Occurrences

Nyāyasūtra
Yogasūtra
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrasāra
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Nyāyasūtra
NyāSū, 5, 2, 20.0 kāryavyāsaṅgāt kathāvicchedo vikṣepaḥ //
Yogasūtra
YS, 2, 49.1 tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ //
Tantrākhyāyikā
TAkhy, 1, 120.1 samprāpto mamādya vṛttivicchedaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 5.0 vicchinnasya cānekasya hastyaśvādikasyānekatra vṛttirna syādyatraiva hyekaṃ tatraivāparamiti kathaṃ tayorviccheda iṣyate //
Viṣṇupurāṇa
ViPur, 4, 3, 12.1 purukutsāya saṃtativicchedo na bhavato bhaviṣyatītyuragapatayo varaṃ daduḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 49.1, 3.1 tayor gativiccheda ubhayābhāvaḥ prāṇāyāmaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 8.2 yastatrobhayavicchedaḥ puruṣo hyādhibhautikaḥ //
Bhāratamañjarī
BhāMañj, 5, 398.2 kathaṃ me vṛttivicchedo bhavadbhyāṃ krīḍayā kṛtaḥ //
Tantrasāra
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
Janmamaraṇavicāra
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 65, 11.2 santatervai na vicchedaḥ saptajanmasu jāyate /