Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Rasasaṃketakalikā
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 23.1 kulīraśṛṅgīvijayākuṣṭhāruṣkaratutthakaiḥ /
AHS, Cikitsitasthāna, 8, 70.2 dantīpāṭhāgnivijayāvāsāmalakanāgaraiḥ //
AHS, Cikitsitasthāna, 14, 31.2 hiṅguvacāvijayāpaśugandhādāḍimadīpyakadhānyakapāṭhāḥ /
AHS, Cikitsitasthāna, 14, 36.1 hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṃ vardhitaiḥ /
AHS, Cikitsitasthāna, 14, 99.1 kuṣṭhaśyāmātrivṛddantīvijayākṣāraguggulūn /
AHS, Cikitsitasthāna, 17, 2.2 athavā vijayāśuṇṭhīdevadārupunarnavam //
AHS, Utt., 39, 16.2 āpothya kṛtvā vyasthīni vijayāmalakāny atha //
Kumārasaṃbhava
KumSaṃ, 8, 90.2 darśanapraṇayinām adṛśyatām ājagāma vijayānivedanāt //
Matsyapurāṇa
MPur, 154, 552.1 devyāḥ samīpamāgacchadvijayānuguptaḥ śanaiḥ /
Suśrutasaṃhitā
Su, Utt., 39, 196.2 kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 132, 10.1 duhitā vijayānāmnī vanapālo vṛṣo 'bhavat /
Mātṛkābhedatantra
MBhT, 5, 9.2 dadyāt toyaṃ maheśāni vijayāsaṃyutaṃ priye //
Rasamañjarī
RMañj, 6, 102.1 samudraphalanīreṇa vijayāvāriṇā tathā /
RMañj, 6, 134.1 kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /
RMañj, 6, 156.0 śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //
RMañj, 6, 162.1 kapitthavijayādrāvairbhāvayet saptadhā bhiṣak /
Rasaratnasamuccaya
RRS, 12, 112.2 bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramād bhāvanāḥ //
RRS, 16, 35.1 sapathyāvijayādīpyais tulyāṃśair avacūrṇitaiḥ /
RRS, 16, 42.2 bhāvayedvijayādrāvaiḥ śoṣyaṃ peṣyaṃca saptadhā /
RRS, 16, 45.2 kanakasya ca bījāni samāṃśaṃ vijayādravaiḥ //
RRS, 16, 143.2 tatsarvaṃ vijayādrāvaiḥ śigrucitrakabhṛṃgajaiḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 105.2 śālmalīvijayādhūrtā dravaireṣāṃ pṛthakpṛthak //
RRĀ, Ras.kh., 2, 110.2 peṭārīkṛṣṇadhattūravijayākṣīrakandakam //
RRĀ, Ras.kh., 6, 85.2 śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat //
Ānandakanda
ĀK, 1, 15, 339.2 trilokān ariṣaḍvargān vijayākhyā jayediti //
ĀK, 1, 15, 367.2 muṇḍādivijayāntaṃ ca taccūrṇaṃ tatra nikṣipet //
ĀK, 1, 15, 435.1 tailāktavijayākāṣṭhād rasajñāśodhanaṃ yadi /
ĀK, 1, 15, 458.1 pañcāṅgaṃ śālmalergrāhyaṃ tatsamaṃ vijayārajaḥ /
ĀK, 1, 15, 466.2 chāyāyāṃ śoṣayeccūrṇaṃ tatsamaṃ vijayārajaḥ //
ĀK, 1, 15, 470.2 taṇḍulānvijayābījaṃ mudgaṃ ca vigatatvacaḥ //
ĀK, 1, 15, 473.2 gokṣīre vijayābījaṃ vastrabaddhaṃ vinikṣipet //
ĀK, 1, 21, 110.2 vijayāsahitāṃ godhāṃ prativāsaramāpibet //
Āryāsaptaśatī
Āsapt, 1, 6.2 gaurīmukhārpitamanā vijayāhasitaḥ śivo jayati //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 256.2 kapitthavijayādrāvairbhāvayetsaptadhā pṛthak //
Rasasaṃketakalikā
RSK, 4, 21.2 kanakasya tu bījāni samāṃśaṃ vijayārasaiḥ //
RSK, 5, 4.2 vijayāguṭikā hyeṣā rudraproktādhikā guṇaiḥ //
RSK, 5, 13.1 kastūrīndusamaṃ sarvaṃ tatsame vijayāsite /
Yogaratnākara
YRā, Dh., 153.1 vijayārasasaṃyuktaṃ śukrastambhakaraṃ param /
YRā, Dh., 277.3 vijayādīpyasaṃyukto vamanasya vikāranut //