358.1 bhūmisthaṃ māsamekena dhārayettadvicakṣaṇaḥ /
RAK, 1, 413.1 athaitad bhakṣayet sūkṣmaṃ cūrṇaṃ kṛtvā vicakṣaṇaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 40.1 evaṃ jñātvā vidhānena japanmantraṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 65.1 dakṣiṇāgreṣu darbheṣu dadyātpiṇḍānvicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 11.1 mantrapūtaṃ mahābhāga dadyād arghyaṃ vicakṣaṇaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 48.3 surāṃ mānuṣamāṃsaṃ ca samādāya vicakṣaṇaḥ //
UḍḍT, 1, 52.2 śatam aṣṭottareṇaiva mantrayitvā vicakṣaṇaḥ //
UḍḍT, 2, 19.1 yenaiva kṛtamātreṇa vajraṃ kṛtvā vicakṣaṇaḥ /
UḍḍT, 2, 36.2 lavaṇaṃ taṃ tu saṃgṛhya cūrṇaṃ kṛtvā vicakṣaṇaḥ //