Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Rasendracintāmaṇi
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 33, 7.3 sarva eva hi nastāvad buddhimanto vicakṣaṇāḥ //
MBh, 3, 200, 43.1 santi hyāgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ /
MBh, 6, BhaGī 18, 2.3 sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ //
MBh, 8, 64, 27.1 vadanti mitraṃ sahajaṃ vicakṣaṇās tathaiva sāmnā ca dhanena cārjitam /
MBh, 11, 7, 2.3 yacchrutvā vipramucyante saṃsārebhyo vicakṣaṇāḥ //
MBh, 12, 2, 11.2 tvatprasādānna māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ //
MBh, 12, 183, 6.3 lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ //
Manusmṛti
ManuS, 8, 398.1 śulkasthāneṣu kuśalāḥ sarvapaṇyavicakṣaṇāḥ /
Rāmāyaṇa
Rām, Ār, 49, 21.1 anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ /
Rām, Utt, 42, 1.1 tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 50.2 iṣṭāniṣṭaphalaṃ karma daivam āhur vicakṣaṇāḥ //
Harivaṃśa
HV, 16, 17.1 jātā vyādhā daśārṇeṣu sapta dharmavicakṣaṇāḥ /
Kūrmapurāṇa
KūPur, 2, 2, 26.1 jñānasvūpam evāhur jagad etad vicakṣaṇāḥ /
Liṅgapurāṇa
LiPur, 2, 9, 35.1 aṣṭādaśavidhaṃ cāhustāmisraṃ ca vicakṣaṇāḥ /
Viṣṇupurāṇa
ViPur, 6, 6, 46.2 paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 16.1 vicakṣaṇā yaccaraṇopasādanāt saṅgaṃ vyudasyobhayato 'ntarātmanaḥ /
BhāgPur, 11, 7, 19.2 prāyeṇa manujā loke lokatattvavicakṣaṇāḥ /
Bhāratamañjarī
BhāMañj, 13, 117.2 jarābhagnāśca dṛśyante rasāyanavicakṣaṇāḥ //
Hitopadeśa
Hitop, 4, 117.2 iti ṣoḍaśakaṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ //
Hitop, 4, 132.2 skandhopaneyaṃ taṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ //
Rasendracintāmaṇi
RCint, 2, 19.2 yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 18.1 yāmāhuḥ prakṛtiṃ tajjñāḥ padārthānāṃ vicakṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 18.2 vicakṣaṇā viśvavibhūṣaṇāste ye bhaktiyuktā bhagavatyanante //
Sātvatatantra
SātT, 9, 17.2 jānanti tattvena vidus tataḥ parāḥ kāmaiḥ samākṛṣṭadhiyo vicakṣaṇāḥ //