Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 3, 6.1 doṣadhātumalādyānāṃ vijñānādhyāya eva ca /
Su, Sū., 3, 10.2 dravyādīnāṃ ca vijñānaṃ viśeṣo dravyago 'paraḥ //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 10, 5.2 ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyair jānīyāt //
Su, Sū., 35, 6.2 śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ //
Su, Sū., 35, 12.1 atha punarāyuṣo vijñānārtham aṅgapratyaṅgapramāṇasārān upadekṣyāmaḥ /
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 87.2 jñānavijñānasampannam ṛṣisattvaṃ naraṃ viduḥ //
Su, Cik., 1, 124.1 viṣajuṣṭasya vijñānaṃ viṣaniścayam eva ca /
Su, Cik., 30, 9.1 atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak /
Su, Cik., 35, 33.3 tāsāṃ vakṣyāmi vijñānaṃ siddhiṃ ca tadanantaram //
Su, Cik., 40, 32.1 tasya yogātiyogāyogānāmidaṃ vijñānaṃ bhavati //
Su, Utt., 22, 21.1 śophāstu śophavijñānā nāsāsrotovyavasthitāḥ /
Su, Utt., 27, 3.1 bālagrahāṇāṃ vijñānaṃ sādhanaṃ cāpyanantaram /
Su, Utt., 37, 10.2 gṛhṇātītyalpavijñānā bruvate dehacintakāḥ //
Su, Utt., 39, 265.2 jayedbhūtābhiṣaṅgotthaṃ vijñānādyaiśca mānasam //
Su, Utt., 60, 4.1 guhyānāgatavijñānam anavasthāsahiṣṇutā /
Su, Utt., 61, 3.1 smṛtirbhūtārthavijñānam apaś ca parivarjane /
Su, Utt., 66, 16.1 spaṣṭagūḍhārthavijñānam agāḍhamandacetasām /