Occurrences

Bṛhadāraṇyakopaniṣad
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara

Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 2.14 savijñāno bhavati /
Mahābhārata
MBh, 3, 30, 34.2 krodhanas tvalpavijñānaḥ pretya ceha ca naśyati //
MBh, 5, 118, 16.2 yayātir mūḍhavijñāno vismayāviṣṭacetanaḥ //
MBh, 5, 119, 2.1 mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 5, 172, 7.2 nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan /
MBh, 12, 227, 4.1 sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ /
MBh, 12, 293, 27.2 sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt //
MBh, 12, 313, 47.1 bhavāṃścotpannavijñānaḥ sthirabuddhir alolupaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 14.2 praṇaṣṭajñānavijñāno vibhrāntanayanānanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 31.1 yas tvadākāravijñānaḥ sarvathā puṇyavān asau /
Kūrmapurāṇa
KūPur, 1, 3, 3.1 utpannajñānavijñāno vairāgyaṃ paramaṃ gataḥ /
KūPur, 1, 15, 187.2 utpannākhilavijñānastuṣṭāva parameśvaram //
KūPur, 2, 1, 4.2 avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ //
KūPur, 2, 11, 99.1 yady anutpannavijñāno viraktaḥ prītisaṃyutaḥ /
Liṅgapurāṇa
LiPur, 1, 88, 31.2 athavā gatavijñāno rāgātkarma samācaret //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 4.1 yadvijñāno yadādhāro yatparastvaṃ yadātmakaḥ /
Garuḍapurāṇa
GarPur, 1, 150, 15.1 pranaṣṭajñānavijñāno vibhrāntanayanānanaḥ /
Kathāsaritsāgara
KSS, 6, 2, 11.2 samprāptadivyavijñāno buddho buddhatvam āgataḥ //