Occurrences

Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Daśakumāracarita
Liṅgapurāṇa
Bhāratamañjarī
Rājanighaṇṭu

Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 49.0 divo 'vijigīṣāyām //
Mahābhārata
MBh, 5, 181, 19.2 avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā //
MBh, 7, 163, 30.1 yad yad astraṃ sa pārthāya prayuṅkte vijigīṣayā /
MBh, 8, 7, 14.2 pratyudyayau tadā karṇaḥ pāṇḍavān vijigīṣayā //
Rāmāyaṇa
Rām, Utt, 94, 15.1 atha vā vijigīṣā te suralokāya rāghava /
Bhallaṭaśataka
BhallŚ, 1, 82.1 aho gehenardī divasavijigīṣājvararujā pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān /
Daśakumāracarita
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Liṅgapurāṇa
LiPur, 1, 86, 45.1 devānāṃ caiva daityānāmanyonyavijigīṣayā /
Bhāratamañjarī
BhāMañj, 7, 335.2 āruhanta ivākāśaṃ śakrāśvivijigīṣayā //
Rājanighaṇṭu
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /