Occurrences

Kāmasūtra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasādhyāyaṭīkā
Āryāsaptaśatī
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Kāmasūtra
KāSū, 5, 4, 3.8 vṛṣatāṃ catuḥṣaṣṭivijñatāṃ saubhāgyaṃ ca nāyakasya /
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 2.1 bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 33.2 brahmāvarte yatra yajanti yajñairyajñeśvaraṃ yajñavitānavijñāḥ //
Garuḍapurāṇa
GarPur, 1, 14, 11.1 evaṃ ye mānavā vijñā dhyāyantīśaṃ paraṃ padam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 17.0 ityādivijñamukhair jñeyam //
Āryāsaptaśatī
Āsapt, 2, 540.1 śrīr api bhujaṅgabhoge mohanavijñena śīlitā yena /
Rasataraṅgiṇī
RTar, 2, 49.2 bhāvanaṃ tanmataṃ vijñair bhāvanā ca nigadyate //
RTar, 3, 44.2 puṭaṃ yaddīyate vijñaistad gorvarapuṭaṃ smṛtam //
RTar, 3, 45.2 dīyate yatpuṭaṃ vijñaistad bhāṇḍapuṭam ucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 97.2 upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti //
SDhPS, 5, 99.1 upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
Sātvatatantra
SātT, 1, 10.1 brahmeti yad vidur vijñā bhagavān iti sātvatāḥ /