Occurrences

Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 1, 10, 15, 9.0 te vai śvovijayino 'vasan //
Mahābhārata
MBh, 1, 69, 43.15 tava bhartā viśālākṣi trailokyavijayī bhavet /
MBh, 1, 178, 17.26 trailokyavijayī karṇaḥ sattve trailokyaviśrutaḥ /
MBh, 2, 28, 37.2 mādrīsutastataḥ prāyād vijayī dakṣiṇāṃ diśam //
MBh, 3, 188, 91.1 sa dharmavijayī rājā cakravartī bhaviṣyati /
MBh, 5, 177, 16.1 sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ /
MBh, 6, 108, 24.1 vijayī ca raṇe nityaṃ bhairavāstraśca pāṇḍavaḥ /
MBh, 7, 106, 16.1 yathā tayor yuddham abhūd yaścāsīd vijayī tayoḥ /
MBh, 7, 124, 30.1 yuvāṃ vijayinau cāpi diṣṭyā paśyāmi saṃyuge /
MBh, 7, 165, 64.2 bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata /
MBh, 8, 18, 48.1 ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi /
MBh, 8, 69, 33.2 tvaṃ ca gāṇḍīvadhanvā ca vijayī yadunandana /
MBh, 9, 29, 4.1 niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam /
MBh, 9, 61, 25.1 sa savyasācī guptaste vijayī ca nareśvara /
MBh, 12, 29, 75.2 pṛṣadājyodbhavaḥ śrīmāṃstrilokavijayī nṛpaḥ //
MBh, 12, 34, 34.2 yajasva vājimedhena yathendro vijayī purā //
MBh, 12, 79, 17.1 yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet /
MBh, 12, 129, 12.1 hato vā divam ārohed vijayī kṣitim āvaset /
MBh, 12, 161, 12.1 vijayī hyarthavān dharmam ārādhayitum uttamam /
MBh, 12, 327, 104.2 brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet /
MBh, 13, 14, 133.2 cakravartī mahātejāstrilokavijayī nṛpaḥ //
Rāmāyaṇa
Rām, Ār, 29, 34.1 tato rāmas tu vijayī pūjyamāno maharṣibhiḥ /
Rām, Su, 37, 28.2 vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram //
Rām, Su, 66, 12.2 vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram //
Rām, Yu, 2, 21.2 kim uktvā bahudhā cāpi sarvathā vijayī bhavān //
Rām, Yu, 46, 51.1 tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 101, 22.2 hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam //
Rām, Utt, 1, 15.2 diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā //
Rām, Utt, 22, 1.2 śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam //
Rām, Utt, 37, 11.2 diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam //
Rām, Utt, 37, 13.1 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam /
Agnipurāṇa
AgniPur, 11, 1.3 dhanyastvaṃ vijayī yasmād indrajidvinipātitaḥ //
Bodhicaryāvatāra
BoCA, 6, 20.2 te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ //
BoCA, 7, 59.1 te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 64.1 śreṣṭhī jyeṣṭhena vīṇāyāṃ jagadvijayinā jitaḥ /
Daśakumāracarita
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
Divyāvadāna
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Harivaṃśa
HV, 9, 83.2 māndhātā yuvanāśvasya trilokavijayī nṛpaḥ //
HV, 10, 46.1 sa dharmavijayī rājā vijityemāṃ vasuṃdharām /
Kirātārjunīya
Kir, 9, 33.2 yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ //
Kir, 12, 7.2 dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ //
Kir, 18, 46.2 avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ //
Liṅgapurāṇa
LiPur, 1, 36, 80.2 nāsti mṛtyubhayaṃ caiva vijayī ca bhaviṣyati //
Matsyapurāṇa
MPur, 24, 37.1 devāsuramanuṣyāṇāmabhūtsa vijayī tadā /
MPur, 24, 38.1 prahlādaśakrayorbhīmaṃ na kaścidvijayī tayoḥ /
MPur, 24, 39.1 anayorvijayī kaḥ syādrajiryatreti so 'bravīt /
Viṣṇupurāṇa
ViPur, 4, 12, 24.1 vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasametā śaibyā draṣṭum adhiṣṭhānadvāram āgatā //
Yājñavalkyasmṛti
YāSmṛ, 3, 333.1 brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet /
Śatakatraya
ŚTr, 1, 44.1 maṇiḥ śāṇollīḍhaḥ samaravijayī hetidalito madakṣīṇo nāgaḥ śaradi saritaḥ śyānapulināḥ /
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
Bhāratamañjarī
BhāMañj, 13, 80.1 sāmrājyavijayī yajvā pāhi bhūmipate prajāḥ /
BhāMañj, 13, 142.1 ayonijaśca māṃdhātā sa sarvavijayī nṛpaḥ /
BhāMañj, 13, 367.2 na yudhyate kṣatriyo yaḥ sa dharmavijayī nṛpaḥ //
BhāMañj, 14, 8.2 yajasva vijayī rājanpāpaśaṅkāpanuttaye //
BhāMañj, 14, 176.2 viveśa pūjitaḥ paurairvijayī hastināpuram //
Garuḍapurāṇa
GarPur, 1, 86, 29.1 spṛṣṭvā natvā nārasiṃhaṃ saṃgrāme vijayī bhavet /
Gītagovinda
GītGov, 7, 39.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 41.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 43.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 45.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 47.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 49.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 51.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 53.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 12.2 yenānviṣyasy acalatanayāpādalākṣānuṣaktaṃ cūḍācandraṃ puravijayinaḥ svarṇadīphenapūrṇam //
Haṃsasaṃdeśa, 1, 22.2 sādhāraṇyāt phalapariṇateḥ saṃghaśo badhyamānāṃ śaktyā kāmaṃ madhuvijayinas tvaṃ ca kuryāḥ saparyām //
Hitopadeśa
Hitop, 3, 86.2 tasmād aśvādhiko rājā vijayī sthalavigrahe //
Hitop, 3, 104.9 gaccha vijayī bhava /
Hitop, 4, 28.9 anekayuddhavijayī saṃdheyāḥ sapta kīrtitāḥ //
Hitop, 4, 35.1 anekayuddhavijayī sandhānaṃ yasya gacchati /
Hitop, 4, 141.13 sandhiḥ sarvamahībhujāṃ vijayinām astu pramodaḥ sadā santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām /
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Mātṛkābhedatantra
MBhT, 6, 32.2 sarvatra vijayī bhūtvā devīputra iva kṣitau //
Rasaratnasamuccaya
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 50.2 tatkhaḍgaṃ dhārayeddhaste trailokyavijayī bhavet //
Rasārṇava
RArṇ, 12, 372.2 triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //
RArṇ, 18, 177.1 saṅgrāme vijayī vīro vajradeho mahābalaḥ /
Ānandakanda
ĀK, 1, 12, 61.1 trailokyavijayī dhīro bhavedvīro jagattraye /
Dhanurveda
DhanV, 1, 24.2 pūrvadigbhāgam āśritya sadā syādvijayī sukhī //
Haribhaktivilāsa
HBhVil, 5, 325.2 sampūjya muktim āpnoti saṃgrāme vijayī bhavet //
Haṃsadūta
Haṃsadūta, 1, 37.1 ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī /
Haṃsadūta, 1, 90.1 payorāśisphītatviṣi himakarottaṃsamadhure dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī /
Kokilasaṃdeśa
KokSam, 1, 11.1 gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
Rasārṇavakalpa
RAK, 1, 316.2 navanāgabalaṃ dhatte sarvajño vijayī bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 3.2 trailokyavijayī raudraḥ surāsurabhayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 6.1 trailokyavijayī bhūtaḥ prasādācchūlinaḥ sa ca /
SkPur (Rkh), Revākhaṇḍa, 91, 9.2 vijayī sa sadā nūnamādhivyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 16.2 brāhmaṇo vedavidyāvān kṣatriyo vijayī bhavet //
SkPur (Rkh), Revākhaṇḍa, 232, 31.2 brāhmaṇo vedavānbhūyātkṣatriyo vijayī bhavet //