Occurrences

Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Ānandakanda
Āryāsaptaśatī

Gautamadharmasūtra
GautDhS, 2, 1, 13.1 yogaś ca vijaye //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 20, 1.2 tasya ha brahmaṇo vijaye devā amahīyanta /
JUB, 4, 21, 1.1 brahmeti hovāca brahmaṇo vā etad vijaye mahīyadhva iti /
Carakasaṃhitā
Ca, Sū., 9, 11.2 vijeturvijaye bhūmiścamūḥ praharaṇāni ca //
Mahābhārata
MBh, 1, 123, 2.3 na cākhyeyam idaṃ cāpi madvākyaṃ vijaye tvayā //
MBh, 3, 218, 14.2 śādhi tvam eva trailokyam avyagro vijaye rataḥ /
MBh, 5, 88, 88.2 bhīme jīvati durdharṣe vijaye cāpalāyini //
MBh, 5, 149, 35.1 eṣa no vijaye mūlam eṣa tāta viparyaye /
MBh, 7, 89, 36.2 nirāśā vijaye sarve manye śocanti putrakāḥ //
MBh, 7, 119, 21.3 svavīryavijaye yuktā naite paraparigrahāḥ //
MBh, 7, 147, 4.2 bhūtvā tadvijaye śaktāvaśaktāviva paśyataḥ //
MBh, 7, 158, 24.2 tvayi vaiklavyam āpanne saṃśayo vijaye bhavet //
MBh, 8, 12, 9.2 trailokyavijaye yādṛg daityānāṃ saha vajriṇā //
MBh, 8, 14, 6.2 trailokyavijaye yādṛg daityānāṃ saha vajriṇā //
MBh, 8, 32, 8.2 vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 63, 5.2 trailokyavijaye yattāv indravairocanāv iva //
MBh, 9, 11, 37.1 vijaye dhṛtasaṃkalpāḥ samabhityaktajīvitāḥ /
MBh, 9, 24, 14.2 trailokyavijaye yuktā yathā daiteyadānavāḥ //
MBh, 9, 27, 23.2 pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ //
MBh, 9, 30, 64.2 saṃśayaḥ sarvabhūtānāṃ vijaye no bhaviṣyati //
MBh, 9, 32, 14.1 vṛkodaraṃ samāsādya saṃśayo vijaye hi naḥ /
MBh, 9, 56, 9.2 saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata //
MBh, 9, 57, 11.2 yad ekavijaye yuddhaṃ paṇitaṃ kṛtam īdṛśam /
MBh, 9, 64, 32.1 yatitaṃ vijaye nityaṃ daivaṃ tu duratikramam //
MBh, 10, 8, 144.3 nākarod īdṛśaṃ kasmānmatputravijaye dhṛtaḥ //
MBh, 12, 94, 38.2 manuṣyavijaye yukto hanti śatrūn anuttamān //
MBh, 12, 95, 12.2 ubhau lokau vinirjitya vijaye sampratiṣṭhate //
MBh, 12, 99, 29.1 yastu nāvekṣate kaṃcit sahāyaṃ vijaye sthitaḥ /
MBh, 12, 104, 12.1 na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati /
MBh, 12, 308, 128.1 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe /
MBh, 14, 66, 3.2 sottarāyāṃ nipatitā vijaye mayi caiva ha //
MBh, 14, 73, 21.2 dhṛtavarmā śaraṃ tīkṣṇaṃ mumoca vijaye tadā //
Rāmāyaṇa
Rām, Bā, 29, 21.2 ṛṣibhiḥ pūjitas tatra yathendro vijaye purā //
Rām, Bā, 72, 8.2 yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ /
Rām, Yu, 102, 18.1 rākṣasādhipate saumya nityaṃ madvijaye rata /
Liṅgapurāṇa
LiPur, 1, 65, 44.1 rāvaṇena hato yo 'sau trailokyavijaye dvijāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 29.0 abhiśabdaḥ atyantavijaye vaśīkaraṇe ca //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 4.2 ārabdha ugratapasi yathā svavijaye purā //
Bhāratamañjarī
BhāMañj, 5, 546.1 nivātakavacocchede gandharvavijaye 'pi vā /
BhāMañj, 6, 403.2 bhujastrailokyavijaye paryāpta iti me matiḥ //
BhāMañj, 7, 109.2 vijaye kurusenānāmāśābandhaḥ ślatho 'bhavat //
Ānandakanda
ĀK, 1, 2, 24.2 tatrāpi vijaye sthāne pavitre ca surakṣite //
ĀK, 1, 15, 361.2 oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā /
Āryāsaptaśatī
Āsapt, 2, 183.2 prativijaye yat pratipaṇam adharaṃ gharanandinī vidadhe //