Occurrences

Mahābhārata
Rāmāyaṇa
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 17.2 smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ //
MBh, 2, 18, 16.2 andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ //
Rāmāyaṇa
Rām, Su, 19, 9.2 vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ //
Kāmasūtra
KāSū, 2, 9, 36.2 kīrtitā iti tat kiṃ syād bhakṣaṇīyaṃ vicakṣaṇaiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 115.2 vikalpānām avagatir vidhātavyā vicakṣaṇaiḥ //
Kūrmapurāṇa
KūPur, 1, 15, 178.2 stūyate vividhair mantrair vedavidbhir vicakṣaṇaiḥ //
Matsyapurāṇa
MPur, 154, 408.1 lokayātrānugantavyā viśeṣeṇa vicakṣaṇaiḥ /
Nāṭyaśāstra
NāṭŚ, 2, 77.2 ratnāni cātra deyāni pūrve vajraṃ vicakṣaṇaiḥ //
NāṭŚ, 6, 2.1 ye rasā iti paṭhyante nāṭye nāṭyavicakṣaṇaiḥ /
Suśrutasaṃhitā
Su, Sū., 40, 19.2 āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ //
Su, Cik., 3, 66.2 rājārhametat kartavyaṃ rājñām eva vicakṣaṇaiḥ //
Su, Utt., 63, 17.3 doṣabhedatriṣaṣṭyāṃ tu prayoktavyā vicakṣaṇaiḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 41.2 nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ //
ViPur, 1, 17, 84.2 draṣṭavyam ātmavat tasmād abhedena vicakṣaṇaiḥ //
ViPur, 6, 1, 44.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
ViPur, 6, 1, 45.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
Viṣṇusmṛti
ViSmṛ, 77, 8.1 saṃdhyārātryor na kartavyaṃ śrāddhaṃ khalu vicakṣaṇaiḥ /
Rasamañjarī
RMañj, 3, 33.2 hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //
Rasaratnasamuccaya
RRS, 10, 64.2 puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //
Rasendracintāmaṇi
RCint, 3, 23.1 yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ /
Rasendracūḍāmaṇi
RCūM, 5, 162.2 puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //
Rasendrasārasaṃgraha
RSS, 1, 135.2 himaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //
Rasādhyāya
RAdhy, 1, 258.2 tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ //
RAdhy, 1, 479.2 yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ //
Rasārṇava
RArṇ, 11, 212.2 krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ //
RArṇ, 17, 111.2 niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ //
Ānandakanda
ĀK, 1, 9, 123.1 samaṃ sūtasya deveśi paścātkāryaṃ vicakṣaṇaiḥ /
ĀK, 1, 26, 237.2 puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 17.1 kalistarasamāvarto yad uktaṃ ca vicakṣaṇaiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 8.2 aśuddhaṃ sarvathā śodhyaṃ nāgaṃ dattvā vicakṣaṇaiḥ //
Haribhaktivilāsa
HBhVil, 1, 207.2 siddhasādhyasusiddhārikramāj jñeyā vicakṣaṇaiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 23.2 yathā dahanasaṃskāras tathā kāryaṃ vicakṣaṇaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 101.2 pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ //
RKDh, 1, 1, 156.1 nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /
RKDh, 1, 2, 42.3 puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //
Rasataraṅgiṇī
RTar, 2, 33.2 sāraḥ sattvamiti proktaṃ rasatantravicakṣaṇaiḥ //
RTar, 2, 68.2 tadevāṣṭapalaṃ khyātaṃ rasatantre vicakṣaṇaiḥ //
RTar, 4, 27.1 nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /
RTar, 4, 40.2 pālikāyantram uddiṣṭaṃ rasatantravicakṣaṇaiḥ //
Rasārṇavakalpa
RAK, 1, 350.0 evaṃ māsānusāreṇa kartavyaṃ tu vicakṣaṇaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 39.1 mahādānāni deyāni tatra laukair vicakṣaṇaiḥ /