Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kaṭhopaniṣad
Taittirīyopaniṣad
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Abhidharmakośa
Amarakośa
Bodhicaryāvatāra
Tantrāloka
Saddharmapuṇḍarīkasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
Chāndogyopaniṣad
ChU, 3, 14, 4.4 etam itaḥ pretyābhisaṃbhavitāsmīti yasya syād addhā na vicikitsāsti /
Kaṭhopaniṣad
KaṭhUp, 1, 20.1 yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
Taittirīyopaniṣad
TU, 1, 11, 3.9 atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt //
TU, 1, 11, 3.9 atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 11.0 avicikitsā yāvad brahma nigantavyam iti hārītaḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 3, 2.6 yasya syād addhā na vicikitsāstīti ha smāha śāṇḍilyaḥ /
Mahābhārata
MBh, 12, 284, 30.1 dharme tapasi dāne ca vicikitsāsya jāyate /
Abhidharmakośa
AbhidhKo, 5, 1.3 māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ //
Amarakośa
AKośa, 1, 161.2 adhyāhārastarka ūho vicikitsā tu saṃśayaḥ //
Bodhicaryāvatāra
BoCA, 9, 162.2 tatrāsanmārgabāhulyādvicikitsā ca durjayā //
Tantrāloka
TĀ, 12, 19.1 vicikitsā galatyantastathāsau yatnavānbhavet /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 147.1 syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā /