Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 103, 11.1 acakṣur iti tatrāsīt subalasya vicāraṇā /
MBh, 1, 116, 30.64 yathā tathā vidhatsveha mā ca kārṣīr vicāraṇām /
MBh, 3, 7, 22.2 dīnābhipātino rājan nātra kāryā vicāraṇā //
MBh, 3, 97, 18.3 vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu //
MBh, 3, 181, 32.2 prāpnuvanti narā rājan mā te 'stvanyā vicāraṇā //
MBh, 3, 232, 14.2 vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā //
MBh, 3, 266, 55.2 bhavitrī tatra vaidehī na me 'styatra vicāraṇā //
MBh, 3, 286, 6.3 pradāne jīvitasyāpi na me 'trāsti vicāraṇā //
MBh, 7, 5, 12.3 senāpatitvam arhanti nātra kāryā vicāraṇā //
MBh, 7, 118, 41.1 hantavyaścaiṣa vīreṇa nātra kāryā vicāraṇā /
MBh, 7, 123, 22.2 sīdeta samare jiṣṇo nātra kāryā vicāraṇā //
MBh, 8, 24, 2.3 tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā //
MBh, 8, 24, 126.2 viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā //
MBh, 8, 24, 130.2 kuru śalya viniścitya mā bhūd atra vicāraṇā //
MBh, 9, 41, 23.2 viśvāmitraḥ śapeddhi tvāṃ mā kṛthāstvaṃ vicāraṇām //
MBh, 10, 2, 33.3 daivenopahatāste tu nātra kāryā vicāraṇā //
MBh, 12, 30, 39.2 abravīt tava bhartaiṣa nātra kāryā vicāraṇā //
MBh, 12, 37, 38.2 bhaved apātradoṣeṇa na me 'trāsti vicāraṇā //
MBh, 12, 59, 108.2 tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā //
MBh, 12, 104, 39.2 na sasyaghāto na ca saṃkarakriyā na cāpi bhūyaḥ prakṛter vicāraṇā //
MBh, 12, 107, 21.2 etaddhi paramaṃ śreyo na me 'trāsti vicāraṇā //
MBh, 12, 111, 27.2 te tarantīha durgāṇi na me 'trāsti vicāraṇā //
MBh, 12, 159, 37.2 triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām //
MBh, 12, 254, 41.1 tāni jīvāni vikrīya kā mṛteṣu vicāraṇā /
MBh, 13, 2, 42.2 apyātmanaḥ pradānena na te kāryā vicāraṇā //
MBh, 13, 4, 11.3 duhitur brūhyasaṃsakto mātrābhūt te vicāraṇā //
MBh, 13, 34, 8.2 tathaiva devatā rājannātra kāryā vicāraṇā //
MBh, 13, 43, 13.2 śapeyaṃ tvām ahaṃ krodhānna me 'trāsti vicāraṇā //
MBh, 13, 44, 49.2 yatreṣṭaṃ tatra deyā syānnātra kāryā vicāraṇā /
MBh, 13, 84, 47.3 bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā //
MBh, 13, 98, 6.2 tatra vetsyāmi sūrya tvāṃ na me 'trāsti vicāraṇā //
MBh, 13, 98, 17.2 dharmaste sumahān bhāvī na me 'trāsti vicāraṇā //
MBh, 13, 106, 40.2 imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā //
MBh, 13, 131, 20.2 brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā //
MBh, 13, 144, 7.2 brāhmaṇapramukhaṃ saukhyaṃ na me 'trāsti vicāraṇā //
MBh, 13, 147, 18.3 yadyevaṃ manyase rājaṃstridhā dharmavicāraṇā //
MBh, 14, 28, 13.2 teṣām anumataṃ śrutvā śakyā kartuṃ vicāraṇā //
MBh, 14, 48, 8.2 sattvaṃ ca puruṣaścaikastatra nāsti vicāraṇā //
MBh, 14, 51, 21.2 yad uktastat kariṣyāmi na hi me 'tra vicāraṇā //
MBh, 14, 57, 10.3 chettāsmi saṃśayaṃ te 'dya na me 'trāsti vicāraṇā //
MBh, 14, 61, 14.2 puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā //
MBh, 14, 82, 27.2 bhāryābhyāṃ saha śatrughna mā bhūt te 'tra vicāraṇā //
MBh, 15, 13, 16.3 bhavanto 'pyanujānantu mā vo 'nyā bhūd vicāraṇā //
MBh, 16, 7, 14.3 āgantā kṣipram eveha na me 'trāsti vicāraṇā //