Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata
Nyāyasūtra
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 38.1 aśitāvaty atithāv aśnīyād yajñasya sātmatvāya yajñasyāvichedāya tad vratam //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 12, 1.1 atha gṛhasthasya vidyārthinaḥ striyābhyanujñātasya ṛtusaṃveśanavicchedaprāyaścittaṃ vyākhyāsyāmaḥ //
BaudhGS, 4, 12, 7.1 ṛtusaṃveśanavicchedaprāyaścittaṃ vyākhyātam //
Kāṭhakasaṃhitā
KS, 19, 8, 10.0 ekena saṃsthāpayati yajñasya saṃtatyā avicchedāya //
Pañcaviṃśabrāhmaṇa
PB, 7, 1, 9.0 prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
Taittirīyasaṃhitā
TS, 5, 5, 1, 1.0 yad ekena saṃsthāpayati yajñasya saṃtatyā avicchedāya //
Mahābhārata
MBh, 3, 146, 24.2 vimalair dhātuvicchedaiḥ kāñcanāñjanarājataiḥ //
Nyāyasūtra
NyāSū, 5, 2, 20.0 kāryavyāsaṅgāt kathāvicchedo vikṣepaḥ //
Yogasūtra
YS, 2, 49.1 tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 9.2 upalāsphālanākṣepavicchedaiḥ kheditodakāḥ //
Bodhicaryāvatāra
BoCA, 9, 15.1 pratyayānāṃ tu vicchedāt saṃvṛtyāpi na sambhavaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 89.1 nirdayāliṅganakṣobhād idaṃ vicchedam eṣyati /
Kirātārjunīya
Kir, 7, 16.1 yātasya grathitataraṅgasaikatābhe vicchedaṃ vipayasi vārivāhajāle /
Kir, 16, 60.2 upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ //
Liṅgapurāṇa
LiPur, 1, 85, 215.2 saṃdhyopāsanavicchede japedaṣṭaśataṃ naraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 21.0 vicchedavad ity arthaḥ //
PABh zu PāśupSūtra, 5, 34, 11.0 vicchedavacanād gamyate //
Tantrākhyāyikā
TAkhy, 1, 11.1 asti kaścid gomāyur āhāravicchedāt kṣutkṣāmakaṇṭha itaś ca itaḥ paribhramann ubhayasainyasyāyodhanabhūmim apaśyat //
TAkhy, 1, 120.1 samprāpto mamādya vṛttivicchedaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 5.0 vicchinnasya cānekasya hastyaśvādikasyānekatra vṛttirna syādyatraiva hyekaṃ tatraivāparamiti kathaṃ tayorviccheda iṣyate //
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
Viṣṇupurāṇa
ViPur, 2, 4, 61.2 tatrāpi parvatāḥ sapta varṣavicchedakāriṇaḥ //
ViPur, 4, 3, 12.1 purukutsāya saṃtativicchedo na bhavato bhaviṣyatītyuragapatayo varaṃ daduḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 49.1, 3.1 tayor gativiccheda ubhayābhāvaḥ prāṇāyāmaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 8.2 yastatrobhayavicchedaḥ puruṣo hyādhibhautikaḥ //
Bhāratamañjarī
BhāMañj, 1, 1356.2 vahneḥ śikhāgravicchedā gaganāṅganasaṅginaḥ //
BhāMañj, 5, 398.2 kathaṃ me vṛttivicchedo bhavadbhyāṃ krīḍayā kṛtaḥ //
BhāMañj, 13, 1523.2 tasmātkṣatriyavicchedadhiyā tvaṃ pīḍito mayā //
BhāMañj, 14, 80.2 śruteyaṃ bhavavicchedakathā proktā svayaṃbhuvā //
Kathāsaritsāgara
KSS, 3, 6, 70.2 sargavicchedarakṣārtham amūrtasyaiva tadgirā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 21.0 yad āhuḥ lohapañjaravicchedāt plavate 'lābukaṃ yathā //
Rājanighaṇṭu
RājNigh, 12, 10.2 beṭṭaṃ tu sārdravicchedaṃ svayaṃ śuṣkaṃ tu sukvaḍi //
Tantrasāra
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
Tantrāloka
TĀ, 3, 63.1 anyathā saṃvidārūḍhā kāntā vicchedayoginī /
TĀ, 3, 63.2 kasmādbhāti na vai saṃvid vicchedaṃ purato gatā //
TĀ, 16, 60.2 dharmādharmaughavicchedāccharīraṃ cyavate kila //
TĀ, 17, 38.1 tatastattattvapāśānāṃ vicchedaṃ samupācaret /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 25.0 madhuna iti vicchedapāṭhena navānavasya madhunaḥ kaphākartṛtvaṃ darśayati //
Janmamaraṇavicāra
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 8.2 dāyād vicchedam āpnoti pañcamo vātmavaṃśajaḥ //
Rasakāmadhenu
RKDh, 1, 2, 68.2 chinniśca dhātuvicchede sā syādaṣṭāṃgulā śubhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 65, 11.2 santatervai na vicchedaḥ saptajanmasu jāyate /