Occurrences

Mahābhārata
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Ayurvedarasāyana
Garuḍapurāṇa
Rasaratnākara
Rājanighaṇṭu
Tantrāloka
Dhanurveda

Mahābhārata
MBh, 8, 22, 25.2 na kṛtaṃ yat tvayā pūrvaṃ prāptāprāptavicāraṇe //
MBh, 12, 103, 17.2 yādṛcchiko yudhi jayo daivo veti vicāraṇam //
Bodhicaryāvatāra
BoCA, 9, 110.2 tadānavasthā tasyāpi vicārasya vicāraṇāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 79.1 balavanmanmathāpāstabhogyābhogyavicāraṇaḥ /
BKŚS, 25, 60.2 vicāraṇasamarthāyāḥ prajñāyāḥ sā samarthatā //
Kūrmapurāṇa
KūPur, 1, 27, 55.2 vicāraṇācca vairāgyaṃ vairāgyād doṣadarśanam //
Liṅgapurāṇa
LiPur, 1, 39, 68.1 vicāraṇācca vairāgyaṃ vairāgyāddoṣadarśanam /
Matsyapurāṇa
MPur, 129, 30.1 devaistathā vidhātavyaṃ mayā mativicāraṇam /
MPur, 144, 89.1 vicāraṇāttu nirvedaḥ sāmyāvasthātmanā tathā /
MPur, 154, 175.1 ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt /
MPur, 154, 177.2 samāhito mahāśaila mayoktasya vicāraṇe //
MPur, 154, 185.2 śṛṇu tasyāpi vākyasya samyaktvena vicāraṇam //
MPur, 154, 199.2 nādhyavasyati kṛtyānāṃ pravibhāgavicāraṇam /
MPur, 154, 199.3 yadi vācāmadhīśaḥ syāṃ tvadguṇānāṃ vicāraṇe //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 11, 1.6 vāśabdaḥ śaktyaśaktyor vicāraṇe /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 16.0 athavā vicāraṇe tasya vetteti bhavati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 6.0 śrutasyārthasyānekadhāvicāraṇe parapratipādane ca sāmarthyaṃ vijñānam //
Suśrutasaṃhitā
Su, Sū., 41, 4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulam īṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti /
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 2.0 rasamadyādyairyathāruci yathāsātmyaṃ miśritaḥ eṣa vicāraṇākhyaḥ //
Garuḍapurāṇa
GarPur, 1, 167, 50.1 vicāraṇena vibhajetsarvamāvaraṇaṃ bhiṣak /
Rasaratnākara
RRĀ, V.kh., 2, 1.1 bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /
Rājanighaṇṭu
RājNigh, Pipp., 261.1 sāphalyāya kilaitya yāni januṣaḥ kāntāradūrāntarāt svaujaḥpātravicāraṇāya vipaṇer madhyaṃ samadhyāsate /
Tantrāloka
TĀ, 1, 306.1 śivahastavidhiścāpi śayyākᄆptivicāraṇam /
TĀ, 4, 213.2 nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam //
Dhanurveda
DhanV, 1, 2.2 ataḥ svapne niśi prāpte śivatattvavicāraṇam //