Occurrences

Śatapathabrāhmaṇa
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 5, 5, 2, 8.1 atha śyenīṃ vicitragarbhāmadityā ālabhate /
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.1 atha pṛṣatīṃ vicitragarbhām marudbhya ālabhate /
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
Avadānaśataka
AvŚat, 2, 2.2 sā bhagavato vicitralakṣaṇojjvalakāyaṃ dṛṣṭvā atyarthaṃ prasādaṃ labdhavatī /
AvŚat, 4, 3.4 tasya nānāvicitrāṇi ratnāni dṛṣṭvā mahāṃllābha utpannaḥ /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 20, 1.13 supriyapañcaśikhatumbaruprabhṛtīni cānekāni gandharvasahasrāṇy upanītāni ye vicitrair vādyaviśeṣair vādyaṃ kurvanti divyaṃ ca sudhābhojanam /
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
Buddhacarita
BCar, 9, 34.1 evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram /
BCar, 9, 62.1 kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā /
BCar, 10, 6.1 taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ /
BCar, 14, 21.2 tiryagyonau vicitrāyām upapannāstapasvinaḥ //
Carakasaṃhitā
Ca, Vim., 8, 155.1 bahuvidhamidamuktamarthajātaṃ bahuvidhavākyavicitramarthakāntam /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 63.0 krīḍanakāni khalu kumārasya vicitrāṇi ghoṣavantyabhirāmāṇi cāgurūṇi cātīkṣṇāgrāṇi cānāsyapraveśīni cāprāṇaharāṇi cāvitrāsanāni syuḥ //
Ca, Cik., 23, 125.2 bindulekhavicitrāṅgaḥ pannagaḥ syāttu rājimān //
Ca, Si., 12, 41.1 ṣaḍviṃśatā vicitrābhirbhūṣitaṃ tantrayuktibhiḥ /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 4.72 vīryasaṃbodhyaṅgaṃ dharmālokamukhaṃ suvicitrabuddhitāyai saṃvartate /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 83.6 pañca ca kanyāsahasrāṇi vicitrapaṭalakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.7 pañca ca kanyāsahasrāṇi navavicitrapralambanamālāparigṛhītāni purato gacchanti sma /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 1, 11.1 śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ /
MBh, 1, 1, 17.1 tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ /
MBh, 1, 1, 88.3 vicitrāṇi ca vāsāṃsi prāvārāvaraṇāni ca /
MBh, 1, 1, 214.24 itihāsair vicitrārthaiḥ punar atraiva ninditau /
MBh, 1, 2, 30.1 vicitrārthapadākhyānam anekasamayānvitam /
MBh, 1, 2, 33.1 asya prajñābhipannasya vicitrapadaparvaṇaḥ /
MBh, 1, 2, 81.1 vicitravīryasya tathā rājye sampratipādanam /
MBh, 1, 2, 142.1 viduro yatra vākyāni vicitrāṇi hitāni ca /
MBh, 1, 2, 148.3 śvetābhiṣekaḥ kṛṣṇokto vicitro bahuvistaraḥ /
MBh, 1, 2, 154.1 ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate /
MBh, 1, 2, 173.1 ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam /
MBh, 1, 2, 198.3 mokṣadharmāśca kathitā vicitrā bahuvistarāḥ //
MBh, 1, 2, 233.36 devāsurakathāścaiva vicitrāḥ samudāhṛtāḥ /
MBh, 1, 2, 233.37 bhaviṣyad api cākhyānaṃ vicitraṃ puṇyavardhanam /
MBh, 1, 23, 2.1 vicitraphalapuṣpābhir vanarājibhir āvṛtam /
MBh, 1, 26, 41.2 kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca /
MBh, 1, 57, 95.2 kṣetre vicitravīryasya pāṇḍuścaiva mahābalaḥ /
MBh, 1, 64, 8.2 puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃste punaḥ punaḥ //
MBh, 1, 64, 9.2 virejuḥ pādapāstatra vicitrakusumāmbarāḥ //
MBh, 1, 64, 39.1 āsanāni vicitrāṇi puṣpavanti mahīpatiḥ /
MBh, 1, 76, 11.3 vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ //
MBh, 1, 95, 10.1 citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam /
MBh, 1, 105, 7.39 ratnāni ca vicitrāṇi śalyāyādāt sahasraśaḥ /
MBh, 1, 106, 10.2 vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam /
MBh, 1, 119, 29.2 celakambalaveśmāni vicitrāṇi mahānti ca /
MBh, 1, 143, 24.3 kānaneṣu vicitreṣu puṣpitadrumavalliṣu /
MBh, 1, 157, 5.2 vicitrāśca kathāstāstāḥ punar evedam abravīt //
MBh, 1, 158, 37.1 astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ /
MBh, 1, 166, 1.7 ākhyāhi gandharvapate vicitrāṇīha bhāṣase /
MBh, 1, 176, 17.2 vitānena vicitreṇa sarvataḥ samavastṛtaḥ //
MBh, 1, 184, 11.1 te tatra śūrāḥ kathayāṃbabhūvuḥ kathā vicitrāḥ pṛtanādhikārāḥ /
MBh, 1, 184, 18.1 vicitravīryasya tu kaccid adya kurupravīrasya dharanti putrāḥ /
MBh, 1, 185, 11.1 te nardamānā iva kālameghāḥ kathā vicitrāḥ kathayāṃbabhūvuḥ /
MBh, 1, 186, 3.5 strībhiḥ sugandhāmbaramālyadāmair vibhūṣitā ābharaṇair vicitraiḥ /
MBh, 1, 190, 8.2 mahārharatnaughavicitram ābabhau divaṃ yathā nirmalatārakācitam //
MBh, 1, 192, 20.2 putrāṇāṃ ca tathā sarvaṃ vicitrābharaṇaṃ varam /
MBh, 1, 212, 1.226 vicitramālyābharaṇāścitrarūpānulepanāḥ /
MBh, 2, 1, 6.6 vicitrāṇi ca śastrāṇi rathāḥ kāmagamāstathā /
MBh, 2, 1, 6.8 vāhanāni ca mukhyāni vicitrāṇi sahasraśaḥ /
MBh, 2, 10, 5.1 tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ /
MBh, 2, 11, 11.1 nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ /
MBh, 2, 32, 13.2 vicitrai ratnavadbhiśca ṛddhyā paramayā yutaiḥ //
MBh, 2, 47, 30.1 vicitrāṃśca paristomān ratnāni ca sahasraśaḥ /
MBh, 2, 51, 19.1 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām /
MBh, 2, 51, 21.1 sabheyaṃ me bahuratnā vicitrā śayyāsanair upapannā mahārhaiḥ /
MBh, 2, 53, 19.2 siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire //
MBh, 3, 7, 19.2 prajāgare prapaśyāmi vicitraṃ deham ātmanaḥ //
MBh, 3, 17, 6.2 vicitradhvajasaṃnāhaṃ vicitrarathakārmukam //
MBh, 3, 17, 6.2 vicitradhvajasaṃnāhaṃ vicitrarathakārmukam //
MBh, 3, 17, 10.1 te rathair daṃśitāḥ sarve vicitrābharaṇadhvajāḥ /
MBh, 3, 20, 8.1 maṇḍalāni vicitrāṇi yamakānītarāṇi ca /
MBh, 3, 20, 8.2 savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ //
MBh, 3, 42, 12.1 bhānumanti vicitrāṇi śikharāṇi mahāgireḥ /
MBh, 3, 51, 10.2 vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ //
MBh, 3, 107, 7.1 śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ /
MBh, 3, 112, 10.1 tathā phalaṃ vṛttam atho vicitraṃ samāhanat pāṇinā dakṣiṇena /
MBh, 3, 113, 9.2 tīrād upādāya tathaiva cakre rājāśramaṃ nāma vanaṃ vicitram //
MBh, 3, 119, 12.2 vicitravīryasya sutaḥ saputraḥ kṛtvā nṛśaṃsaṃ bata paśyati sma //
MBh, 3, 145, 43.2 vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ //
MBh, 3, 146, 4.1 sarāṃsi ca vicitrāṇi prasannasalilāni ca /
MBh, 3, 146, 62.2 antardhāya vicitreṣu cacāra girisānuṣu //
MBh, 3, 150, 19.1 phullapadmavicitrāṇi puṣpitāni vanāni ca /
MBh, 3, 155, 49.1 sarāṃsi ca vicitrāṇi prasannasalilāni ca /
MBh, 3, 155, 56.2 kalāparacitāṭopān vicitramukuṭān iva /
MBh, 3, 155, 68.1 padmotpalavicitrāṇi sukhasparśajalāni ca /
MBh, 3, 161, 13.1 dṛṣṭvā vicitrāṇi girau vanāni kirīṭinaṃ cintayatām abhīkṣṇam /
MBh, 3, 164, 37.1 atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām /
MBh, 3, 164, 47.2 sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā //
MBh, 3, 169, 25.2 bahuratnavicitrāṇi śātakumbhamayāni ca //
MBh, 3, 170, 16.1 te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ /
MBh, 3, 170, 34.1 rathamārgān vicitrāṃs te vicaranto mahārathāḥ /
MBh, 3, 170, 35.1 vicitramukuṭāpīḍā vicitrakavacadhvajāḥ /
MBh, 3, 170, 35.1 vicitramukuṭāpīḍā vicitrakavacadhvajāḥ /
MBh, 3, 170, 35.2 vicitrābharaṇāścaiva nandayantīva me manaḥ //
MBh, 3, 181, 18.2 saṃsāreṣu vicitreṣu pacyamānāḥ punaḥ punaḥ //
MBh, 3, 187, 48.3 prajāścemāḥ prapaśyāmi vicitrā bahudhākṛtāḥ //
MBh, 3, 188, 7.2 vistareṇa mune brūhi vicitrāṇīha bhāṣase //
MBh, 3, 211, 22.2 karmasviha vicitreṣu so 'graṇīr vahnir ucyate //
MBh, 3, 216, 4.2 vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam /
MBh, 3, 233, 2.2 jāmbūnadavicitrāṇi kavacāni mahārathāḥ //
MBh, 3, 246, 31.2 kāmagena vicitreṇa divyagandhavatā tathā //
MBh, 3, 265, 4.2 vicitramālyamukuṭo vasanta iva mūrtimān //
MBh, 3, 280, 30.1 sā vanāni vicitrāṇi ramaṇīyāni sarvaśaḥ /
MBh, 3, 282, 7.2 āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ //
MBh, 4, 2, 24.1 gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā /
MBh, 4, 8, 16.2 grathayiṣye vicitrāśca srajaḥ paramaśobhanāḥ //
MBh, 4, 30, 9.2 bhānumanti vicitrāṇi sūpasevyāni bhāgaśaḥ //
MBh, 4, 30, 20.2 kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca /
MBh, 4, 30, 24.1 kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca /
MBh, 4, 39, 23.1 yatastvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram /
MBh, 4, 41, 5.1 sapatākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ /
MBh, 4, 42, 27.1 prāsādeṣu vicitreṣu goṣṭhīṣvāvasatheṣu ca /
MBh, 4, 42, 27.2 kathā vicitrāḥ kurvāṇāḥ paṇḍitāstatra śobhanāḥ //
MBh, 4, 53, 52.1 bāhubhiśca sakeyūrair vicitraiśca mahārathaiḥ /
MBh, 4, 59, 36.2 paurāṇānāṃ mahāstrāṇāṃ vicitro 'yaṃ samāgamaḥ //
MBh, 4, 61, 26.2 drauṇiṃ kṛpaṃ caiva gurūṃśca sarvāñ śarair vicitrair abhivādya caiva //
MBh, 4, 63, 12.2 prasthāpayāmāsa sutasya hetor vicitraśastrābharaṇopapannān //
MBh, 5, 1, 8.1 tataḥ kathāste samavāyayuktāḥ kṛtvā vicitrāḥ puruṣapravīrāḥ /
MBh, 5, 8, 3.1 vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ /
MBh, 5, 8, 3.1 vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ /
MBh, 5, 8, 3.2 vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ //
MBh, 5, 8, 3.2 vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ //
MBh, 5, 34, 73.2 arthavacca vicitraṃ ca na śakyaṃ bahu bhāṣitum //
MBh, 5, 35, 1.3 śṛṇvato nāsti me tṛptir vicitrāṇīha bhāṣase //
MBh, 5, 41, 1.3 tanme śuśrūṣave brūhi vicitrāṇi hi bhāṣase //
MBh, 5, 58, 6.1 naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam /
MBh, 5, 62, 11.1 vicitram idam āścaryaṃ mṛgahan pratibhāti me /
MBh, 5, 81, 17.2 maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam //
MBh, 5, 83, 14.1 āsanāni vicitrāṇi yuktāni vividhair guṇaiḥ /
MBh, 5, 92, 2.1 dharmārthakāmayuktāśca vicitrārthapadākṣarāḥ /
MBh, 5, 92, 22.1 tato 'nye bahusāhasrā vicitrādbhutavāsasaḥ /
MBh, 5, 98, 12.2 maṇijālavicitrāṇi prāṃśūni nibiḍāni ca //
MBh, 5, 116, 18.2 udyāneṣu vicitreṣu vaneṣūpavaneṣu ca //
MBh, 5, 129, 21.2 hemajālavicitreṇa laghunā meghanādinā //
MBh, 5, 152, 4.2 rajjubhiśca vicitrābhiḥ sapāśāḥ saparistarāḥ //
MBh, 5, 152, 16.1 vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ /
MBh, 5, 155, 13.2 vicitrāyudhavarmiṇyā gaṅgayeva pravṛddhayā //
MBh, 5, 164, 22.1 etasya yodhā rājendra vicitrakavacāyudhāḥ /
MBh, 5, 193, 31.2 sthūṇasya yakṣasya niśāmya veśma svalaṃkṛtaṃ mālyaguṇair vicitram //
MBh, 6, 12, 7.1 naikadhātuvicitraiśca parvatair upaśobhitaḥ /
MBh, 6, 16, 10.1 śṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam /
MBh, 6, 17, 35.1 ketumān api mātaṅgaṃ vicitraparamāṅkuśam /
MBh, 6, 45, 8.1 jāmbūnadavicitreṇa karṇikāreṇa ketunā /
MBh, 6, 48, 53.1 maṇḍalāni vicitrāṇi gatapratyāgatāni ca /
MBh, 6, 50, 49.2 tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṃṣi ca //
MBh, 6, 50, 55.1 prothayantrair vicitraiśca śastraiśca vimalaistathā /
MBh, 6, 67, 28.1 ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca /
MBh, 6, 68, 18.1 kavacānāṃ vicitrāṇāṃ bhūṣaṇānāṃ prabhāstathā /
MBh, 6, 75, 24.3 vajramṛtyupratīkāśair vicitrāyudhaniḥsṛtaiḥ //
MBh, 6, 75, 53.2 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtaiḥ //
MBh, 6, 75, 54.1 varacāpadharā vīrā vicitrakavacadhvajāḥ /
MBh, 6, 79, 1.2 bahūnīha vicitrāṇi dvairathāni sma saṃjaya /
MBh, 6, 81, 4.1 mahīṃ gatāḥ pārthabalābhibhūtā vicitrarūpā yugapad vineśuḥ /
MBh, 6, 84, 15.1 pāṇḍavaṃ citrasaṃnāhā vicitrakavacadhvajāḥ /
MBh, 6, 86, 27.2 abravīt samare yodhān vicitrābharaṇāyudhān //
MBh, 6, 92, 68.2 vighāṭitavicitrābhiḥ kuthābhī rāṅkavaistathā //
MBh, 6, 92, 72.1 vicitrair ardhacandraiśca jātarūpapariṣkṛtaiḥ /
MBh, 6, 92, 73.1 narendracūḍāmaṇibhir vicitraiśca mahādhanaiḥ /
MBh, 6, 97, 7.2 adbhutāni vicitrāṇi cakruḥ karmāṇyabhītavat //
MBh, 6, 112, 21.1 maṇḍalāni vicitrāṇi gatapratyāgatāni ca /
MBh, 7, 2, 23.1 nibadhyatāṃ me kavacaṃ vicitraṃ haimaṃ śubhraṃ maṇiratnāvabhāsi /
MBh, 7, 14, 1.2 bahūni suvicitrāṇi dvaṃdvayuddhāni saṃjaya /
MBh, 7, 29, 40.2 tadā śvagomāyubaḍābhināditaṃ vicitram āyodhaśiro babhūva ha //
MBh, 7, 37, 21.1 śarān vicitrānmahato rukmapuṅkhāñ śilāśitān /
MBh, 7, 48, 24.1 vicitraiśca paristomaiḥ patākābhiśca saṃvṛtā /
MBh, 7, 57, 36.1 nayanānāṃ sahasraiśca vicitrāṅgaṃ mahaujasam /
MBh, 7, 63, 8.1 nānāpraharaṇaiścānye vicitrasragalaṃkṛtāḥ /
MBh, 7, 64, 37.1 tapanīyavicitrāṇi siktāni rudhireṇa ca /
MBh, 7, 65, 6.1 sa kāñcanavicitreṇa kavacena samāvṛtaḥ /
MBh, 7, 72, 9.1 tapanīyavicitrāṅgāḥ saṃsiktā rudhireṇa ca /
MBh, 7, 74, 15.2 maṇḍalāni vicitrāṇi viceruste muhur muhuḥ //
MBh, 7, 74, 44.1 astrāṇi ca vicitrāṇi kruddhāstatra vyadarśayan /
MBh, 7, 88, 14.2 uraśchadair vicitraiśca vyaśobhanta turaṃgamāḥ /
MBh, 7, 92, 38.2 jāmbūnadavicitraṃ ca varma nirbhidya bhānumat /
MBh, 7, 96, 2.1 śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ /
MBh, 7, 123, 38.1 kuthābhiśca vicitrābhir varūthaiśca mahādhanaiḥ /
MBh, 7, 154, 15.2 suvarṇapuṅkhajvalitaprabhābhir vicitrapuṣpābhir iva srajābhiḥ //
MBh, 7, 162, 35.1 rathamārgair vicitraiśca vicitrarathasaṃkulam /
MBh, 7, 162, 35.1 rathamārgair vicitraiśca vicitrarathasaṃkulam /
MBh, 7, 162, 35.2 apaśyan rathino yuddhaṃ vicitraṃ citrayodhinām //
MBh, 7, 162, 42.2 vicitraiśca rathair bhagnair hataiśca gajavājibhiḥ //
MBh, 7, 163, 24.1 vicitrān pṛtanāmadhye rathamārgān udīryataḥ /
MBh, 7, 163, 37.3 vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam //
MBh, 7, 170, 19.1 caturdiśaṃ vicitrāśca śataghnyo 'tha hutāśadāḥ /
MBh, 8, 14, 45.1 vaijayantīvicitrāṃś ca hatāṃś ca gajayodhinaḥ /
MBh, 8, 14, 46.1 vipāṭitā vicitrāś ca rūpacitrāḥ kuthās tathā /
MBh, 8, 14, 48.1 vicitrān maṇicitrāṃś ca jātarūpapariṣkṛtān /
MBh, 8, 14, 49.1 cūḍāmaṇīn narendrāṇāṃ vicitrāḥ kāñcanasrajaḥ /
MBh, 8, 17, 114.1 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān /
MBh, 8, 24, 83.1 vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ /
MBh, 8, 24, 99.1 rathaś ca vihito 'smābhir vicitrāyudhasaṃvṛtaḥ /
MBh, 8, 28, 23.2 śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā //
MBh, 8, 62, 24.1 tato 'ntarikṣe nṛvarāśvanāgāṃś cicheda mārgān vicaran vicitrān /
MBh, 8, 65, 8.1 sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje /
MBh, 9, 3, 21.1 jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ /
MBh, 9, 16, 65.1 vicitrakavace tasmin hate madranṛpānuje /
MBh, 9, 31, 28.1 vṛttāni rathayuddhāni vicitrāṇi pade pade /
MBh, 9, 31, 54.3 vicitraṃ ca śirastrāṇaṃ jāmbūnadapariṣkṛtam //
MBh, 9, 56, 16.2 maṇḍalāni vicitrāṇi sthānāni vividhāni ca //
MBh, 9, 56, 64.2 papāta coccair amarapraveritaṃ vicitrapuṣpotkaravarṣam uttamam //
MBh, 9, 57, 19.2 maṇḍalāni vicitrāṇi yamakānītarāṇi ca //
MBh, 9, 57, 24.1 maṇḍalāni vicitrāṇi carator nṛpabhīmayoḥ /
MBh, 9, 59, 8.2 bahudhātuvicitrasya śvetasyeva mahāgireḥ //
MBh, 10, 6, 6.2 nayanānāṃ sahasraiśca vicitrair abhibhūṣitam //
MBh, 10, 7, 46.1 nānāvicitrahasitakṣveḍitotkruṣṭagarjitaiḥ /
MBh, 10, 8, 80.1 punaśca suvicitreṇa śatacandreṇa carmaṇā /
MBh, 10, 11, 27.1 sa kāñcanavicitrāṅgam āruroha mahāratham /
MBh, 11, 19, 13.2 citrarūpam idaṃ kṛṣṇa vicitraṃ pratibhāti me //
MBh, 12, 12, 25.1 sa ratnāni vicitrāṇi saṃbhṛtāni tatastataḥ /
MBh, 12, 28, 22.2 strīmantaśca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ //
MBh, 12, 29, 138.2 śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām /
MBh, 12, 42, 2.3 ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ //
MBh, 12, 46, 34.1 divākarāṃśuprabham āśugāminaṃ vicitranānāmaṇiratnabhūṣitam /
MBh, 12, 46, 34.2 navoditaṃ sūryam iva pratāpinaṃ vicitratārkṣyadhvajinaṃ patākinam //
MBh, 12, 59, 45.2 vyūhāśca vividhābhikhyā vicitraṃ yuddhakauśalam //
MBh, 12, 161, 39.1 prājñaḥ suhṛccandanasāralipto vicitramālyābharaṇair upetaḥ /
MBh, 12, 264, 14.2 vimānāni vicitrāṇi gandharvāṇāṃ mahātmanām //
MBh, 12, 271, 63.2 sa cāniruddhaḥ sṛjate mahātmā tatsthaṃ jagat sarvam idaṃ vicitram //
MBh, 12, 290, 31.2 yonīṣu ca vicitrāsu saṃsārān aśubhāṃstathā //
MBh, 12, 291, 18.2 vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ //
MBh, 12, 292, 7.2 utpadyante vicitrāṇi tānyeṣo 'pyabhimanyate /
MBh, 12, 292, 14.1 bhojanāni vicitrāṇi ratnāni vividhāni ca /
MBh, 12, 292, 22.1 niyamān suvicitrāṃśca vividhāni tapāṃsi ca /
MBh, 12, 312, 17.2 ratnāni ca vicitrāṇi śukaḥ paśyanna paśyati //
MBh, 12, 314, 5.1 madgubhiḥ khañjarīṭaiśca vicitrair jīvajīvakaiḥ /
MBh, 12, 345, 1.2 sa vanāni vicitrāṇi tīrthāni ca sarāṃsi ca /
MBh, 13, 20, 37.1 nānāvidhaiśca bhavanair vicitramaṇitoraṇaiḥ /
MBh, 13, 53, 18.1 phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ /
MBh, 13, 54, 8.2 āsanāni vicitrāṇi śayanapravarāṇi ca //
MBh, 13, 80, 28.1 vimāneṣu vicitreṣu ramaṇīyeṣu bhārata /
MBh, 13, 110, 44.1 vicitramaṇimālābhir nāditaṃ śaṅkhapuṣkaraiḥ /
MBh, 13, 130, 2.1 deśeṣu ca vicitreṣu phalavatsu samāhitāḥ /
MBh, 13, 151, 25.2 vindhyo dhātuvicitrāṅgastīrthavān auṣadhānvitaḥ //
MBh, 14, 15, 3.2 tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu //
MBh, 14, 16, 32.2 sukhāni ca vicitrāṇi duḥkhāni ca mayānagha //
MBh, 14, 58, 8.1 patākābhir vicitrābhiḥ saghaṇṭābhiḥ samantataḥ /
MBh, 14, 64, 9.2 sumanobhir vicitrābhir apūpaiḥ kṛsareṇa ca //
MBh, 14, 64, 13.1 bahūni ca vicitrāṇi bhājanāni sahasraśaḥ /
MBh, 14, 65, 24.2 astrāṇi ca vicitrāṇi nītiśāstraṃ ca kevalam //
MBh, 14, 69, 14.1 patākābhir vicitrābhir dhvajaiśca vividhair api /
MBh, 14, 70, 8.1 tatastat param āścaryaṃ vicitraṃ mahad adbhutam /
MBh, 14, 72, 20.2 tāni vakṣyāmi te vīra vicitrāṇi mahānti ca //
MBh, 14, 89, 11.2 remuḥ śrutvā vicitrārthā dhanaṃjayakathā vibho //
MBh, 15, 21, 5.1 tato lājaiḥ sumanobhiśca rājā vicitrābhistad gṛhaṃ pūjayitvā /
MBh, 15, 34, 2.2 vicitrapadasaṃcārā nānāśrutibhir anvitāḥ //
MBh, 15, 41, 16.1 vicitragatayaḥ sarve yā avāpyāmaraiḥ saha /
MBh, 15, 43, 13.1 śrutaṃ vicitram ākhyānaṃ tvayā pāṇḍavanandana /
Manusmṛti
ManuS, 11, 98.1 eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ /
Rāmāyaṇa
Rām, Bā, 4, 1.2 cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān //
Rām, Bā, 4, 25.2 vicitrārthapadaṃ samyag gāyator madhurasvaram //
Rām, Bā, 6, 24.1 tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhair vicitrair upaśobhitāṃ śivām /
Rām, Ay, 11, 14.2 śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam //
Rām, Ay, 31, 37.2 vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ //
Rām, Ay, 34, 17.2 bhūṣayāmāsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ //
Rām, Ay, 42, 11.1 vicitrakusumāpīḍā bahumañjaridhāriṇaḥ /
Rām, Ay, 50, 21.1 anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute /
Rām, Ay, 85, 18.1 vicitrāṇi ca mālyāni pādapapracyutāni ca /
Rām, Ay, 88, 16.2 vicitraśikhare hy asmin ratavān asmi bhāmini //
Rām, Ay, 89, 3.1 vicitrapulināṃ ramyāṃ haṃsasārasasevitām /
Rām, Ay, 93, 21.2 rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām //
Rām, Ār, 40, 29.3 muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā //
Rām, Ār, 41, 7.1 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava /
Rām, Ār, 41, 13.1 nānāvarṇavicitrāṅgo ratnabindusamācitaḥ /
Rām, Ār, 41, 14.2 mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me //
Rām, Ār, 42, 16.1 tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ /
Rām, Ār, 49, 14.2 maṇihemavicitrāṅgaṃ babhañja ca mahāratham /
Rām, Ār, 53, 11.1 sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ /
Rām, Ki, 1, 33.2 vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam //
Rām, Ki, 40, 14.1 vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ /
Rām, Ki, 42, 47.1 mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ /
Rām, Ki, 65, 11.2 vicitramālyābharaṇā mahārhakṣaumavāsinī //
Rām, Su, 1, 49.1 laghutvenopapannaṃ tad vicitraṃ sāgare 'patat /
Rām, Su, 1, 189.1 tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe /
Rām, Su, 2, 51.1 kāñcanāni vicitrāṇi toraṇāni ca rakṣasām /
Rām, Su, 3, 30.3 parighottamahastāṃśca vicitrakavacojjvalān //
Rām, Su, 5, 4.2 vicitrābhiśca kakṣyābhir dvāraiśca rucirair vṛtam //
Rām, Su, 5, 6.2 ghoṣavadbhir vicitraiśca sadā vicaritaṃ rathaiḥ //
Rām, Su, 8, 23.1 muktāmaṇivicitreṇa kāñcanena virājatā /
Rām, Su, 8, 45.1 ātodyāni vicitrāṇi pariṣvajya varastriyaḥ /
Rām, Su, 12, 5.1 sa praviśya vicitrāṃ tāṃ vihagair abhināditām /
Rām, Su, 12, 14.2 kusumāni vicitrāṇi sasṛjuḥ kapinā tadā //
Rām, Su, 12, 27.2 vicitrakūṭaṃ kūṭaiśca sarvataḥ parivāritam //
Rām, Su, 12, 34.1 vividhair mṛgasaṃghaiśca vicitrāṃ citrakānanām /
Rām, Su, 16, 7.2 sadāmadaiśca vihagair vicitrāṃ paramādbhutām //
Rām, Su, 16, 24.1 kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ /
Rām, Su, 18, 9.1 vicitrāṇi ca mālyāni candanānyagarūṇi ca /
Rām, Su, 40, 27.1 te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ /
Rām, Su, 47, 4.2 svanuliptaṃ vicitrābhir vividhābhiśca bhaktibhiḥ //
Rām, Su, 51, 17.2 athāpaśyad vimānāni vicitrāṇi mahākapiḥ //
Rām, Su, 52, 12.2 vicitrān bhavanād dhātūn syandamānān dadarśa saḥ //
Rām, Yu, 4, 56.1 kānanāni vicitrāṇi nadīprasravaṇāni ca /
Rām, Yu, 31, 39.1 adbhutaśca vicitraśca teṣām āsīt samāgamaḥ /
Rām, Yu, 46, 4.1 dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām /
Rām, Yu, 57, 26.1 sa kāñcanavicitreṇa kirīṭena virājatā /
Rām, Yu, 64, 5.2 kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā //
Rām, Yu, 81, 8.1 te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Yu, 88, 9.2 āyudhāni vicitrāṇi rāvaṇasya camūmukhe //
Rām, Utt, 13, 9.1 udyānāni vicitrāṇi nandanādīni yāni ca /
Rām, Utt, 18, 22.2 surādhipād varaṃ prāpya gatāḥ sarve vicitratām //
Rām, Utt, 20, 7.2 lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ //
Rām, Utt, 23, 38.1 musalāni vicitrāṇi tato bhallaśatāni ca /
Rām, Utt, 41, 14.1 māṃsāni ca vicitrāṇi phalāni vividhāni ca /
Rām, Utt, 41, 20.1 tato rāmam upāgacchad vicitrabahubhūṣaṇā /
Saundarānanda
SaundĀ, 6, 31.1 vicitramṛdvāstaraṇe 'pi suptā vaiḍūryavajrapratimaṇḍite 'pi /
SaundĀ, 10, 20.1 puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 25.1 vicitrapuṣpavṛkṣeṣu kānaneṣu sugandhiṣu /
AHS, Sū., 9, 28.1 vicitrapratyayārabdhadravyabhedena bhidyate /
AHS, Sū., 26, 36.2 indrāyudhavicitrordhvarājayo romaśāśca tāḥ //
AHS, Cikitsitasthāna, 5, 47.1 vicitram annam arucau hitairupahitaṃ hitam /
AHS, Cikitsitasthāna, 6, 5.2 bhakṣyāḥ śuṣkā vicitrāśca phalāni snānagharṣaṇam //
AHS, Cikitsitasthāna, 7, 78.1 maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ /
AHS, Utt., 35, 36.2 sthitaṃ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān //
AHS, Utt., 36, 6.2 snigdhā vicitravarṇābhistiryag ūrdhvaṃ ca citritāḥ //
Bodhicaryāvatāra
BoCA, 2, 13.1 divyair mṛduślakṣṇavicitraśobhair vastrair alaṃkāravaraiśca taistaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 50.2 vicitraiḥ saptabhiḥ pakṣaiḥ ko 'sau vyākriyatām iti //
BKŚS, 14, 70.2 vicitrair nartito mārgais tayā kuṭṭitatālayā //
BKŚS, 18, 202.1 tato vicitraśastrāṇāṃ harṣeṇa sphuṭatām iva /
BKŚS, 18, 585.1 vicitrojjvalavarṇaṃ ca suveṣākārabhartṛkam /
BKŚS, 20, 2.2 aryaputra vicitraṃ vaḥ krīḍāsthānam upāgatam //
BKŚS, 20, 92.1 etāni cānyāni ca nāgarāṇāṃ paśyan vicitrāṇi viceṣṭitāni /
BKŚS, 21, 145.2 madirātāmrajihmākṣāṃ vicitragalakaṇṭhikām //
Divyāvadāna
Divyāv, 1, 189.0 ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 276.0 tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā //
Divyāv, 2, 591.0 tato bhagavān bhikṣusahasraparivṛto vicitrāṇi prātihāryāṇi kurvan sūrpārakaṃ nagaramanuprāptaḥ //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 73.0 divyaṃ maṇḍalavāṭaṃ nirmiṇu yūpaṃ cocchrāpaya ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 8, 167.0 santi tasmin badaradvīpe pradhānāni ratnāni sarvasattvavicitramanorathaparipūrakāṇi //
Divyāv, 8, 216.0 tasyopariṣṭādyojanamātre 'moghā nāmauṣadhī vicitrarūpā //
Divyāv, 12, 269.1 vicitrāṇi ca āścaryādbhutāni prādurbhūtāni //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 12, 416.2 vicitraṃ svargamāgamya te lapsyante 'mṛtaṃ padam //
Harivaṃśa
HV, 1, 3.2 vicitrāś ca kathāyogā janma cāgryam anuttamam //
HV, 1, 13.2 teṣāṃ pūrvavisṛṣṭiṃ ca vicitrām ā prajāpateḥ //
Kirātārjunīya
Kir, 1, 37.1 imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ /
Kir, 5, 37.2 asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni //
Kir, 7, 7.2 gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ //
Kir, 16, 3.1 vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā /
Kir, 16, 58.2 asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ //
Kir, 17, 19.1 muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 2, 5, 36.1 upagūhanādiṣu ca rāgavardhanaṃ pūrvaṃ pūrvaṃ vicitram uttaram uttaraṃ ca //
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 3, 3, 3.22 āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vā vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca /
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
Kāvyādarśa
KāvĀ, 1, 9.2 vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim //
KāvĀ, Dvitīyaḥ paricchedaḥ, 121.2 ity asaṃbhāvyam athavā vicitrā vastuśaktayaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 63.2 vicitrabarhābharaṇāśca barhiṇo babhur divīvāmalavigrahā grahāḥ //
Kūrmapurāṇa
KūPur, 1, 9, 24.2 praviśya lokān paśyaitān vicitrān puruṣarṣabha //
KūPur, 1, 11, 116.1 vicitraratnamukuṭā praṇatārtiprabhañjanī /
KūPur, 1, 11, 136.1 candrahastā vicitrāṅgī sragviṇī padmadhāriṇī /
KūPur, 1, 11, 172.2 vicitragahanādhārā śāśvatasthānavāsinī //
KūPur, 1, 11, 241.2 sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ nato 'smi te rūpamaluptabhedam //
KūPur, 1, 11, 243.1 dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham /
KūPur, 1, 46, 34.2 sarāṃsi tatra catvāri vicitrakamalāśrayā //
KūPur, 1, 46, 43.1 pāṇḍurasya gireḥ śṛṅge vicitradrumasaṃkule /
KūPur, 1, 47, 51.2 śubhrāstaraṇasaṃyuktaṃ vicitraiḥ samalaṃkṛtam //
KūPur, 1, 47, 53.1 patākābhirvicitrābhiranekābhiśca śobhitam /
KūPur, 1, 47, 59.2 nānāvarṇavicitrāṅgair nānābhogaratipriyaiḥ //
KūPur, 2, 22, 98.2 sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu //
KūPur, 2, 37, 94.1 sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca /
KūPur, 2, 37, 118.1 caritāni vicitrāṇi guhyāni gahanāni ca /
Laṅkāvatārasūtra
LAS, 1, 44.43 tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi /
LAS, 1, 44.64 tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām /
LAS, 2, 101.41 katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ /
LAS, 2, 105.1 udadheḥ pariṇāmo'sau taraṃgāṇāṃ vicitratā /
LAS, 2, 122.1 vicitrā hi yathā māyā dṛśyate na ca vidyate /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 138.8 eṣa hi mahāmate asallakṣaṇasamāropavikalpo 'nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.14 anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate /
LAS, 2, 148.27 punaraparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati /
LAS, 2, 148.28 tasmāttarhi mahāmate vāgvicitrā vikalparahitena te bhavitavyam /
LAS, 2, 150.1 rājā śreṣṭhī yathā putrān vicitrairmṛnmayairmṛgaiḥ /
LAS, 2, 153.2 bhagavāṃstasyaitadavocat svacittadṛśyamātrānavabodhānmahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
Liṅgapurāṇa
LiPur, 1, 1, 7.1 cakre kathāṃ vicitrārthāṃ liṅgamāhātmyamāśritām /
LiPur, 1, 9, 12.1 viṣayeṣu vicitreṣu jantorviṣayalolatā /
LiPur, 1, 17, 42.2 hrasvapādaṃ vicitrāṅgaṃ jaitraṃ dṛḍham anaupamam //
LiPur, 1, 29, 16.2 svānsvānvicitrān valayānpravidhya madānvitā bandhujanāṃś ca jagmuḥ //
LiPur, 1, 29, 17.2 śākhāvicitrān viṭapānprasiddhānmadānvitā bandhujanāṃstathānyāḥ //
LiPur, 1, 31, 23.1 sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca /
LiPur, 1, 31, 34.2 caritāni vicitrāṇi guhyāni gahanāni ca //
LiPur, 1, 33, 18.1 suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam /
LiPur, 1, 45, 10.2 prāsādaiś ca vicitraiś ca bhavasyāyatanais tathā //
LiPur, 1, 48, 12.2 dīrghikābhirvicitrābhiḥ phullāmbhoruhasaṃkulaiḥ //
LiPur, 1, 51, 4.1 naikadhātuśataiścitre vicitrakusumākule /
LiPur, 1, 51, 9.2 sphāṭikaiś ca vicitraiś ca gopuraiś ca samanvitam //
LiPur, 1, 51, 11.2 maṇḍapaiḥ suvicitraistu sphāṭikastambhasaṃyutaiḥ //
LiPur, 1, 64, 9.1 dharādharāttaṃ patitaṃ dharā tadā dadhāra tatrāpi vicitrakaṇṭhī /
LiPur, 1, 71, 30.1 rathaiś ca vividhākārairvicitrairviśvatomukhaiḥ /
LiPur, 1, 71, 127.2 añjanāni vicitrāṇi maṅgalārthaṃ ca mātṛbhiḥ //
LiPur, 1, 72, 163.1 aho vicitraṃ tava devadeva viceṣṭitaṃ sarvasurāsureśa /
LiPur, 1, 84, 46.2 sarvadhātusamākīrṇaṃ vicitradhvajaśobhitam //
LiPur, 1, 84, 54.1 vicitrairnṛtyageyaiś ca śaṅkhavīṇādibhis tathā /
LiPur, 1, 84, 55.1 mahādhvajāṣṭasaṃyuktaṃ vicitrakusumojjvalam /
LiPur, 1, 92, 22.2 mārgāntarākalitapuṣpavicitrapaṅktisambaddhagulmaviṭapair vividhairupetam //
LiPur, 1, 92, 25.1 sāraṅgaiḥ kvacidupaśobhitapradeśaṃ pracchannaṃ kusumacayaiḥ kvacidvicitraiḥ /
LiPur, 1, 104, 28.2 makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva //
LiPur, 1, 105, 12.1 vicitravastrabhūṣaṇair alaṃkṛto gajānanaḥ /
LiPur, 2, 1, 69.1 mandaṃ mandasmitā devī vicitrābharaṇānvitā /
Matsyapurāṇa
MPur, 14, 17.2 vicitravīryastanayastathā citrāṅgado nṛpaḥ //
MPur, 30, 12.3 vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ //
MPur, 50, 45.2 kālī vicitravīryaṃ tu dāśeyī janayatsutam //
