Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kaṭhopaniṣad
Nirukta
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Bhāgavatapurāṇa
Tantrāloka
Saddharmapuṇḍarīkasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
BĀU, 4, 4, 22.10 vipāpo virajo 'vicikitso brāhmaṇo bhavati /
Chāndogyopaniṣad
ChU, 3, 14, 4.4 etam itaḥ pretyābhisaṃbhavitāsmīti yasya syād addhā na vicikitsāsti /
Kaṭhopaniṣad
KaṭhUp, 1, 20.1 yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
Nirukta
N, 1, 5, 18.0 śaśvad iti vicikitsārthīyo bhāṣāyām //
N, 1, 5, 21.0 nūnam iti vicikitsārthīyo bhāṣāyām //
N, 1, 5, 22.0 ubhayam anvadhyāyaṃ vicikitsārthīyaśca padapūraṇaśca //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 2.9 tad vicikitsāyai janma /
Taittirīyopaniṣad
TU, 1, 11, 3.9 atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt //
TU, 1, 11, 3.9 atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 11.0 avicikitsā yāvad brahma nigantavyam iti hārītaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 9.1 tad vā etad eva vicikitsāyai janma /
ŚBM, 2, 2, 4, 9.3 sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate //
ŚBM, 10, 6, 3, 2.6 yasya syād addhā na vicikitsāstīti ha smāha śāṇḍilyaḥ /
Buddhacarita
BCar, 5, 15.1 na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre /
Carakasaṃhitā
Ca, Sū., 11, 7.1 tatra buddhimānnāstikyabuddhiṃ jahyādvicikitsāṃ ca /
Lalitavistara
LalVis, 4, 4.39 adhimuktir dharmālokamukham avicikitsāparamatāyai saṃvartate /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
Mahābhārata
MBh, 5, 43, 32.2 yaśchinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān //
MBh, 12, 284, 30.1 dharme tapasi dāne ca vicikitsāsya jāyate /
Abhidharmakośa
AbhidhKo, 5, 1.3 māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ //
Amarakośa
AKośa, 1, 161.2 adhyāhārastarka ūho vicikitsā tu saṃśayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 73.2 mā kṛthā vyādhinirghātaṃ vicikitsāṃ cikitsite //
Bodhicaryāvatāra
BoCA, 9, 162.2 tatrāsanmārgabāhulyādvicikitsā ca durjayā //
Divyāvadāna
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 37.1 tubhyaṃ madvicikitsāyām ātmā me darśito 'bahiḥ /
BhāgPur, 11, 21, 3.2 dravyasya vicikitsārthaṃ guṇadoṣau śubhāśubhau /
Tantrāloka
TĀ, 12, 19.1 vicikitsā galatyantastathāsau yatnavānbhavet /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 147.1 syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā /
SDhPS, 2, 38.1 atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat /
SDhPS, 2, 41.1 imāśca bhagavaṃścatasraḥ parṣado vicikitsākathaṃkathāprāptāḥ //
SDhPS, 7, 209.1 te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan //
SDhPS, 14, 40.1 atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma //
SDhPS, 14, 111.1 navayānasamprasthitāḥ khalu punarbhagavan bodhisattvā mahāsattvā vicikitsāmāpadyante //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //