Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.3 vicitracandrakopetaṃ nīlakaṃṭhaṃ sulocanam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 36.1 vicitrotpalasaṃghātair ṛkṣadvipasamākulā //
SkPur (Rkh), Revākhaṇḍa, 15, 24.2 vicitrairupahāraiśca pūjayantīṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 19, 3.2 nānāratnavicitrāṅgīṃ svarṇaśṛṅgāṃ manoramām //
SkPur (Rkh), Revākhaṇḍa, 20, 16.1 prākāreṇa vicitreṇa kapāṭārgalabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 20, 16.2 vicitraśikharopetaṃ dvāradeśamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 19.2 mukuṭena vicitreṇa dīptikāntena śobhitam //
SkPur (Rkh), Revākhaṇḍa, 28, 35.1 udyānāni vicitrāṇi prababhañja prabhañjanaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 3.2 hanta te kathayiṣyāmi vicitraṃ yatpurātanam /
SkPur (Rkh), Revākhaṇḍa, 57, 10.1 vicitraiḥ sūkṣmavastraiśca devaḥ sampūjya veṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 90.3 narāḥ strīṣu vicitrāśca lampaṭāḥ kāmamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 37.1 phalāni ca vicitrāṇi cakhāda saha kiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 45.2 tapasā tu vicitreṇa tapaḥsatyena suvrate /
SkPur (Rkh), Revākhaṇḍa, 194, 48.2 veśmāni suvicitrāṇi sarvaratnamayāni ca //
SkPur (Rkh), Revākhaṇḍa, 195, 27.1 vicitrair netrajair vāpi dhūpairagurucandanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 157.2 dakṣiṇābhirvicitrābhiḥ pūjayitvā kṣamāpayet //