Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāmasūtra
Śatakatraya
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Āryāsaptaśatī
Śukasaptati
Kokilasaṃdeśa

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 23.2 vihasya viṭam āha sma tvādṛśā hi hatatrapāḥ //
BKŚS, 1, 24.2 na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ //
BKŚS, 10, 70.1 āsīc ca mama kā etā viṭaśāstram adhīyate /
BKŚS, 18, 133.1 cintitaṃ ca mayā manye praviṣṭaḥ ko 'pyayaṃ viṭaḥ /
BKŚS, 20, 53.2 kṛtanigrahayor vācaṃ kulaṭāviṭayor yathā //
BKŚS, 21, 40.1 tad alaṃ viṭavācāṭaghaṭitaiḥ kāvyakarpaṭaiḥ /
BKŚS, 21, 44.2 smṛtīnāṃ viṭakāvyatvaṃ kathaṃ veda bhavān iti //
BKŚS, 21, 49.1 yathā ca viṭakāvyatvān mṛṣā puruṣalakṣaṇam /
BKŚS, 21, 151.2 tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti //
BKŚS, 22, 121.1 abravīc ca vimuñcainaṃ kirāṭam apaṭuṃ viṭam /
Daśakumāracarita
DKCar, 1, 1, 10.1 viṭanaṭavāranārīparāyaṇo durvinītaḥ kāmapālo janakāgrajanmanoḥ śāsanamatikramya bhuvaṃ babhrāma //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 5, 47.1 saṃnidhiniṣaṇṇastu me vṛddhaviṭaḥ ko 'pi brāhmaṇaḥ śanakaiḥ smitahetum apṛcchat //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 77.1 kamapi kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi //
DKCar, 2, 5, 114.1 so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇam upakrāntavān //
DKCar, 2, 8, 127.0 vyayamukhāni viṭavidheyatayā vibhoraharaharvyavardhanta //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kāmasūtra
KāSū, 1, 4, 6.12 pīṭhamardaviṭavidūṣakāyattā vyāpārāḥ /
KāSū, 1, 4, 16.1 bhuktavibhavastu guṇavān sakalatro veśe goṣṭhyāṃ ca bahumatas tadupajīvī ca viṭaḥ //
KāSū, 1, 5, 25.1 rajakanāpitamālākāragāndhikasaurikabhikṣukagopālakatāmbūlikasauvarṇikapīṭhamardaviṭavidūṣakādayo mitrāṇi /
KāSū, 2, 10, 24.2 tatra pīṭhamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbhavanam adhigacchet /
KāSū, 5, 5, 5.2 tāścarṣaṇya ityācakṣate viṭāḥ //
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
KāSū, 6, 1, 10.6 saṃbhāvitena ca saha viṭapurogāṃ prītiṃ yojayet //
KāSū, 6, 6, 22.1 sambhūya ca viṭāḥ parigṛhṇantyekām asau goṣṭhīparigrahaḥ /
KāSū, 7, 2, 25.0 sa yāvajjīvaṃ śūkajo nāma śopho viṭānām //
Śatakatraya
ŚTr, 2, 62.2 cārabhaṭacoraceṭakanaṭaviṭaniṣṭhīvanaśarāvam //
ŚTr, 2, 101.2 ūrūnākampayantaḥ pṛthujaghanataṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ //
ŚTr, 3, 58.1 na naṭā nā viṭā na gāyakā na ca sabhyetaravādacuñcavaḥ /
ŚTr, 3, 64.1 satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ sadvṛttiṃ kalpayantyāṃ vaṭaviṭaprabhavair valkalaiḥ satphalaiś ca /
Abhidhānacintāmaṇi
AbhCint, 2, 243.2 prahāsī prītidaścātha ṣiṅgaḥ pallavako viṭaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 12.2 paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ //
Kathāsaritsāgara
KSS, 1, 6, 51.2 chandogaḥ kaścidityukto viṭaprāyeṇa kenacit //
KSS, 1, 6, 54.1 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
KSS, 1, 6, 58.2 yathā tatra milanti sma viṭā hāsyadidṛkṣavaḥ //
Narmamālā
KṣNarm, 1, 65.1 sa mahāntaṃ samāsādya duḥsahaṃ daṃśanaṃ viṭam /
KṣNarm, 2, 5.1 ayatnasādhyāṃ tāṃ vīkṣya viṭā lalitalocanām /
KṣNarm, 2, 10.1 eko 'vadattatra viṭaḥ sulabhaiṣā na saṃśayaḥ /
KṣNarm, 3, 13.2 vṛddhaveśyā kalyapālo madyabhaṭṭo jaradviṭaḥ //
KṣNarm, 3, 29.2 raṇḍāhīno 'stu mā mokṣaḥ prauḍhairityuditaṃ viṭaiḥ //
KṣNarm, 3, 70.1 etena vṛddhavaṇijā dravyairvṛddhaviṭoditaiḥ /
Āryāsaptaśatī
Āsapt, 2, 255.2 sā vahati viṭa bhavantaṃ ghuṇamantaḥ śālabhañjīva //
Śukasaptati
Śusa, 4, 6.28 vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ mūrkhaṃ parivrājakaṃ yodhaṃ kāpuruṣaṃ viṭaṃ vivayasaṃ svādhyāyahīnaṃ dvijam /
Kokilasaṃdeśa
KokSam, 2, 9.1 śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra /