Occurrences

Nirukta
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Nirukta
N, 1, 4, 26.0 vā iti vicāraṇārthe //
Carakasaṃhitā
Ca, Sū., 13, 4.2 kālānupāne ke kasya kati kāśca vicāraṇāḥ //
Ca, Sū., 13, 8.1 vicāraṇāḥ keṣu yojyā vidhinā kena tat prabho /
Ca, Sū., 13, 26.1 acchapeyastu yaḥ sneho na tāmāhurvicāraṇām /
Ca, Sū., 13, 82.2 kleśāsahā madyanityāsteṣāmiṣṭā vicāraṇā //
Mahābhārata
MBh, 1, 103, 11.1 acakṣur iti tatrāsīt subalasya vicāraṇā /
MBh, 1, 116, 30.64 yathā tathā vidhatsveha mā ca kārṣīr vicāraṇām /
MBh, 3, 7, 22.2 dīnābhipātino rājan nātra kāryā vicāraṇā //
MBh, 3, 97, 18.3 vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu //
MBh, 3, 181, 32.2 prāpnuvanti narā rājan mā te 'stvanyā vicāraṇā //
MBh, 3, 232, 14.2 vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā //
MBh, 3, 266, 55.2 bhavitrī tatra vaidehī na me 'styatra vicāraṇā //
MBh, 3, 286, 6.3 pradāne jīvitasyāpi na me 'trāsti vicāraṇā //
MBh, 7, 5, 12.3 senāpatitvam arhanti nātra kāryā vicāraṇā //
MBh, 7, 118, 41.1 hantavyaścaiṣa vīreṇa nātra kāryā vicāraṇā /
MBh, 7, 123, 22.2 sīdeta samare jiṣṇo nātra kāryā vicāraṇā //
MBh, 8, 24, 2.3 tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā //
MBh, 8, 24, 126.2 viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā //
MBh, 8, 24, 130.2 kuru śalya viniścitya mā bhūd atra vicāraṇā //
MBh, 9, 41, 23.2 viśvāmitraḥ śapeddhi tvāṃ mā kṛthāstvaṃ vicāraṇām //
MBh, 10, 2, 33.3 daivenopahatāste tu nātra kāryā vicāraṇā //
MBh, 12, 30, 39.2 abravīt tava bhartaiṣa nātra kāryā vicāraṇā //
MBh, 12, 37, 38.2 bhaved apātradoṣeṇa na me 'trāsti vicāraṇā //
MBh, 12, 59, 108.2 tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā //
MBh, 12, 104, 39.2 na sasyaghāto na ca saṃkarakriyā na cāpi bhūyaḥ prakṛter vicāraṇā //
MBh, 12, 107, 21.2 etaddhi paramaṃ śreyo na me 'trāsti vicāraṇā //
MBh, 12, 111, 27.2 te tarantīha durgāṇi na me 'trāsti vicāraṇā //
MBh, 12, 159, 37.2 triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām //
MBh, 12, 254, 41.1 tāni jīvāni vikrīya kā mṛteṣu vicāraṇā /
MBh, 13, 2, 42.2 apyātmanaḥ pradānena na te kāryā vicāraṇā //
MBh, 13, 4, 11.3 duhitur brūhyasaṃsakto mātrābhūt te vicāraṇā //
MBh, 13, 34, 8.2 tathaiva devatā rājannātra kāryā vicāraṇā //
MBh, 13, 43, 13.2 śapeyaṃ tvām ahaṃ krodhānna me 'trāsti vicāraṇā //
MBh, 13, 44, 49.2 yatreṣṭaṃ tatra deyā syānnātra kāryā vicāraṇā /
MBh, 13, 84, 47.3 bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā //
MBh, 13, 98, 6.2 tatra vetsyāmi sūrya tvāṃ na me 'trāsti vicāraṇā //
MBh, 13, 98, 17.2 dharmaste sumahān bhāvī na me 'trāsti vicāraṇā //
MBh, 13, 106, 40.2 imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā //
MBh, 13, 131, 20.2 brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā //
MBh, 13, 144, 7.2 brāhmaṇapramukhaṃ saukhyaṃ na me 'trāsti vicāraṇā //
MBh, 13, 147, 18.3 yadyevaṃ manyase rājaṃstridhā dharmavicāraṇā //
MBh, 14, 28, 13.2 teṣām anumataṃ śrutvā śakyā kartuṃ vicāraṇā //
MBh, 14, 48, 8.2 sattvaṃ ca puruṣaścaikastatra nāsti vicāraṇā //
MBh, 14, 51, 21.2 yad uktastat kariṣyāmi na hi me 'tra vicāraṇā //
MBh, 14, 57, 10.3 chettāsmi saṃśayaṃ te 'dya na me 'trāsti vicāraṇā //
MBh, 14, 61, 14.2 puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā //
MBh, 14, 82, 27.2 bhāryābhyāṃ saha śatrughna mā bhūt te 'tra vicāraṇā //
MBh, 15, 13, 16.3 bhavanto 'pyanujānantu mā vo 'nyā bhūd vicāraṇā //
MBh, 16, 7, 14.3 āgantā kṣipram eveha na me 'trāsti vicāraṇā //
Rāmāyaṇa
Rām, Bā, 2, 29.2 śloka eva tvayā baddho nātra kāryā vicāraṇā //
Rām, Ki, 28, 31.2 tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā //
Rām, Utt, 57, 21.2 dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā //
Rām, Utt, 94, 18.2 hṛdgato hyasi samprāpto na me 'styatra vicāraṇā //
Amarakośa
AKośa, 1, 160.2 cittābhogo manaskāraścarcā saṃkhyā vicāraṇā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 15.2 rasabhedaikakatvābhyāṃ catuḥṣaṣṭirvicāraṇāḥ //
AHS, Sū., 16, 16.2 yathoktahetvabhāvācca nācchapeyo vicāraṇā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 111.2 kariṣyatha svayaṃ tasyā guṇarūpavicāraṇām //
BKŚS, 18, 293.2 pitrā ceyaṃ pratijñātā tena vyarthā vicāraṇā //
Harivaṃśa
HV, 5, 13.2 dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā //
Kātyāyanasmṛti
KātySmṛ, 1, 737.2 sthāvare ṣaṭprakāre 'pi nātra kāryā vicāraṇā //
Kāvyālaṃkāra
KāvyAl, 4, 24.1 yatiśchandonirūḍhānāṃ śabdānāṃ yā vicāraṇā /
Kūrmapurāṇa
KūPur, 1, 27, 55.1 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā /
KūPur, 1, 32, 28.2 te yānti tat paraṃ sthānaṃ nātra kāryā vicāraṇā //
KūPur, 1, 35, 29.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
KūPur, 2, 15, 29.2 gṛhastho mucyate bandhāt nātra kāryā vicāraṇā //
KūPur, 2, 33, 109.2 sarvapāpasamudbhūtau nātra kāryā vicāraṇā //
Liṅgapurāṇa
LiPur, 1, 2, 25.2 pativratāyāścākhyānaṃ paśupāśavicāraṇā //
LiPur, 1, 9, 66.2 vairāgyamapavargaś ca nātra kāryā vicāraṇā //
LiPur, 1, 15, 17.1 tadardhaṃ kevale pāpe nātra kāryā vicāraṇā /
LiPur, 1, 19, 17.1 sa yāti śivatāṃ vipro nātra kāryā vicāraṇā //
LiPur, 1, 26, 22.1 vedāś ca pitaraḥ sarve nātra kāryā vicāraṇā /
LiPur, 1, 39, 67.2 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā //
LiPur, 1, 40, 72.2 vicāraṇā tu nirvedātsāmyāvasthā vicāraṇā //
LiPur, 1, 40, 72.2 vicāraṇā tu nirvedātsāmyāvasthā vicāraṇā //
LiPur, 1, 69, 94.2 sa yāti vaiṣṇavaṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 76, 47.2 prayāti śivasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 77, 45.1 svayaṃbhūte tathā deve nātra kāryā vicāraṇā /
LiPur, 1, 77, 48.1 sa yāti śivatāṃ caiva nātra kāryā vicāraṇā /
LiPur, 1, 77, 58.1 śivasāyujyamāpnoti nātra kāryā vicāraṇā /
LiPur, 1, 81, 51.2 śivalokamavāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 83, 9.2 sa yāti śāṅkaraṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 83, 26.2 sa yāti candrasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 83, 48.2 sūryasāyujyamāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 85, 155.1 taccāṇḍālasamaṃ jñeyaṃ nātra kāryā vicāraṇā /
LiPur, 1, 85, 176.1 japānyaniyamāścaiva nātra kāryā vicāraṇā /
LiPur, 1, 85, 217.2 pātakānāṃ tadardhaṃ syānnātra kāryā vicāraṇā //
LiPur, 1, 86, 100.2 ajñānamitaratsarvaṃ nātra kāryā vicāraṇā //
LiPur, 1, 86, 157.2 sa yāti brahmasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 87, 18.1 prasādāddevadevasya nātra kāryā vicāraṇā /
LiPur, 1, 89, 47.2 smaraṇācchuddhimāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 91, 75.1 sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā /
LiPur, 1, 92, 177.2 vittahīnasya viprasya nātra kāryā vicāraṇā //
LiPur, 1, 107, 58.2 varānvaraya dāsyāmi nātra kāryā vicāraṇā //
LiPur, 1, 108, 15.2 yānti rudrapadaṃ divyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 4, 19.2 sa yāti viṣṇusāmīpyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 7, 32.1 prāpnoti paramaṃ sthānaṃ nātra kāryā vicāraṇā /
LiPur, 2, 8, 33.2 bhavetkoṭiguṇaṃ puṇyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 24, 38.1 liṅgārcakaśca ṣaṇmāsānnātra kāryā vicāraṇā /
LiPur, 2, 52, 16.2 sarvasiddhimavāpnoti nātra kāryā vicāraṇā //
Matsyapurāṇa
MPur, 53, 25.1 yatrādhikṛtya śakunīndharmādharmavicāraṇā /
MPur, 106, 50.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
MPur, 120, 47.1 evametanmahīpāla nātra kāryā vicāraṇā /
MPur, 144, 19.2 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā //
MPur, 144, 20.1 vicāraṇāyāṃ vairāgyaṃ vairāgyāddoṣadarśanam /
Suśrutasaṃhitā
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 6.1 dvitīyā vicāraṇā kim anekaṃ karmānekaṃ janma nirvartayaty athānekaṃ karmaikaṃ janma nirvartayatīti //
Abhidhānacintāmaṇi
AbhCint, 2, 165.2 ānvīkṣikī tarkavidyā mīmāṃsā tu vicāraṇā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 2.0 uktaprakāraḥ sneho vicāraṇāsaṃjñaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 8.0 alpavīryatvādvividho'pi vicāraṇāsaṃjñaḥ tacchaktervicāraṇāviṣayatvāt //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 8.0 alpavīryatvādvividho'pi vicāraṇāsaṃjñaḥ tacchaktervicāraṇāviṣayatvāt //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 2.0 yastu kevalaḥ pīyate sa udbhūtaśaktitvānna vicāraṇāsaṃjñaḥ //
Garuḍapurāṇa
GarPur, 1, 14, 11.2 prāpnuyuste ca tadrūpaṃ nātra kāryā vicāraṇā //
GarPur, 1, 46, 30.1 vāmapārśvena svāpiti nātra kāryā vicāraṇā /
GarPur, 1, 63, 4.1 duḥkhadāridryadau syātāṃ nātra kāryāṃ vicāraṇā /
GarPur, 1, 67, 34.1 na dātuṃ jāyate so 'pi nātra kāryā vicāraṇā /
GarPur, 1, 84, 28.1 pitaro yānti devatvaṃ nātra kāryā vicāraṇā /
GarPur, 1, 96, 19.1 apraṇodyo 'tithiḥ sāyamapi nātra vicāraṇā /
Hitopadeśa
Hitop, 2, 46.2 tadāpy āvayoḥ kim anayā vicāraṇayā /
Kathāsaritsāgara
KSS, 5, 1, 32.2 tanniṣiddhavivāhāyāḥ kā varasya vicāraṇā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 219.2 taṃ taṃ śuddhaṃ vijānīyān nātra kāryā vicāraṇā //
Maṇimāhātmya
MaṇiMāh, 1, 30.2 sa bhaveddhanalābhāya nātra kāryā vicāraṇā //
Mātṛkābhedatantra
MBhT, 5, 15.2 tataḥ siddho bhaven mantrī nātra kāryā vicāraṇā //
Rasamañjarī
RMañj, 6, 232.1 puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā /
RMañj, 9, 33.2 satyaṃ bhavati vidveṣaṃ nātra kāryā vicāraṇā //
Rasaprakāśasudhākara
RPSudh, 2, 101.0 prakāśito mayā samyak nātra kāryā vicāraṇā //
RPSudh, 4, 13.2 rogānhinasti sakalān nātra kāryā vicāraṇā //
RPSudh, 4, 73.2 sarvarogānnihantyeva nātra kāryā vicāraṇā //
RPSudh, 5, 20.2 śatavāreṇa mriyate nātra kāryā vicāraṇā //
RPSudh, 11, 14.2 jalabhedo yadā na syānnātra kāryā vicāraṇā //
RPSudh, 11, 21.1 śuddhahema bhavettena nātra kāryā vicāraṇā /
RPSudh, 11, 31.0 dvau varṇau vardhate samyak nātra kāryā vicāraṇā //
RPSudh, 11, 122.0 śaṃkhābhaṃ jāyate tāraṃ nātra kāryā vicāraṇā //
Rasaratnākara
RRĀ, Ras.kh., 7, 64.1 māsaikaṃ vṛddhikṛlliṅge nātra kāryā vicāraṇā /
RRĀ, Ras.kh., 7, 68.5 vardhante māsamātreṇa nātra kāryā vicāraṇā //
RRĀ, V.kh., 5, 48.2 daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //
RRĀ, V.kh., 6, 62.1 jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā /
RRĀ, V.kh., 6, 69.2 aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā //
RRĀ, V.kh., 19, 59.3 suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā //
Rasendracūḍāmaṇi
RCūM, 16, 65.2 dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā //
Rasārṇava
RArṇ, 6, 58.3 kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā //
RArṇ, 11, 40.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
RArṇ, 11, 41.2 mardanājjāyate piṣṭī nātra kāryā vicāraṇā //
RArṇ, 11, 73.2 jīrṇena nāśamāyānti nātra kāryā vicāraṇā //
RArṇ, 13, 23.2 sahasravedhī sa bhavet nātra kāryā vicāraṇā //
RArṇ, 15, 6.2 vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /
RArṇ, 17, 88.2 bhujago hematāṃ yāti nātra kāryā vicāraṇā //
RArṇ, 18, 114.2 dehe krāmati sūtendro nātra kāryā vicāraṇā //
Ratnadīpikā
Ratnadīpikā, 3, 20.1 vajraṃ vajratareṇaiva nātra kāryā vicāraṇā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.1, 1.0 rasabhedaścaikakatvaṃ ca tābhyāṃ rasabhedaikakatvābhyāṃ snehasyāvacāryamāṇasya catuḥṣaṣṭir vicāraṇā bhavati //
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.2, 1.0 snehasyācchasya vicāraṇāsaṃjñātvena yathānirdiṣṭo hetuḥ //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 3.0 nanu iha kevalaḥ sneho na vicāraṇetyucyate //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 16.2, 8.0 mūrdhāditarpaṇādinā tu kevalasya snehasya ya upayogaḥ sā vicāraṇeti //
Ānandakanda
ĀK, 1, 4, 149.2 khalalyāṃ taccaretsūto nātra kāryā vicāraṇā //
ĀK, 1, 4, 230.2 haṭhāttacca milatyetannātra kāryā vicāraṇā //
ĀK, 1, 4, 234.1 dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā /
ĀK, 1, 5, 72.2 jīrṇena nāśam āyānti nātra kāryā vicāraṇā //
ĀK, 1, 12, 59.2 nidhiṃ paśyati bhūmisthaṃ nātra kāryā vicāraṇā //
ĀK, 1, 15, 162.1 pūrvavacca phalaṃ devi nātra kāryā vicāraṇā /
ĀK, 1, 15, 238.2 vidyādharo bhavenmartyo nātra kāryā vicāraṇā //
ĀK, 1, 15, 626.2 ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā //
ĀK, 1, 22, 16.2 tena vai dhānyavṛddhiḥ syānnātra kāryā vicāraṇā //
ĀK, 1, 22, 34.2 jāyate cānnavṛddhistu nātra kāryā vicāraṇā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
Gorakṣaśataka
GorŚ, 1, 53.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
Haribhaktivilāsa
HBhVil, 1, 218.3 na cātra śātravā doṣā narṇasvādivicāraṇā /
HBhVil, 1, 223.2 siddhasādhyasusiddhārirūpā nātra vicāraṇā //
HBhVil, 4, 28.3 sa śāntatāpo bhavati nātra kāryā vicāraṇā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 61.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
Janmamaraṇavicāra
JanMVic, 1, 155.2 jīvanmuktā na teṣāṃ syān mṛtau kāpi vicāraṇā /
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 12.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
MuA zu RHT, 3, 6.2, 14.3 mardanājjāyate piṣṭī nātra kāryā vicāraṇā //
Rasakāmadhenu
RKDh, 1, 5, 16.6 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā /
RKDh, 1, 5, 16.9 mardanājjāyate piṣṭirnātra kāryā vicāraṇā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 71.2, 10.3 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
Rasārṇavakalpa
RAK, 1, 103.2 mṛtasyāpi viśejjīvī nātra kāryā vicāraṇā //
RAK, 1, 129.2 vajraṃ ca ghātayetsā tu nātra kāryā vicāraṇā //
RAK, 1, 285.1 jīvedbrahmāyuṣaṃ yāvannātra kāryā vicāraṇā /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 5.1 yā khalveṣu dharmeṣv avicāraṇā avikalpanāyam ucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 5.2 tasyopariṣṭāt pravadanti tajjñā revājalaṃ nātra vicāraṇāsti //
SkPur (Rkh), Revākhaṇḍa, 32, 16.3 yamicchasi dadāmyadya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 42, 70.2 mṛto rudrapuraṃ yāti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 51, 61.2 tatra parva vijānīyānnātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 60, 70.2 kurukṣetre samaṃ puṇyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 62, 13.2 bhavetkoṭiguṇaṃ tasya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 79, 7.2 dvādaśābdāni tuṣyanti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 81, 5.2 tatphalaṃ samavāpnoti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 84, 34.2 sarogo mucyate rogānnātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 90, 115.3 bhittvāśu bhāskaraṃ yānti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 33.2 somapānena tattulyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 106, 17.2 sahasraguṇitaṃ sarvaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 131, 28.2 yamicchatha dadāmyadya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 141, 10.1 tāpatrayavimuktāste nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 142, 80.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 142, 88.2 anivartikā gatir nṛṇāṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 143, 17.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 146, 4.2 nāsya sāmyaṃ labhante te nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 148, 23.2 tīrthasyāsya prabhāvena nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 155, 67.1 jāyate sarvajantūnāṃ nātra kācidvicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 163, 3.1 mucyate sarvapāpebhyo nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 172, 90.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 176, 33.2 dvayoḥ puṇyamavāpnoti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 179, 9.2 tadakṣayaphalaṃ sarvaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 180, 34.1 tadā prāptaṃ mayā sarvaṃ nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 180, 73.2 devatvaṃ prāpnuyāt so 'pi nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 184, 3.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 185, 3.2 śivalokaṃ mṛto yāti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 214, 18.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 227, 65.1 uktatīrthaphalātpārtha nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 232, 40.1 iha loke pare caiva nātra kāryā vicāraṇā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 17.1 lūtāṃ ca saviṣāṃ kuryān nātra kāryā vicāraṇā /
UḍḍT, 2, 38.1 bhakṣaṇāc ca bhaved andho nātra kāryā vicāraṇā /
UḍḍT, 2, 57.1 viṣasuptapatitvena nātra kāryā vicāraṇā /
Yogaratnākara
YRā, Dh., 34.2 śubhravarṇaṃ bhavetkṣipraṃ nātra kāryā vicāraṇā //