Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Liṅgapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 45, 2.1 śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ /
ṚV, 1, 83, 1.2 tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ //
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 2, 10, 1.2 śriyaṃ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥ sa vājī //
ṚV, 2, 10, 2.1 śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ /
ṚV, 4, 5, 2.2 pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ //
ṚV, 4, 7, 3.1 ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ /
ṚV, 5, 17, 4.1 asya kratvā vicetaso dasmasya vasu ratha ā /
ṚV, 5, 54, 13.1 yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ /
ṚV, 5, 74, 9.2 arvācīnā vicetasā vibhiḥ śyeneva dīyatam //
ṚV, 6, 24, 2.1 taturir vīro naryo vicetāḥ śrotā havaṃ gṛṇata urvyūtiḥ /
ṚV, 7, 7, 4.1 sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām /
ṚV, 7, 27, 2.2 tvaṃ hi dṛᄆhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ //
ṚV, 8, 13, 20.2 mano yatrā vi tad dadhur vicetasaḥ //
ṚV, 8, 46, 14.1 abhi vo vīram andhaso madeṣu gāya girā mahā vicetasam /
ṚV, 10, 79, 4.2 nāhaṃ devasya martyaś ciketāgnir aṅga vicetāḥ sa pracetāḥ //
ṚV, 10, 132, 6.1 yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani /
Mahābhārata
MBh, 1, 5, 14.2 hṛcchayena samāviṣṭo vicetāḥ samapadyata //
MBh, 1, 63, 22.2 vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ //
MBh, 1, 122, 14.3 sa tān kṛtyavato dṛṣṭvā kumārāṃstu vicetasaḥ /
MBh, 1, 169, 23.1 ūcuścaināṃ mahābhāgāṃ kṣatriyāste vicetasaḥ /
MBh, 1, 188, 21.2 vicetasaste tatraiva pratīkṣante sma tāvubhau //
MBh, 1, 217, 5.2 sphuṭitākṣā viśīrṇāśca viplutāśca vicetasaḥ //
MBh, 1, 223, 2.1 yastu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate /
MBh, 3, 18, 18.1 tasmin nipatite vīre śālvarāje vicetasi /
MBh, 3, 116, 11.2 na ca te jātasammohāḥ kiṃcid ūcur vicetasaḥ //
MBh, 3, 181, 19.1 mogheṣṭā moghasaṃkalpā moghajñānā vicetasaḥ /
MBh, 3, 229, 27.2 ye tasya vacanād evam asmān brūta vicetasaḥ //
MBh, 4, 21, 56.2 vakṣasyānīya vegena mamanthainaṃ vicetasam //
MBh, 4, 62, 4.1 kṣutpipāsāpariśrāntā videśasthā vicetasaḥ /
MBh, 5, 94, 39.2 unmattāśca viceṣṭante naṣṭasaṃjñā vicetasaḥ //
MBh, 5, 103, 25.1 vipakṣaḥ srastakāyaśca vicetā vihvalaḥ khagaḥ /
MBh, 5, 103, 26.2 vicetā vihvalo dīnaḥ kiṃcid vacanam abravīt //
MBh, 6, 22, 17.3 udagramanasaḥ ke 'tra ke vā dīnā vicetasaḥ //
MBh, 6, BhaGī 9, 12.1 moghāśā moghakarmāṇo moghajñānā vicetasaḥ /
MBh, 6, 102, 74.1 hatavidrutasainyāstu nirutsāhā vicetasaḥ /
MBh, 7, 48, 13.2 vicetā nyapatad bhūmau saubhadraḥ paravīrahā /
MBh, 7, 48, 40.2 apayātā mahārāja glāniṃ prāptā vicetasaḥ //
MBh, 7, 65, 15.1 mandavegatarā nāgā babhūvuste vicetasaḥ /
MBh, 7, 68, 16.1 kṛṣṇaśca bhṛśasaṃtapto dṛṣṭvā pārthaṃ vicetasam /
MBh, 7, 110, 4.2 kimu pāṇḍusutā rājan gatasattvā vicetasaḥ //
MBh, 7, 148, 16.1 api svaṃ samare yodhaṃ dhāvamānaṃ vicetasaḥ /
MBh, 7, 148, 18.1 avekṣamāṇāste 'nyonyaṃ susaṃmūḍhā vicetasaḥ /
MBh, 7, 159, 18.1 svapnāyamānāstvapare parān iti vicetasaḥ /
MBh, 7, 164, 110.1 vicetāḥ paramodvigno dhṛṣṭadyumnam avekṣya ca /
MBh, 7, 165, 69.1 vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ /
MBh, 7, 167, 6.1 vyathitāḥ sarvarājānastadā hyāsan vicetasaḥ /
MBh, 7, 167, 13.1 bhagnanīḍair ākulāśvair āruhyānye vicetasaḥ /
MBh, 8, 14, 54.2 saṃnivṛttāś ca te śūrās tān dṛṣṭvaiva vicetasaḥ //
MBh, 8, 24, 28.1 tatas te lobhamohābhyām abhibhūtā vicetasaḥ /
MBh, 8, 28, 40.1 tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam /
MBh, 8, 28, 53.1 āropya pṛṣṭhaṃ kākaṃ taṃ haṃsaḥ karṇa vicetasam /
MBh, 9, 22, 73.1 mattā rudhiragandhena bahavo 'tra vicetasaḥ /
MBh, 10, 3, 27.1 tān avaskandya śibire pretabhūtān vicetasaḥ /
MBh, 10, 5, 11.2 viśvastā rajanīṃ sarve pretā iva vicetasaḥ //
MBh, 10, 8, 82.1 utpetustena śabdena yodhā rājan vicetasaḥ /
MBh, 10, 8, 94.1 vicetasaḥ sanidrāśca tamasā cāvṛtā narāḥ /
MBh, 10, 8, 95.2 prādravanta yathāśakti kāṃdiśīkā vicetasaḥ //
MBh, 10, 12, 24.1 nivṛttam atha taṃ tasmād abhiprāyād vicetasam /
MBh, 11, 16, 51.1 śiraḥ kāyena saṃdhāya prekṣamāṇā vicetasaḥ /
MBh, 12, 2, 25.1 tataścakre mahīgraste mūrdhānaṃ te vicetasaḥ /
MBh, 12, 309, 13.2 sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ //
Rāmāyaṇa
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ki, 18, 1.2 paruṣaṃ vālinā rāmo nihatena vicetasā //
Rām, Ki, 18, 57.1 śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho /
Rām, Yu, 55, 100.2 avehi māṃ śakrasapatna rāmam ayaṃ muhūrtād bhavitā vicetāḥ //
Rām, Utt, 39, 24.1 sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 49.2 raktaṃ saśabdaphenoṣṇaṃ dhamanīsthe vicetasaḥ //
AHS, Utt., 1, 19.1 viruddhāhārabhuktāyāḥ kṣudhitāyā vicetasaḥ /
Harivaṃśa
HV, 12, 22.1 te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā vicetasaḥ /
Liṅgapurāṇa
LiPur, 2, 1, 78.2 aho tuṃbaruṇā prāptaṃ dhiṅ māṃ mūḍhaṃ vicetasam //
LiPur, 2, 6, 62.2 ye 'śnanti kevalaṃ mūḍhāḥ pakvamannaṃ vicetasaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 39.2 idameva tapo matvā kṣipanti suvicetasaḥ //