Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 6, 13.3 śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi //
MBh, 1, 7, 11.3 sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tvaham //
MBh, 1, 7, 16.3 hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati //
MBh, 1, 7, 20.1 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi /
MBh, 1, 30, 22.2 bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat //
MBh, 1, 139, 5.1 upapannaścirasyādya bhakṣo mama manaḥpriyaḥ /
MBh, 1, 173, 9.1 sa kadācit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ /
MBh, 1, 179, 13.8 sarvabhakṣakṛto vahnir bhṛguṇā ca mahātmanā /
MBh, 1, 204, 4.1 strībhir mālyaiśca gandhaiśca bhakṣair bhojyaiśca puṣkalaiḥ /
MBh, 3, 58, 12.2 asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati //
MBh, 3, 100, 5.3 vāyvāhārāmbubhakṣāś ca viṃśatiḥ saṃnipātitāḥ //
MBh, 3, 107, 13.2 phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān //
MBh, 3, 111, 13.2 sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai /
MBh, 3, 118, 17.1 sa dvādaśāhaṃ jalavāyubhakṣaḥ kurvan kṣapāhaḥsu tadābhiṣekam /
MBh, 3, 131, 18.1 yas tu me daivavihito bhakṣaḥ kṣatriyapuṃgava /
MBh, 3, 176, 10.1 diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja /
MBh, 3, 186, 27.2 brāhmaṇāḥ sarvabhakṣāśca bhaviṣyanti kalau yuge //
MBh, 3, 188, 52.1 mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu /
MBh, 3, 199, 24.2 prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te //
MBh, 3, 297, 11.2 ahaṃ bakaḥ śaivalamatsyabhakṣo mayā nītāḥ pretavaśaṃ tavānujāḥ /
MBh, 5, 104, 16.2 tiṣṭhatā vāyubhakṣeṇa viśvāmitreṇa dhīmatā //
MBh, 5, 187, 19.2 ṣaṇ māsān vāyubhakṣā ca sthāṇubhūtā tapodhanā //
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 9, 16, 44.1 īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇām asudehabhakṣām /
MBh, 9, 34, 28.1 nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ /
MBh, 9, 36, 46.1 vāyubhakṣā jalāhārāḥ parṇabhakṣāśca tāpasāḥ /
MBh, 9, 43, 6.2 tat sarvabhakṣo bhagavānnāśakad dagdhum akṣayam //
MBh, 9, 46, 19.3 punar yathāgataṃ jagmuḥ sarvabhakṣaśca so 'bhavat //
MBh, 9, 56, 15.2 mārjārāviva bhakṣārthe tatakṣāte muhur muhuḥ //
MBh, 11, 21, 13.1 alpāvaśeṣo hi kṛto mahātmā śarīrabhakṣaiḥ paribhakṣayadbhiḥ /
MBh, 12, 44, 16.1 tatra bhakṣānnapānaiste samupetāḥ sukhoṣitāḥ /
MBh, 12, 45, 9.1 bhakṣānnapānair vividhair vāsobhiḥ śayanāsanaiḥ /
MBh, 12, 136, 27.2 bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam //
MBh, 12, 136, 31.2 bhakṣārthaṃ lelihad vaktraṃ bhūmāvūrdhvamukhaṃ sthitam //
MBh, 12, 137, 56.1 bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ /
MBh, 12, 172, 21.2 bhakṣaye śālimāṃsāni bhakṣāṃścoccāvacān punaḥ //
MBh, 12, 182, 7.1 sarvabhakṣaratir nityaṃ sarvakarmakaro 'śuciḥ /
MBh, 12, 216, 13.2 kharayonim anuprāptastuṣabhakṣo 'si dānava /
MBh, 12, 217, 23.1 tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe /
MBh, 12, 221, 61.1 bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣān abhakṣayan /
MBh, 12, 279, 24.1 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo vaiśyo 'nīhāvān hīnavarṇo 'lasaśca /
MBh, 12, 301, 25.2 tamaso lakṣaṇānīha bhakṣāṇām abhirocanam //
MBh, 12, 309, 13.2 sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ //
MBh, 12, 318, 24.1 annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ /
MBh, 12, 329, 43.1 bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ //
MBh, 13, 24, 89.1 vastrābharaṇadātāro bhakṣapānānnadāstathā /
MBh, 13, 26, 49.2 śākabhakṣaścīravāsāḥ kumārīr vindate daśa //
MBh, 13, 32, 22.1 abbhakṣā vāyubhakṣāśca sudhābhakṣāśca ye sadā /
MBh, 13, 57, 12.1 payobhakṣo divaṃ yāti snānena draviṇādhikaḥ /
MBh, 13, 57, 37.1 bhakṣānnapānīyarasapradātā sarvān avāpnoti rasān prakāmam /
MBh, 13, 63, 13.2 bhakṣān phāṇitasaṃyuktān dattvā saubhāgyam ṛcchati //
MBh, 13, 63, 31.2 sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet //
MBh, 13, 73, 2.2 bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate /
MBh, 13, 107, 83.2 pratiṣiddhānna dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ //
MBh, 13, 115, 13.2 niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ //
MBh, 13, 117, 1.3 visṛjya bhakṣān vividhān yathā rakṣogaṇāstathā //
MBh, 13, 117, 8.2 na bhakṣo 'bhyadhikaḥ kaścinmāṃsād asti paraṃtapa //
MBh, 13, 130, 42.1 vāyubhakṣo 'mbubhakṣo vā phalamūlāśano 'pi vā /
MBh, 13, 141, 13.2 phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam //
MBh, 13, 143, 17.1 tasya bhakṣān vividhān vedayanti tam evājau vāhanaṃ vedayanti /
MBh, 14, 20, 18.1 teṣām anyonyabhakṣāṇāṃ sarveṣāṃ dehacāriṇām /
MBh, 14, 46, 13.2 yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ //
MBh, 14, 56, 3.2 bhakṣaṃ mṛgayamāṇasya samprāpto dvijasattama //