Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 32, 13.2 jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam /
MBh, 1, 44, 8.1 ācakṣva bhadre bhartustvaṃ sarvam eva viceṣṭitam /
MBh, 1, 68, 6.15 tad dṛṣṭvā vismayaṃ jagmuḥ kumārasya viceṣṭitam /
MBh, 1, 119, 38.93 tatastat sarvam ācaṣṭa duryodhanaviceṣṭitam /
MBh, 1, 124, 33.2 nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam //
MBh, 1, 143, 1.8 rākṣase raudrasaṃkāśe tavāpaśyaṃ viceṣṭitam /
MBh, 2, 71, 2.2 śrotum icchāmyahaṃ sarvaṃ teṣām aṅgaviceṣṭitam //
MBh, 3, 137, 8.1 śṛṇvānasyaiva raibhyasya yavakrītaviceṣṭitam /
MBh, 3, 177, 3.2 kathayāmāsa tat sarvaṃ grahaṇādi viceṣṭitam //
MBh, 5, 7, 2.1 sarvam āgamayāmāsa pāṇḍavānāṃ viceṣṭitam /
MBh, 5, 14, 12.2 tataḥ sā kathayāmāsa nahuṣasya viceṣṭitam //
MBh, 5, 56, 45.2 kiṃtu saṃjaya me brūhi punasteṣāṃ viceṣṭitam //
MBh, 5, 87, 26.1 tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam /
MBh, 7, 39, 15.1 paśyantaḥ smayamānāśca saubhadrasya viceṣṭitam /
MBh, 12, 315, 26.2 ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam //
MBh, 13, 53, 3.2 tad eva cintayāmāsa cyavanasya viceṣṭitam //
Liṅgapurāṇa
LiPur, 1, 104, 28.2 makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva //
LiPur, 2, 5, 156.1 nāradaḥ parvataścaiva ciraṃ jñātvā viceṣṭitam /
Matsyapurāṇa
MPur, 148, 18.2 devabhūtamanovāsa vetsi jantuviceṣṭitam /
MPur, 154, 46.1 ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam /
Viṣṇupurāṇa
ViPur, 5, 29, 2.2 kathayāmāsa daityasya narakasya viceṣṭitam //
ViPur, 6, 5, 35.1 anubhūtam ivānyasmiñjanmany ātmaviceṣṭitam /
Yājñavalkyasmṛti
YāSmṛ, 1, 339.1 ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 13.2 urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam //
BhāgPur, 1, 14, 1.3 jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam //
BhāgPur, 1, 14, 6.3 jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam //
BhāgPur, 2, 10, 50.1 brūhi nastadidaṃ saumya vidurasya viceṣṭitam /
BhāgPur, 4, 14, 7.1 venasyāvekṣya munayo durvṛttasya viceṣṭitam /
BhāgPur, 10, 1, 12.1 etadanyacca sarvaṃ me mune kṛṣṇaviceṣṭitam /
Bhāratamañjarī
BhāMañj, 5, 498.2 uvācābhyetya kuṭilaṃ duryodhanaviceṣṭitam //
BhāMañj, 13, 411.2 ūcurgomāyavaḥ sarve nindantastadviceṣṭitam //
Hitopadeśa
Hitop, 4, 2.4 tan manye tasyaiva viceṣṭitam idam /
Kathāsaritsāgara
KSS, 3, 5, 61.2 prāhiṇod brahmadattasya rājño jñātuṃ viceṣṭitam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 66.2 papracchur abhivādyeśaṃ rāvaṇasya viceṣṭitam //