Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 10, 2, 19.1 kena parjanyam anv eti kena somaṃ vicakṣaṇam /
AVŚ, 10, 10, 3.2 śiro yajñasyāhaṃ veda somaṃ cāsyāṃ vicakṣaṇam //
AVŚ, 13, 2, 23.2 śociṣkeśaṃ vicakṣaṇam //
AVŚ, 18, 1, 21.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣiraḥ śyeno adhvare /
Jaiminīyabrāhmaṇa
JB, 1, 50, 3.0 yad ado vicakṣaṇaṃ somaṃ rājānaṃ juhvati tat tat //
Jaiminīyaśrautasūtra
JaimŚS, 15, 3.0 gaṇāṃś ca parihāpya vicakṣaṇaṃ ca nārāśaṃseṣv anārāśaṃseṣu ca gaṇān //
Ṛgveda
ṚV, 1, 164, 12.2 atheme anya upare vicakṣaṇaṃ saptacakre ṣaᄆara āhur arpitam //
ṚV, 10, 11, 4.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣitaḥ śyeno adhvare /
Mahābhārata
MBh, 5, 43, 32.1 abhijānāmi brāhmaṇam ākhyātāraṃ vicakṣaṇam /
MBh, 13, 107, 70.2 anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam //
Manusmṛti
ManuS, 9, 167.1 sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 9.1 evaṃ bruvāṇam abalākhilayogamāyāvidyāvicakṣaṇam avekṣya gatādhir āsīt /