Occurrences

Baudhāyanagṛhyasūtra
Kirātārjunīya
Pañcārthabhāṣya
Viṃśatikāvṛtti
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka
Āyurvedadīpikā

Baudhāyanagṛhyasūtra
BaudhGS, 4, 12, 1.1 atha gṛhasthasya vidyārthinaḥ striyābhyanujñātasya ṛtusaṃveśanavicchedaprāyaścittaṃ vyākhyāsyāmaḥ //
BaudhGS, 4, 12, 7.1 ṛtusaṃveśanavicchedaprāyaścittaṃ vyākhyātam //
Kirātārjunīya
Kir, 16, 60.2 upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 21.0 vicchedavad ity arthaḥ //
PABh zu PāśupSūtra, 5, 34, 11.0 vicchedavacanād gamyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
Viṣṇupurāṇa
ViPur, 2, 4, 61.2 tatrāpi parvatāḥ sapta varṣavicchedakāriṇaḥ //
Bhāratamañjarī
BhāMañj, 13, 1523.2 tasmātkṣatriyavicchedadhiyā tvaṃ pīḍito mayā //
BhāMañj, 14, 80.2 śruteyaṃ bhavavicchedakathā proktā svayaṃbhuvā //
Kathāsaritsāgara
KSS, 3, 6, 70.2 sargavicchedarakṣārtham amūrtasyaiva tadgirā //
Tantrāloka
TĀ, 3, 63.1 anyathā saṃvidārūḍhā kāntā vicchedayoginī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 25.0 madhuna iti vicchedapāṭhena navānavasya madhunaḥ kaphākartṛtvaṃ darśayati //