Occurrences

Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Skandapurāṇa
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 5, 5.2 viceṣṭitairvā viṣamātimātraiḥ koṣṭhe prakopaṃ samupaiti vāyuḥ //
Ca, Cik., 5, 9.1 rūkṣānnapānaṃ viṣamātimātraṃ viceṣṭitaṃ vegavinigrahaśca /
Mahābhārata
MBh, 1, 32, 13.2 jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam /
MBh, 1, 44, 8.1 ācakṣva bhadre bhartustvaṃ sarvam eva viceṣṭitam /
MBh, 1, 68, 6.15 tad dṛṣṭvā vismayaṃ jagmuḥ kumārasya viceṣṭitam /
MBh, 1, 103, 16.1 gāndhāryapi varārohā śīlācāraviceṣṭitaiḥ /
MBh, 1, 119, 38.93 tatastat sarvam ācaṣṭa duryodhanaviceṣṭitam /
MBh, 1, 124, 33.2 nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam //
MBh, 1, 127, 17.1 yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam /
MBh, 1, 143, 1.8 rākṣase raudrasaṃkāśe tavāpaśyaṃ viceṣṭitam /
MBh, 2, 71, 2.2 śrotum icchāmyahaṃ sarvaṃ teṣām aṅgaviceṣṭitam //
MBh, 3, 23, 18.1 tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ /
MBh, 3, 137, 8.1 śṛṇvānasyaiva raibhyasya yavakrītaviceṣṭitam /
MBh, 3, 157, 5.2 na hi me śṛṇvatas tṛptirasti teṣāṃ viceṣṭitam //
MBh, 3, 177, 3.2 kathayāmāsa tat sarvaṃ grahaṇādi viceṣṭitam //
MBh, 5, 7, 2.1 sarvam āgamayāmāsa pāṇḍavānāṃ viceṣṭitam /
MBh, 5, 14, 12.2 tataḥ sā kathayāmāsa nahuṣasya viceṣṭitam //
MBh, 5, 56, 45.2 kiṃtu saṃjaya me brūhi punasteṣāṃ viceṣṭitam //
MBh, 5, 87, 26.1 tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam /
MBh, 5, 128, 3.2 duḥśāsanacaturthānām idam āsīd viceṣṭitam //
MBh, 5, 150, 7.2 kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam //
MBh, 5, 194, 17.1 sthaviro 'smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ /
MBh, 7, 39, 15.1 paśyantaḥ smayamānāśca saubhadrasya viceṣṭitam /
MBh, 12, 315, 26.2 ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam //
MBh, 13, 53, 3.2 tad eva cintayāmāsa cyavanasya viceṣṭitam //
MBh, 15, 45, 21.2 nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 92.1 etāni cānyāni ca nāgarāṇāṃ paśyan vicitrāṇi viceṣṭitāni /
Daśakumāracarita
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
Kumārasaṃbhava
KumSaṃ, 7, 56.2 prāsādamālāsu babhūvur itthaṃ tyaktānyakāryāṇi viceṣṭitāni //
Kūrmapurāṇa
KūPur, 2, 37, 163.1 etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam /
Liṅgapurāṇa
LiPur, 1, 72, 163.1 aho vicitraṃ tava devadeva viceṣṭitaṃ sarvasurāsureśa /
LiPur, 1, 104, 28.2 makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva //
LiPur, 2, 5, 156.1 nāradaḥ parvataścaiva ciraṃ jñātvā viceṣṭitam /
Matsyapurāṇa
MPur, 47, 262.2 ityetatkīrtitaṃ samyagdevāsuraviceṣṭitam //
MPur, 148, 18.2 devabhūtamanovāsa vetsi jantuviceṣṭitam /
MPur, 154, 46.1 ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam /
Suśrutasaṃhitā
Su, Sū., 29, 4.1 deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam /
Viṣṇupurāṇa
ViPur, 2, 13, 48.1 taṃ tādṛśam asaṃskāraṃ viprākṛtiviceṣṭitam /
ViPur, 5, 29, 2.2 kathayāmāsa daityasya narakasya viceṣṭitam //
ViPur, 5, 38, 69.1 pārthaitatsarvabhūtasya harerlīlāviceṣṭitam /
ViPur, 6, 5, 35.1 anubhūtam ivānyasmiñjanmany ātmaviceṣṭitam /
Yājñavalkyasmṛti
YāSmṛ, 1, 339.1 ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 13.2 urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam //
BhāgPur, 1, 14, 1.3 jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam //
BhāgPur, 1, 14, 6.3 jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam //
BhāgPur, 1, 15, 24.1 prāyeṇaitadbhagavata īśvarasya viceṣṭitam /
BhāgPur, 2, 10, 50.1 brūhi nastadidaṃ saumya vidurasya viceṣṭitam /
BhāgPur, 3, 29, 36.2 paraṃ pradhānaṃ puruṣaṃ daivaṃ karmaviceṣṭitam //
BhāgPur, 4, 14, 7.1 venasyāvekṣya munayo durvṛttasya viceṣṭitam /
BhāgPur, 4, 16, 15.1 rañjayiṣyati yallokamayamātmaviceṣṭitaiḥ /
BhāgPur, 10, 1, 12.1 etadanyacca sarvaṃ me mune kṛṣṇaviceṣṭitam /
Bhāratamañjarī
BhāMañj, 5, 498.2 uvācābhyetya kuṭilaṃ duryodhanaviceṣṭitam //
BhāMañj, 8, 63.2 hāso duḥkhāya jāyeta rādheya tvadviceṣṭitaiḥ //
BhāMañj, 13, 411.2 ūcurgomāyavaḥ sarve nindantastadviceṣṭitam //
Garuḍapurāṇa
GarPur, 1, 115, 30.2 sarvasattvahitārthāya paśoriva viceṣṭitam //
Hitopadeśa
Hitop, 4, 2.4 tan manye tasyaiva viceṣṭitam idam /
Kathāsaritsāgara
KSS, 3, 5, 61.2 prāhiṇod brahmadattasya rājño jñātuṃ viceṣṭitam //
Rasamañjarī
RMañj, 9, 94.1 vedanāruciniḥśvāsāḥ kāyaḥ pīto viceṣṭitam /
Skandapurāṇa
SkPur, 20, 37.2 bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam /
Śyainikaśāstra
Śyainikaśāstra, 4, 11.1 kṛtvā raktāparaktatvaṃ jñeyaṃ caiṣāṃ viceṣṭitaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 66.2 papracchur abhivādyeśaṃ rāvaṇasya viceṣṭitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 20.2 bandhuvargasya kathitaṃ samastaṃ tadviceṣṭitam //
SkPur (Rkh), Revākhaṇḍa, 194, 3.2 iti vṛttāntabhūtaṃ hi nārāyaṇaviceṣṭitam //
SkPur (Rkh), Revākhaṇḍa, 194, 37.1 te divyajñānasampannā divyadehaviceṣṭitāḥ /