Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 21.0 nigṛhya bhakṣam avarohed ity āhuḥ //
AĀ, 1, 2, 4, 24.0 pratikhyāya bhakṣam avarohed eṣā vā apacitir yāṃ paśyate karoti //
AĀ, 1, 2, 4, 25.0 tasmāt pratikhyāyaiva bhakṣam avarohet //
AĀ, 5, 3, 2, 17.1 bhakṣaṃ pratikhyāya hotā prāṅ preṅkhād avarohati //
Aitareyabrāhmaṇa
AB, 1, 22, 9.0 pāvakaśoce tava hi kṣayam parīti bhakṣam ākāṅkṣate //
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 25, 3.0 tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 29, 1.0 trayāṇām bhakṣāṇām ekam āhariṣyanti somaṃ vā dadhi vāpo vā //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 30, 1.0 ete vai te trayo bhakṣā rājann iti hovāca yeṣām āśāṃ neyāt kṣatriyo yajamānaḥ //
AB, 7, 30, 2.0 athāsyaiṣa svo bhakṣo nyagrodhasyāvarodhāś ca phalāni caudumbarāṇy āśvatthāni plākṣāṇy abhiṣuṇuyāt tāni bhakṣayet so 'sya svo bhakṣaḥ //
AB, 7, 30, 2.0 athāsyaiṣa svo bhakṣo nyagrodhasyāvarodhāś ca phalāni caudumbarāṇy āśvatthāni plākṣāṇy abhiṣuṇuyāt tāni bhakṣayet so 'sya svo bhakṣaḥ //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 33, 4.0 śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 7.0 tam evam etam bhakṣam provāca rāmo mārgaveyo viśvaṃtarāya sauṣadmanāya //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
Atharvaprāyaścittāni
AVPr, 3, 3, 11.0 bhakṣo bhakṣyamāṇaḥ //
AVPr, 3, 5, 5.0 upacārabhakṣapratiś cety adhvaryur asya yajamānakarmāṇi kuryāt //
AVPr, 3, 5, 6.0 atra yajamānāsane mārjālīye vā camasau nidhāya tatrāsya bhakṣakāle bhakṣāṇy upasthāpayeyur ā samiṣṭayajuṣo homāt //
AVPr, 3, 5, 7.0 prāk samiṣṭayajurhomāc ced yajamāna āgacchet samastān eva bhakṣajapān japtvā bhakṣayeccheṣam //
AVPr, 3, 10, 11.0 pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam //
Atharvaveda (Paippalāda)
AVP, 1, 25, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
Atharvaveda (Śaunaka)
AVŚ, 1, 33, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVŚ, 4, 21, 5.1 gāvo bhago gāva indro ma icchād gāva somasya prathamasya bhakṣaḥ /
AVŚ, 6, 47, 1.2 sa naḥ pāvako draviṇe dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
AVŚ, 8, 7, 12.2 madhumat parṇaṃ madhumat puṣpam āsāṃ madhoḥ saṃbhaktā amṛtasya bhakṣo ghṛtam annaṃ duhratāṃ gopurogavam //
AVŚ, 9, 4, 5.2 somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yaccharīram //
AVŚ, 9, 9, 22.1 yatrā suparṇā amṛtasya bhakṣam animeṣaṃ vidathābhisvaranti /
AVŚ, 13, 2, 15.2 tenāmṛtasya bhakṣaṃ devānāṃ nāvarundhate //
AVŚ, 18, 3, 54.2 tasmin kṛṇoti sukṛtasya bhakṣaṃ tasmin induḥ pavate viśvadānim //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 3.1 tathāpaṇeyānāṃ ca bhakṣāṇām //
BaudhDhS, 1, 13, 31.1 sarveṣv eva somabhakṣeṣv adbhir eva mārjālīye prakṣālanam //
BaudhDhS, 2, 2, 41.1 abbhakṣas tṛtīyaḥ sa kṛcchrātikṛcchraḥ //
BaudhDhS, 2, 4, 5.2 agniś ca sarvabhakṣatvaṃ tasmān niṣkalmaṣāḥ striyaḥ //
BaudhDhS, 3, 3, 3.1 tatra pacamānakāḥ pañcavidhāḥ sarvāraṇyakā vaituṣikāḥ kandamūlabhakṣāḥ phalabhakṣāḥ śākabhakṣāś ceti //
