Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 251.2 ākāśayantravijñānaṃ durvijñānam ayāvanaiḥ //
BKŚS, 5, 252.1 khaṭvāghaṭanavijñānam ivedaṃ pracurībhavet /
BKŚS, 5, 260.1 ākāśayantravijñānaṃ jāmātre kathitaṃ tvayā /
BKŚS, 5, 264.2 rājñe tad yantravijñānam arthine kathyatām iti //
BKŚS, 5, 267.1 ākāśayantravijñānaṃ prāptuṃ mattaḥ sa vāñchati /
BKŚS, 5, 268.2 vijñānasyāsya rakṣāyai tyajeyaṃ bhavatīṃ api //
BKŚS, 8, 17.1 kāmopacāravijñānaśūnyo yasmād ahaṃ tataḥ /
BKŚS, 12, 17.2 sarvavijñeyavijñānamanojvalitadhīr iti //
BKŚS, 17, 92.2 tādṛśaṃ yadi vijñānaṃ bhavet kiṃ na bhaved iti //
BKŚS, 17, 177.1 yad ahaṃ grāhitas tena vijñānam atimānuṣam /
BKŚS, 23, 45.2 aprakāśaṃ hi vijñānaṃ kṛpaṇārthanirarthakam //
BKŚS, 23, 52.1 etāvan mama vijñānam ity uktvāvasthite mayi /
BKŚS, 23, 73.1 tathā ca varṇasaṃsthānakalāvijñānasampadaḥ /
BKŚS, 23, 109.2 īdṛśākāravijñānāv āvām eva ca viddhi tau //
BKŚS, 25, 31.1 yas tvadākāravijñānaḥ sarvathā puṇyavān asau /