Occurrences

Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Taittirīyasaṃhitā
TS, 2, 2, 12, 9.1 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 24.0 vicāri vā //
Ṛgveda
ṚV, 5, 84, 2.1 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ /
Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Carakasaṃhitā
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Cik., 4, 28.1 tasmādupekṣyaṃ balino baladoṣavicāriṇā /
Mahābhārata
MBh, 1, 208, 14.2 apsarāsmi mahābāho devāraṇyavicāriṇī /
MBh, 5, 98, 1.3 daityānāṃ dānavānāṃ ca māyāśatavicāriṇām //
MBh, 5, 187, 24.2 vyacarat kāśikanyā sā yathākāmavicāriṇī //
MBh, 12, 160, 19.2 nānākṛtibalāścānye jalakṣitivicāriṇaḥ //
MBh, 12, 338, 2.2 bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām /
MBh, 14, 42, 39.1 adhyātmaṃ buddhir ityāhuḥ ṣaḍindriyavicāriṇī /
MBh, 14, 45, 2.2 deśakālavicārīdaṃ śramavyāyāmanisvanam //
Rāmāyaṇa
Rām, Utt, 18, 27.1 varuṇastvabravīddhaṃsaṃ gaṅgātoyavicāriṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 26.1 so 'haṃ paurajanaṃ bhṛtyān antaḥpuravicāriṇaḥ /
BKŚS, 19, 16.1 yā ca pūjayate taṃ strī gaurīvratavicāriṇam /
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Kūrmapurāṇa
KūPur, 1, 39, 21.2 sauro 'ṅgirāśca vakraśca jñeyā mandavicāriṇaḥ //
Liṅgapurāṇa
LiPur, 1, 57, 19.2 sauro'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ //
LiPur, 1, 61, 39.1 sauro'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ /
Nāradasmṛti
NāSmṛ, 2, 8, 5.2 sthāyinām eṣa niyamo diglābho digvicāriṇām //
Viṣṇupurāṇa
ViPur, 2, 15, 31.1 tadetadbhavatā jñātvā mṛṣṭāmṛṣṭavicāri yat /
ViPur, 5, 25, 2.1 niṣpāditorukāryasya kāryeṇorvīvicāriṇaḥ /
Skandapurāṇa
SkPur, 25, 59.2 so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 65.1 brahmacaryavratasthānāṃ vratabrahmavicāriṇām /