MPur, 120, 34.2 nānāvicitraśayanāṃ kusumotkaramaṇḍitām //
MPur, 122, 46.1 sarvadhātuvicitraiśca maṇividrumabhūṣitaiḥ /
MPur, 133, 68.1 haramajitamajaṃ pratuṣṭuvur vacanaviśeṣair vicitrabhūṣaṇaiḥ /
MPur, 139, 43.2 dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā //
MPur, 139, 43.2 dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā //
MPur, 150, 90.1 cicheda ripuvaktrāṇi vicitrāṇi samantataḥ /
MPur, 152, 34.1 śumbho'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā /
MPur, 153, 162.1 sarvāyudham asaṃbādhaṃ vicitraracanojjvalam /
MPur, 154, 192.1 vicitravarṇairbhāsantau svacchāyāpratibimbitau /
MPur, 154, 489.2 jātarūpavicitrāṇi prayataḥ samupasthitaḥ //
MPur, 154, 535.2 vicitravāhanārūḍhā divyarūpā viyaccarāḥ //
MPur, 157, 3.2 so'bhavatprakrameṇaiva vicitrākhyānasaṃśrayaḥ //
MPur, 161, 45.1 nānārūpairupakṛtāṃ vicitrairatibhāsvaraiḥ /
MPur, 161, 70.1 strīsahasraiḥ parivṛto vicitrābharaṇāmbaraḥ /
MPur, 161, 85.1 mahendravapuṣaḥ sarve vicitrāṅgadabāhavaḥ /
MPur, 161, 88.1 kanakarajatacitravedikāyāṃ parihṛtaratnavicitravīthikāyām /
MPur, 162, 20.2 vicitrāmaśanīṃ caiva śuṣkārdraṃ cāśanidvayam //
MPur, 163, 75.1 vicitranānāvihagaṃ supuṣpitamahādrumam /
MPur, 165, 9.1 eṣā tretāyugagatirvicitrā devanirmitā /
MPur, 174, 43.2 vicitrapatravasanaṃ dhātumantamivācalam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 10.2 āsaneṣu vicitreṣu vṛṣyādiṣu yathākramam //
Nāṭyaśāstra
NāṭŚ, 1, 57.1 aṣṭāṅgapadasaṃyuktā vicitrā vedanirmitā /
NāṭŚ, 3, 44.2 vāyūṃśca pakṣiṇaścaiva vicitrairbhakṣyabhojanaiḥ //
Suśrutasaṃhitā
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Cik., 1, 120.1 tīvrā rujo vicitrāś ca raktāsrāvaś ca jāyate /
Su, Cik., 26, 7.1 bhojanāni vicitrāṇi pānāni vividhāni ca /
Su, Cik., 30, 18.2 śvetāṃ vicitrakusumāṃ kākādanyā samāṃ kṣupām //
Su, Ka., 7, 61.1 mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ tathā /
Su, Utt., 7, 20.1 śikhibarhavicitrāṇi nīlakṛṣṇāni paśyati /
Su, Utt., 7, 27.2 kaphāt sitaḥ śoṇitajastu raktaḥ samastadoṣo 'tha vicitrarūpaḥ //
Su, Utt., 24, 18.2 svedair vicitrair vamanaiśca yuktaiḥ kālopapannairavapīḍanaiśca //
Su, Utt., 49, 35.2 bhojanāni vicitrāṇi kuryātsarvāsvatandritaḥ //
Viṣṇupurāṇa
ViPur, 5, 18, 40.2 śakracāpataḍinmālāvicitramiva toyadam //
Viṣṇusmṛti
ViSmṛ, 91, 12.1 vicitraṃ kṛtvā gandharvalokam āpnoti //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 13.1, 42.1 tadvipākasyaiva deśakālanimittānavadhāraṇād iyaṃ karmagatir vicitrā durvijñānā ceti //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
Śatakatraya
ŚTr, 1, 40.2 arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat //
ŚTr, 2, 85.2 goṣṭhī satkavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ //
ŚTr, 2, 99.1 hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ kāśmīradravasāndradigdhavapuṣaś chinnā vicitrai rataiḥ /
ŚTr, 3, 93.1 udyāneṣu vicitrabhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 2.1 niśāḥ śaśāṅkakṣatanīlarājayaḥ kvacidvicitraṃ jalayantramandiram /
ṚtuS, Tṛtīyaḥ sargaḥ, 22.2 vigatakaluṣamambhaḥ śyānapaṅkā dharitrī vimalakiraṇacandraṃ vyoma tārāvicitram //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 16.2 ānantyaikatvayoś ca syānna vicitrārthatantraṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 9.0 kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 23.1 aho bhuvanakallolair vicitrair drāk samutthitam /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 12.1 citradhātuvicitrādrīn ibhabhagnabhujadrumān /
BhāgPur, 1, 7, 17.1 iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ /
BhāgPur, 2, 1, 36.1 vayāṃsi tadvyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ /
BhāgPur, 3, 1, 37.2 yasyāṅghripātaṃ raṇabhūr na sehe mārgaṃ gadāyāś carato vicitram //
BhāgPur, 3, 7, 24.2 prajā vicitrākṛtaya āsan yābhir idaṃ tatam //
BhāgPur, 3, 9, 24.2 rūpaṃ vicitram idam asya vivṛṇvato me mā rīriṣīṣṭa nigamasya girāṃ visargaḥ //
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
BhāgPur, 3, 18, 19.2 vicitramārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ //
BhāgPur, 3, 22, 20.1 yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate /
BhāgPur, 3, 23, 14.2 paṭṭikābhiḥ patākābhir vicitrābhir alaṃkṛtam //
BhāgPur, 3, 23, 15.1 sragbhir vicitramālyābhir mañjuśiñjatṣaḍaṅghribhiḥ /
BhāgPur, 3, 23, 19.2 juṣṭaṃ vicitravaitānair mahārhair hematoraṇaiḥ //
BhāgPur, 3, 26, 5.1 guṇair vicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ /
BhāgPur, 4, 9, 63.1 udyānāni ca ramyāṇi vicitrair amaradrumaiḥ /
BhāgPur, 4, 14, 21.2 yajñairvicitrairyajato bhavāya te rājansvadeśānanuroddhumarhasi //
BhāgPur, 8, 8, 17.1 bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ /
BhāgPur, 10, 5, 7.2 vicitradhātubarhasragvastrakāñcanamālinaḥ //
BhāgPur, 10, 5, 13.1 avādyanta vicitrāṇi vāditrāṇi mahotsave /
BhāgPur, 11, 2, 9.1 yathā vicitravyasanād bhavadbhir viśvatobhayāt /
BhāgPur, 11, 4, 9.2 naitad vibho tvayi pare 'vikṛte vicitraṃ svārāmadhīranikarānatapādapadme //
BhāgPur, 11, 21, 40.1 vicitrabhāṣāvitatāṃ chandobhiś caturuttaraiḥ /
Bhāratamañjarī
BhāMañj, 1, 62.2 stutvā nāgāndadarśāgre vicitraṃ bhujagālaye //
BhāMañj, 1, 1200.2 vicitragopurājālaṃ puraṃ cakrurmahādhanam //
BhāMañj, 5, 42.1 vaktuṃ tvameva jānīṣe vicitraṃ laghu sāravat /
BhāMañj, 6, 23.1 eṣāṃ ratnavicitrāṇām antare varṣabhūmayaḥ /
BhāMañj, 6, 161.2 lokāntarānekaśākhaṃ vicitraviṣayāṅkuram //
BhāMañj, 6, 267.2 vicitrairvicaranmārgairyuyudhe kṛṣṇasārathiḥ //
BhāMañj, 7, 348.2 abhyādravansusaṃrabdhā vicitrakavacadhvajāḥ //
BhāMañj, 7, 505.1 tayorvicitradhanuṣoḥ śaradurdinameghayoḥ /
BhāMañj, 10, 16.2 andhānāmiva saundaryavicitrāścitramālikāḥ //
BhāMañj, 13, 832.1 vicitramāyayā viṣṇormohitāḥ kila jantavaḥ /
BhāMañj, 14, 82.1 vicitraḥ kila sargo 'yamahaṃkārādvinirgataḥ /
BhāMañj, 16, 14.2 udyāneṣu vicitreṣu vijahrustatra te sukham //
Garuḍapurāṇa
GarPur, 1, 69, 17.2 vicitraratnadyuticārutoyā catuḥsamudrābharaṇopapannā //
GarPur, 1, 69, 21.1 vicitravarṇeṣu viśuddhavarṇā payaḥsu patyuḥ payasāṃ papāta /
GarPur, 1, 75, 3.1 snigdhā viśuddhāḥ samarāgiṇaśca āpītavarṇā guravo vicitrāḥ /
GarPur, 1, 77, 3.1 śaṅkhābjabhṛṅgārkavicitrabhaṅgā sūtrairupetāḥ paramāḥ pavitrāḥ /
GarPur, 1, 133, 16.1 vicitrāṃ rakṣayetpūjāmaṣṭamyāmupavāsayet /
GarPur, 1, 161, 27.1 aruṇābhaṃ vicitrābhaṃ nīlahāridrarājitam /
Gītagovinda
GītGov, 8, 14.1 bhramati bhavān abalākavalāya vaneṣu kim atra vicitram /
Hitopadeśa
Hitop, 1, 2.1 tad bhavatāṃ vinodāya kākakūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi /
Hitop, 1, 82.2 prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram /
Hitop, 1, 112.3 atha vāyasas tena mitreṇa saha vicitrālāpasukhena tasya sarasaḥ samīpaṃ yayau /
Hitop, 1, 123.3 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat //
Hitop, 2, 118.2 na tādṛśīṃ prītim upaiti nārī vicitraśayyāśayitāpi kāmam /
Kathāsaritsāgara
KSS, 3, 4, 68.2 vicitrāṃ saṃnidhau devyorimāmakathayatkathām //
KSS, 3, 6, 51.1 vicitravarṇakanyastamahāmaṇḍalamadhyagām /
KSS, 5, 2, 225.1 vicitracaritollekhacamatkāritacetanam /
KSS, 5, 2, 284.2 tatrāpi viprayogaśca vicitro vāṃ bhaviṣyati //
KSS, 5, 2, 290.2 taistaiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattastadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ //
KSS, 5, 3, 266.1 śāpānto hīdṛśastasyā vicitro vidhiyogataḥ /
KSS, 5, 3, 286.1 iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam /
KSS, 6, 1, 77.1 vicitrasadasatkarmanibaddhāḥ saṃcaranti hi /
KSS, 6, 1, 150.2 vicitravāgurocchrāyamayīśca sakalā diśaḥ //
KSS, 6, 1, 209.2 śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 82.1 vicitraratnaparyaṅke mahābhogena bhoginaḥ /
Mātṛkābhedatantra
MBhT, 5, 14.2 bhasmanirmāṇakaṃ devi vicitraṃ tasya kiṃ śive //
MBhT, 9, 8.1 alaṃkāravicitraiś ca pūjayet parameśvaram /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 18.0 astv acetanaḥ ko doṣa iti cet cetanānāṃ kāraṇaṃ svayam acetana iti vicitreyam uktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.2 yacca vailakṣaṇyaṃ vicitrāṇi hi prāṇināṃ śarīrāṇīndriyāṇi viṣayāś ca dṛśyante tatra jātidigdeśakālādivaicitryaṃ tāvat prasiddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
Rasaratnasamuccaya
RRS, 3, 5.2 gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā //
RRS, 7, 7.2 karaṇāni vicitrāṇi dravyāṇyapi samāharet //
Rasaratnākara
RRĀ, V.kh., 11, 1.1 siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /
Rasendracintāmaṇi
RCint, 3, 225.1 niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /
Rasendracūḍāmaṇi
RCūM, 3, 8.1 karaṇāni vicitrāṇi sarvāṇyapi samāharet /
RCūM, 10, 36.2 vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ //
Rasārṇava
RArṇ, 7, 59.2 gītanṛtyairvicitraiśca vādyairnānāvidhaistathā //
Ratnadīpikā
Ratnadīpikā, 1, 2.2 cakre caṇḍeśvaraḥ śrīmān vicitrāṃ ratnadīpikām //
Rājanighaṇṭu
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 6.0 kena ityāha vicitretyādi //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 8.0 vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate //
SarvSund zu AHS, Sū., 9, 28.1, 8.0 vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate //
SarvSund zu AHS, Sū., 9, 28.1, 10.0 nanu sarvamapi deśakālādivaśād vicitrapratyayārabdham parasparavailakṣaṇyād dravyāṇām //
SarvSund zu AHS, Sū., 9, 28.1, 11.0 parasparavailakṣaṇye caiṣāṃ vicitrapratyayārabdhatvameva kāraṇam //
SarvSund zu AHS, Sū., 9, 28.1, 13.0 tat kiṃnu vicitrapratyayārabdhadravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 16.0 satyam etat kiṃtu viśiṣṭadravyasya saṃgrahārthaṃ vicitrapratyayārabdhamiti viśeṣaṇaṃ śāstrakṛtā kṛtam //
SarvSund zu AHS, Sū., 9, 28.1, 18.0 yasmin dravye rasādīnāmanyāni mahābhūtānyārambhakāṇi dravyasya cārambhakāṇyaparāṇi tad dravyaṃ vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 28.1, 24.0 kānicit punas tadāśritarasādisamārambhakamahābhūtāny anyāni tadāśrayadravyārambhakāṇy anyāni ca mahābhūtāni tair ārabdhāni tāni vicitrapratyayārabdhāni dravyāṇi //
SarvSund zu AHS, Sū., 9, 28.1, 29.0 etāni hi yathārasaṃ na vīryavipākakarma kurvanti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 15.0 vicitrapratyayārabdhāni punaḥ katipayānyeva dravyāṇi tāni pratidravyam evopadiśyante //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 23.0 yasmātteṣāṃ na yathāśāstranirūpitā rasavīryavipākādayo vidyante vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 26.0 na hi vicitrapratyayārabdhairye rasasaṃyogāḥ kriyante teṣāṃ svarūpaṃ katham apyavadhārayituṃ śakyate //
SarvSund zu AHS, Sū., 9, 29, 28.0 ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ sa doṣāyeti vedyam //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
Skandapurāṇa
SkPur, 13, 16.2 jvalanmahāratnavicitrarūpaṃ vimānamāruhya śaśī samāgāt //
SkPur, 13, 17.1 śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī /
SkPur, 13, 79.1 vicitrapuṣpasparśāt sugandhibhir ghanāmbusamparkatayā suśītalaiḥ /
SkPur, 13, 98.1 tasyācalendrasya darīṣvatīva vicitrasāraṅgakulākulāsu /
SkPur, 13, 102.1 vavuḥ sugandhāḥ subhagāḥ suśītā vicitrapuṣpāgrarajotkarāṅgāḥ /
SkPur, 13, 126.1 iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ /
Smaradīpikā
Smaradīpikā, 1, 35.1 kaṭhinaghanakucāḍhyā sundarī bandhaśīlā nikhilaguṇavicitrā citriṇī citraveṣā //
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 1.2 vande vicitrārthapadāṃ citrāṃ tāṃ gurubhāratīm //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.0 kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe yā tāriṇī naur iva tām ityubhayatrāpi yojyam /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
Tantrasāra
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 8, 60.0 kramaś ca vidyārāgādīnāṃ vicitro 'pi dṛṣṭaḥ kaścid rajyan vetti ko 'pi vidan rajyate ityādi //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 12, 5.0 tatrāpi ca ekadvitryādibhedena samastavyastatayā kvacit kasyacit kadācit ca tathā āśvāsopalabdheḥ vicitro bhedaḥ //
Tantrāloka
TĀ, 1, 142.2 prathamānaṃ vicitrābhirbhaṅgībhiriha bhidyate //
TĀ, 1, 298.2 saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā //
TĀ, 1, 299.1 anapekṣitvasiddhiśca tirobhāvavicitratā /
TĀ, 1, 308.2 adhvanyāsavidhiḥ śodhyaśodhakādivicitratā //
TĀ, 2, 6.2 upāyasyāpi no vāryā tadanyatvādvicitratā //
TĀ, 2, 45.1 anugrāhyānusāreṇa vicitraḥ sa ca kathyate /
TĀ, 3, 94.1 tāvicchonmeṣasaṃghaṭṭādgacchato 'tivicitratām /
TĀ, 3, 117.1 svasvātantryaprabhāvodyadvicitropādhisaṃgataḥ /
TĀ, 3, 117.2 prakāśo yāti taikṣṇyādimavāntaravicitratām //
TĀ, 3, 124.1 svatantratvātpramātoktā vicitro jñeyabhedataḥ /
TĀ, 3, 292.2 tadā vicitraṃ dīkṣādividhiṃ śikṣeta kovidaḥ //
TĀ, 4, 80.1 karaṇasya vicitratvādvicitrāmeva tāṃ chidam /
TĀ, 4, 80.1 karaṇasya vicitratvādvicitrāmeva tāṃ chidam /
TĀ, 4, 83.1 āśvāsaśca vicitro 'sau śaktipātavaśāttathā /
TĀ, 4, 206.1 tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ /
TĀ, 5, 81.1 tataḥ svātantryanirmeye vicitrārthakriyākṛti /
TĀ, 5, 155.1 gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā /
TĀ, 6, 18.2 buddhaṃ kutaścitsaṃsūte vicitrāṃ phalasampadam //
TĀ, 8, 91.1 nānāvarṇāśramācārasukhaduḥkhavicitratā /
TĀ, 8, 248.1 tāratamyācca yogasya bhedātphalavicitratā /
TĀ, 8, 324.2 niḥsaṃkhyaṃ ca vicitraṃ māyaivaikā tvabhinneyam //
TĀ, 11, 103.1 evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ /
TĀ, 11, 103.1 evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ /
TĀ, 16, 201.1 iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt /
TĀ, 16, 279.1 yadi vā viṣanāśe 'pi hetubhedādvicitratā /
TĀ, 26, 57.2 santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ //
Ānandakanda
ĀK, 2, 9, 97.2 yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā /
Āryāsaptaśatī
Āsapt, 1, 30.1 vihitaghanālaṅkāraṃ vicitravarṇāvalīmayasphuraṇam /
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 18.0 vicitrābhiriti vicitrārthanyāyayuktābhis tantrayuktibhiḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 18.0 vicitrābhiriti vicitrārthanyāyayuktābhis tantrayuktibhiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
Caurapañcaśikā
CauP, 1, 19.2 nānāvicitrakṛtamaṇḍanam āvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi //
CauP, 1, 37.2 kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāmeti yātu madīyakālaḥ //
CauP, 1, 46.2 nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi //
Dhanurveda
DhanV, 1, 16.2 gandhamālyair vicitraiśca guruṃ tatra prapūjayet //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 56.1 tathety uktvā ca sā devī vicitrāṇi gṛhāṇi ca /
Haribhaktivilāsa
HBhVil, 3, 41.1 nityatve'py asya māhātmyaṃ vicitraphaladānataḥ /
HBhVil, 4, 30.2 viracayya vicitrāṇi maṇḍayeddharimandiram //
HBhVil, 4, 43.2 vicitraṃ bhūṣayet tac ca bhagavadbhaktimān naraḥ //
HBhVil, 5, 31.2 nānāvicitrarūpāṇi puṇḍarīkākṛtīni ca /
HBhVil, 5, 209.1 nānāratnavicitraiś ca kaṭisūtrāṅgulīyakaiḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 23.2 vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ //
HYP, Dvitīya upadeśaḥ, 44.1 vicitrakumbhakābhyāsād vicitrāṃ siddhim āpnuyāt /
HYP, Dvitīya upadeśaḥ, 44.1 vicitrakumbhakābhyāsād vicitrāṃ siddhim āpnuyāt /
HYP, Tṛtīya upadeshaḥ, 126.2 rājayogaṃ vinā mudrā vicitrāpi na śobhate //
HYP, Caturthopadeśaḥ, 10.1 vividhair āsanaiḥ kumbhair vicitraiḥ karaṇair api /
HYP, Caturthopadeśaḥ, 70.2 vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ //
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 6.3 vicitraphalakarmaughavaśāt tattaccharīrabhāk //
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
Rasakāmadhenu
RKDh, 1, 2, 65.1 tolanāni vicitrāṇi laghusthūlāni tolane /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 12, 1.0 bījaṃ nirvāpaṇaviśeṣeṇa ityādinā vakṣyamāṇalakṣaṇo dhātuviśeṣāṇāṃ vicitrasaṃskāraviśeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 7, 43.1 teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni //
SDhPS, 11, 62.1 sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.3 vicitracandrakopetaṃ nīlakaṃṭhaṃ sulocanam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 36.1 vicitrotpalasaṃghātair ṛkṣadvipasamākulā //
SkPur (Rkh), Revākhaṇḍa, 15, 24.2 vicitrairupahāraiśca pūjayantīṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 19, 3.2 nānāratnavicitrāṅgīṃ svarṇaśṛṅgāṃ manoramām //
SkPur (Rkh), Revākhaṇḍa, 20, 16.1 prākāreṇa vicitreṇa kapāṭārgalabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 20, 16.2 vicitraśikharopetaṃ dvāradeśamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 19.2 mukuṭena vicitreṇa dīptikāntena śobhitam //
SkPur (Rkh), Revākhaṇḍa, 28, 35.1 udyānāni vicitrāṇi prababhañja prabhañjanaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 3.2 hanta te kathayiṣyāmi vicitraṃ yatpurātanam /
SkPur (Rkh), Revākhaṇḍa, 57, 10.1 vicitraiḥ sūkṣmavastraiśca devaḥ sampūjya veṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 90.3 narāḥ strīṣu vicitrāśca lampaṭāḥ kāmamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 37.1 phalāni ca vicitrāṇi cakhāda saha kiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 45.2 tapasā tu vicitreṇa tapaḥsatyena suvrate /
SkPur (Rkh), Revākhaṇḍa, 194, 48.2 veśmāni suvicitrāṇi sarvaratnamayāni ca //
SkPur (Rkh), Revākhaṇḍa, 195, 27.1 vicitrair netrajair vāpi dhūpairagurucandanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 157.2 dakṣiṇābhirvicitrābhiḥ pūjayitvā kṣamāpayet //