BaudhDhS, 3, 3, 3.1 tatra pacamānakāḥ pañcavidhāḥ sarvāraṇyakā vaituṣikāḥ kandamūlabhakṣāḥ phalabhakṣāḥ śākabhakṣāś ceti //
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 8.1 kandamūlaphalaśākabhakṣāṇām apy evam eva //
BaudhDhS, 3, 7, 8.1 payobhakṣa iti prathamaḥ kalpaḥ /
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 4, 5, 9.1 ambubhakṣas tryahān etān vāyubhakṣas tataḥ param /
BaudhDhS, 4, 5, 9.1 ambubhakṣas tryahān etān vāyubhakṣas tataḥ param /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 2, 9.0 teṣāṃ yathaiva pravarānupūrvyam evaṃ gharmocchiṣṭe 'tigrāhyabhakṣeṣu ṣoḍaśini //
BaudhŚS, 16, 8, 7.0 manasā vaṣaṭkṛtānuvaṣaṭkṛte hutvā harati bhakṣam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 12.0 nirupteṣv anvāvapati bhakṣāṇāṃ prarekāya //
BhārŚS, 7, 23, 13.0 sa yadi bhakṣayed etayā bhakṣayet manasāgnibhyaḥ prahiṇomi bhakṣaṃ mama vācā taṃ saha bhakṣayantv apramādyann apramattaś carāmi śivena manasā saha bhakṣayata //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 1, 28.0 iṣṭayajuṣa iti bhakṣaḥ //
DrāhŚS, 7, 1, 30.0 pṛthagbhakṣachandobhir anupūrvam iti dhānaṃjayyaśāṇḍilyau //
DrāhŚS, 9, 4, 11.0 yam adhvaryur bhakṣaṃ prayacchan manyeta tasya manasopahūya kastvā kaṃ bhakṣayāmīti bhakṣayeyuḥ //
DrāhŚS, 11, 4, 9.0 āhriyamāṇe bhakṣe pratilomair ārohaṇīyair avaruhya japen mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhir iti //
DrāhŚS, 12, 4, 21.0 pratyakṣabhakṣaṃ sve yajñe //
DrāhŚS, 14, 1, 3.0 saṃcaradhiṣṇyopasthānadakṣiṇāpratigrahabhakṣāḥ //
DrāhŚS, 15, 4, 20.0 triṣṭupchandasā sarvabhakṣaṃ camasaṃ bhakṣayet //
Gautamadharmasūtra
GautDhS, 1, 2, 1.1 prāg upanayanāt kāmacāraḥ kāmavādaḥ kāmabhakṣaḥ /
GautDhS, 1, 9, 56.1 na bhakṣān utsaṅge bhakṣayet //
GautDhS, 2, 8, 16.1 paryuṣitam aśākabhakṣasnehamāṃsamadhūni //
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
GautDhS, 3, 5, 18.1 tasyājinam ūrdhvavālaṃ paridhāya lohitapatraḥ saptagṛhān bhakṣaṃ caretkarmācakṣāṇaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 14.0 kṛṣṇabhakṣaḥ //
GobhGS, 3, 2, 30.0 aniyamo vā kṛṣṇasthānāsanapanthabhakṣeṣu //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
Gopathabrāhmaṇa
GB, 1, 3, 19, 29.0 teṣāṃ sarvarasabhakṣāḥ pitṛpitāmahā bhavanti //
GB, 2, 4, 6, 17.0 atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati //
GB, 2, 4, 6, 17.0 atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati //
GB, 2, 4, 6, 17.0 atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 24.0 saṃvatsaraṃ bhaikṣabhakṣaḥ prayuñjānaś cakṣur labhate //
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //
Jaiminīyabrāhmaṇa
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 316, 17.0 sa eṣa retasaḥ pratirūpo devabhakṣaḥ somo rājā sarvasyāsya rasaḥ samudūḍhaḥ //
JB, 1, 353, 9.0 yadi nārāśaṃsaṃ sannaṃ camasam abhyunnayeran nāha so huto bhakṣāya no bhakṣito homāya //
Jaiminīyaśrautasūtra
JaimŚS, 14, 4.0 hotur bhakṣam anu bhakṣayanti //
JaimŚS, 15, 7.0 tad asarvabhakṣeṣu saṃ te payāṃsi sam u yantu vājā ity etayā triṣṭubhā mādhyandine savane //
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
JaimŚS, 16, 14.0 tayor ahaṃ bhakṣam anu bhakṣayāmi //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
JaimŚS, 22, 17.0 saṃsthitāyām avabhṛtheṣṭyām upāvasṛpyāpa ācāmati bhakṣasyāvabhṛtho 'si bhakṣaṇasyāvabhṛtho 'si bhakṣitasyāvabhṛtho 'sīti //
Kauśikasūtra
KauśS, 1, 7, 15.0 āśyabandhyāplavanayānabhakṣāṇi saṃpātavanti //
KauśS, 3, 1, 24.0 tadbhakṣaḥ //
KauśS, 3, 5, 8.0 dvādaśīm amāvāsyā iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtra udakadadhimadhupalpūlanānyāsicya //
KauśS, 3, 5, 8.0 dvādaśīm amāvāsyā iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtra udakadadhimadhupalpūlanānyāsicya //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 7, 8, 27.0 edho 'sīty ūṣmabhakṣaṃ bhakṣayaty ā nidhanāt //
KauśS, 8, 8, 11.0 haviṣyabhakṣā syur brahmacāriṇaḥ //
KauśS, 11, 3, 44.1 haviṣyabhakṣaḥ //
KauśS, 11, 10, 2.1 yaccarusthālyām odanāvaśiṣṭaṃ bhavati tasyoṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt //
KauśS, 13, 34, 4.0 sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cāthottaraṃ trirātraṃ nānyad udakāt //
Kauṣītakibrāhmaṇa
KauṣB, 8, 12, 13.0 saṃrājo bhakṣe 'smai dadhy ānayeyur na vrate //
KauṣB, 8, 12, 15.0 anantarhito hāsya bhakṣo bhavati samāpnoti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
Khādiragṛhyasūtra
KhādGS, 2, 5, 24.0 kṛṣṇabhakṣaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 8.0 brāhmaṇā ṛtvijo bhakṣapratiṣedhād itarayoḥ //
KātyŚS, 5, 5, 25.0 samāsicya vājinabhakṣaḥ //
KātyŚS, 5, 5, 26.0 adhvaryuvikārātpratiprasthātā bhakṣeṣu //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 5, 11.0 prāg iḍābhakṣāddhavirdhāne yathāsvaṃ camaseṣūpāsyanti puroḍāśamātrā anudakāḥ piṇḍapitṛyajñavad dānaprabhṛti prāg avaghrāṇāt //
KātyŚS, 10, 8, 4.0 bhakṣaṃ hared icchan //
KātyŚS, 10, 9, 30.0 vaiśyarājanyayoḥ some nyagrodhastibhīn upanahyecchan bhakṣāya krayaṇaprabhṛty anusomam āvṛtā samānam āsādanaṃ prāg abhiṣavāt //
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
KātyŚS, 20, 4, 30.0 taccamasān anu homabhakṣau //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 10.0 caturthakālapānabhakṣaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 2, 13, 1, 5.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 4.0 iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 9.0 hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 12.0 madhumantaṃ bhakṣaṃ karomi //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 9.2 tata ūrdhvaṃ tadvratas tadbhakṣaś catvāri varṣāṇi prayuñjāno jarāmṛtyū jahāti jarāmṛtyū jahāti //
SVidhB, 2, 7, 6.1 māsaṃ somabhakṣaḥ syāt sadasaspatim adbhutam ity etena śrutinigādī bhavati //
SVidhB, 3, 9, 1.1 caturo māsān payobhakṣo gā anugatvāraṇye śucau deśe maṭhaṃ kṛtvā tatra praviśet /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 4.0 bhakṣāya bhūyaḥ kuryāt //
Vaitānasūtra
VaitS, 3, 4, 6.1 bhakṣo vājinavacchṛtaṃ havir madhu havir aśyāma te gharma madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvata iti //
VaitS, 3, 9, 14.1 pūrvavad iḍābhakṣaḥ //
VaitS, 3, 9, 16.3 yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ /
VaitS, 3, 11, 7.1 acchāvākabhakṣād agniḥ prātaḥsavane śyeno 'si yathā somaḥ prātaḥsavana iti yathāsavanam ājyaṃ juhoti //
VaitS, 3, 11, 19.1 gharmavadbhakṣo rasaprāśanyā //
VaitS, 3, 12, 15.1 acchāvākabhakṣād ādityagrahahomaṃ yad devā devaheḍanam iti dvābhyām /
Vasiṣṭhadharmasūtra
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 13, 16.2 phalāny apas tilān bhakṣān yaccānyacchrāddhikaṃ bhavet /
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
VasDhS, 23, 38.1 bhrūṇahatyāyāṃ dvādaśarātram abbhakṣo dvādaśarātram upavaset //
VasDhS, 23, 39.1 brāhmaṇam anṛtenābhiśaṃsya patanīyenopapatanīyena vā māsam abbhakṣaḥ śuddhavatīr āvartayet //
VasDhS, 24, 3.0 kṛcchro 'bbhakṣaḥ sa kṛcchrātikṛcchraḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 12.1 yas te aśvasanir bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutasomasya śastokthasyopahūtasyopahūto bhakṣayāmi //
VSM, 8, 37.1 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etam /
VSM, 8, 37.2 tayor aham anu bhakṣaṃ bhakṣayāmi vāg devī juṣāṇā somasya tṛpyatu /
VSM, 8, 58.6 bhakṣo bhakṣyamāṇaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 32.1 tārtīyasavaniko bhakṣamantraḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 14.0 parvaṇi vā tilabhakṣa upoṣya vā śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo vā //
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
ĀpDhS, 2, 9, 13.2 aṣṭau grāsā muner bhakṣaḥ ṣoḍaśāraṇyavāsinaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 1.1 varṣīyasīm uttarām āhutiṃ hutvā bhūyo bhakṣāyāvaśinaṣṭi //
ĀpŚS, 6, 30, 9.1 sarveṣāṃ vā bhakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt //
ĀpŚS, 6, 30, 20.3 sarveṣāṃ vā bhakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt //
ĀpŚS, 18, 7, 5.1 vyākhyātaḥ somasya bhakṣaḥ //
ĀpŚS, 18, 7, 6.1 virāṭchandasa iti bhakṣamantraṃ namati //
ĀpŚS, 18, 21, 4.1 ā daśamāt puruṣād anvākhyāyaṃ sa bhakṣasya kartā bhavati //
ĀpŚS, 19, 13, 22.1 tasyeḍām anu bhakṣaḥ //
ĀpŚS, 19, 13, 23.1 bhakṣayati bhakṣo 'sy amṛtabhakṣa iti //
ĀpŚS, 19, 13, 23.1 bhakṣayati bhakṣo 'sy amṛtabhakṣa iti //
ĀpŚS, 19, 21, 8.1 bhakṣāpanaya itareṣām //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 7, 3, 23.0 nityo bhakṣajapaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 23.1 upahūtaḥ sakhā bhakṣa iti /
ŚBM, 1, 8, 1, 23.2 prāṇau vai sakhā bhakṣastatprāṇamupahvayata upahūtaṃ heg iti taccharīramupahvayate tatsarvāmupahvayate //
ŚBM, 4, 1, 3, 6.2 sa enāñchuktaḥ pūtirabhivavau sa nālamāhutyā āsa nālam bhakṣāya //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 5, 4, 12.1 teṣām bhakṣaḥ agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam /
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 8, 2.0 bhakṣair ācāryaṃ svastivācya //
Ṛgveda
ṚV, 1, 187, 7.2 atrā cin no madho pito 'ram bhakṣāya gamyāḥ //
ṚV, 2, 21, 3.1 satrāsāho janabhakṣo janaṃsahaś cyavano yudhmo anu joṣam ukṣitaḥ /
ṚV, 6, 28, 5.1 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ /
ṚV, 8, 92, 23.1 vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāgṛve /
ṚV, 8, 100, 2.1 dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ /
ṚV, 9, 83, 4.2 gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata //
ṚV, 10, 34, 1.2 somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān //
ṚV, 10, 102, 1.2 asminn ājau puruhūta śravāyye dhanabhakṣeṣu no 'va //
ṚV, 10, 148, 3.2 te syāma ye raṇayanta somair enota tubhyaṃ rathoḍha bhakṣaiḥ //
ṚV, 10, 167, 4.1 prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje /
Ṛgvedakhilāni
ṚVKh, 3, 10, 6.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati /
ṚVKh, 3, 10, 9.1 krayavikrayād yonidoṣād bhakṣād bhojyāt pratigrahāt /
ṚVKh, 3, 10, 21.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati //
Arthaśāstra
ArthaŚ, 1, 17, 5.1 karkaṭakasadharmāṇo hi janakabhakṣā rājaputrāḥ //
ArthaŚ, 14, 2, 5.1 takrayavabhakṣasya saptarātrād ūrdhvaṃ śvetagardabhasya leṇḍayavaiḥ siddhaṃ gaurasarṣapatailaṃ virūpakaraṇam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 16.0 saṃskṛtaṃ bhakṣāḥ //
Aṣṭādhyāyī, 4, 4, 65.0 hitaṃ bhakṣāḥ //
Buddhacarita
BCar, 7, 16.1 aśmaprayatnārjitavṛttayo 'nye kecitsvadantāpahatānnabhakṣāḥ /
BCar, 11, 17.1 cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṅgadīrghāḥ /
Carakasaṃhitā
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Mahābhārata
MBh, 1, 6, 13.3 śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi //
MBh, 1, 7, 11.3 sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tvaham //
MBh, 1, 7, 16.3 hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati //
MBh, 1, 7, 20.1 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi /
MBh, 1, 30, 22.2 bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat //
MBh, 1, 139, 5.1 upapannaścirasyādya bhakṣo mama manaḥpriyaḥ /
MBh, 1, 173, 9.1 sa kadācit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ /
MBh, 1, 179, 13.8 sarvabhakṣakṛto vahnir bhṛguṇā ca mahātmanā /
MBh, 1, 204, 4.1 strībhir mālyaiśca gandhaiśca bhakṣair bhojyaiśca puṣkalaiḥ /
MBh, 3, 58, 12.2 asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati //
MBh, 3, 100, 5.3 vāyvāhārāmbubhakṣāś ca viṃśatiḥ saṃnipātitāḥ //
MBh, 3, 107, 13.2 phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān //
MBh, 3, 111, 13.2 sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai /
MBh, 3, 118, 17.1 sa dvādaśāhaṃ jalavāyubhakṣaḥ kurvan kṣapāhaḥsu tadābhiṣekam /
MBh, 3, 131, 18.1 yas tu me daivavihito bhakṣaḥ kṣatriyapuṃgava /
MBh, 3, 176, 10.1 diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja /
MBh, 3, 186, 27.2 brāhmaṇāḥ sarvabhakṣāśca bhaviṣyanti kalau yuge //
MBh, 3, 188, 52.1 mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu /
MBh, 3, 199, 24.2 prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te //
MBh, 3, 297, 11.2 ahaṃ bakaḥ śaivalamatsyabhakṣo mayā nītāḥ pretavaśaṃ tavānujāḥ /
MBh, 5, 104, 16.2 tiṣṭhatā vāyubhakṣeṇa viśvāmitreṇa dhīmatā //
MBh, 5, 187, 19.2 ṣaṇ māsān vāyubhakṣā ca sthāṇubhūtā tapodhanā //
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 9, 16, 44.1 īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇām asudehabhakṣām /
MBh, 9, 34, 28.1 nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ /
MBh, 9, 36, 46.1 vāyubhakṣā jalāhārāḥ parṇabhakṣāśca tāpasāḥ /
MBh, 9, 43, 6.2 tat sarvabhakṣo bhagavānnāśakad dagdhum akṣayam //
MBh, 9, 46, 19.3 punar yathāgataṃ jagmuḥ sarvabhakṣaśca so 'bhavat //
MBh, 9, 56, 15.2 mārjārāviva bhakṣārthe tatakṣāte muhur muhuḥ //
MBh, 11, 21, 13.1 alpāvaśeṣo hi kṛto mahātmā śarīrabhakṣaiḥ paribhakṣayadbhiḥ /
MBh, 12, 44, 16.1 tatra bhakṣānnapānaiste samupetāḥ sukhoṣitāḥ /
MBh, 12, 45, 9.1 bhakṣānnapānair vividhair vāsobhiḥ śayanāsanaiḥ /
MBh, 12, 136, 27.2 bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam //
MBh, 12, 136, 31.2 bhakṣārthaṃ lelihad vaktraṃ bhūmāvūrdhvamukhaṃ sthitam //
MBh, 12, 137, 56.1 bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ /
MBh, 12, 172, 21.2 bhakṣaye śālimāṃsāni bhakṣāṃścoccāvacān punaḥ //
MBh, 12, 182, 7.1 sarvabhakṣaratir nityaṃ sarvakarmakaro 'śuciḥ /
MBh, 12, 216, 13.2 kharayonim anuprāptastuṣabhakṣo 'si dānava /
MBh, 12, 217, 23.1 tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe /
MBh, 12, 221, 61.1 bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣān abhakṣayan /
MBh, 12, 279, 24.1 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo vaiśyo 'nīhāvān hīnavarṇo 'lasaśca /
MBh, 12, 301, 25.2 tamaso lakṣaṇānīha bhakṣāṇām abhirocanam //
MBh, 12, 309, 13.2 sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ //
MBh, 12, 318, 24.1 annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ /
MBh, 12, 329, 43.1 bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ //
MBh, 13, 24, 89.1 vastrābharaṇadātāro bhakṣapānānnadāstathā /
MBh, 13, 26, 49.2 śākabhakṣaścīravāsāḥ kumārīr vindate daśa //
MBh, 13, 32, 22.1 abbhakṣā vāyubhakṣāśca sudhābhakṣāśca ye sadā /
MBh, 13, 57, 12.1 payobhakṣo divaṃ yāti snānena draviṇādhikaḥ /
MBh, 13, 57, 37.1 bhakṣānnapānīyarasapradātā sarvān avāpnoti rasān prakāmam /
MBh, 13, 63, 13.2 bhakṣān phāṇitasaṃyuktān dattvā saubhāgyam ṛcchati //
MBh, 13, 63, 31.2 sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet //
MBh, 13, 73, 2.2 bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate /
MBh, 13, 107, 83.2 pratiṣiddhānna dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ //
MBh, 13, 115, 13.2 niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ //
MBh, 13, 117, 1.3 visṛjya bhakṣān vividhān yathā rakṣogaṇāstathā //
MBh, 13, 117, 8.2 na bhakṣo 'bhyadhikaḥ kaścinmāṃsād asti paraṃtapa //
MBh, 13, 130, 42.1 vāyubhakṣo 'mbubhakṣo vā phalamūlāśano 'pi vā /
MBh, 13, 141, 13.2 phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam //
MBh, 13, 143, 17.1 tasya bhakṣān vividhān vedayanti tam evājau vāhanaṃ vedayanti /
MBh, 14, 20, 18.1 teṣām anyonyabhakṣāṇāṃ sarveṣāṃ dehacāriṇām /
MBh, 14, 46, 13.2 yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ //
MBh, 14, 56, 3.2 bhakṣaṃ mṛgayamāṇasya samprāpto dvijasattama //
Rāmāyaṇa
Rām, Bā, 47, 29.1 vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī /
Rām, Ay, 81, 14.1 annam uccāvacaṃ bhakṣāḥ phalāni vividhāni ca /
Rām, Ay, 82, 22.2 śatravo nābhimanyante bhakṣān viṣakṛtān iva //
Rām, Ār, 33, 28.3 bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ //
Rām, Ār, 65, 25.1 ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau /
Rām, Ki, 55, 6.1 tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ /
Rām, Su, 1, 136.1 mama bhakṣaḥ pradiṣṭastvam īśvarair vānararṣabha /
Rām, Su, 36, 17.2 na cāpyuparamanmāṃsād bhakṣārthī balibhojanaḥ //
Rām, Su, 56, 38.2 bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam //
Rām, Yu, 97, 11.2 nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham //
Rām, Utt, 57, 22.2 bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ //
Rām, Utt, 60, 2.2 nirgatastu purād vīro bhakṣāhārapracoditaḥ //
Rām, Utt, 61, 15.2 tato hata iti jñātvā tān bhakṣān samudāvahat //
Rām, Utt, 90, 23.1 bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ /
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 35.1 te tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 46.1 te tadbhakṣās tadāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 57.1 te tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 68.1 te tadbhakṣās tadāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 97.1 te vayaṃ tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 107.1 te vayaṃ tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 187.0 sa tena pravrajitaḥ kṛṣṇadvaipāyano ṛṣiḥ phalamūlāṃbubhakṣaḥ tasyāpi gautama ṛṣiḥ gautama ṛṣiḥ iti saṃjñā saṃvṛttā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 31.1 dūrvārdramatsyamāṃsānāṃ lājānāṃ phalabhakṣayoḥ /
AHS, Utt., 21, 12.2 dantaharṣe pravātāmlaśītabhakṣākṣamā dvijāḥ //
AHS, Utt., 39, 161.1 śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣaḥ /
AHS, Utt., 39, 164.1 maṇḍūkaparṇīm api bhakṣayanto bhṛṣṭāṃ ghṛte māsam anannabhakṣāḥ /
Bodhicaryāvatāra
BoCA, 9, 136.2 annādo'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 391.2 tam eva capalaṃ yena sarvabhakṣaḥ kṛto bhavān //
Divyāvadāna
Divyāv, 19, 140.1 te kathayanti gṛhapate ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ //
Harivaṃśa
HV, 18, 1.3 vāyvambubhakṣāḥ satataṃ śarīrāṇy upaśoṣayan //
Kūrmapurāṇa
KūPur, 2, 33, 4.1 bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca /
Liṅgapurāṇa
LiPur, 1, 23, 27.2 sarvabhakṣā ca medhyā ca varṇataś ca bhaviṣyati //
LiPur, 1, 89, 21.1 dadhibhakṣāḥ payobhakṣā ye cānye jīvakṣīṇakāḥ /
LiPur, 1, 89, 21.1 dadhibhakṣāḥ payobhakṣā ye cānye jīvakṣīṇakāḥ /
LiPur, 1, 89, 21.2 sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm //
LiPur, 2, 6, 64.1 sarvabhakṣaratā nityaṃ tasyāḥ sthāne samāviśa /
Matsyapurāṇa
MPur, 35, 15.2 ambubhakṣaḥ sa cābdāṃstrīnāsīn niyatavāṅmanāḥ //
MPur, 93, 31.1 hotavyaṃ ca ghṛtābhyaktaṃ carubhakṣādikaṃ punaḥ /
MPur, 126, 61.2 bhakṣārthamāgataṃ somaṃ paurṇamāsyāmupāsate //
MPur, 154, 540.2 raktapāḥ sarvabhakṣāśca vāyupā hyambubhojanāḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 66.1 bhakṣair vā yadi vā bhojyair vastrair mālyais tathaiva ca /
Nāṭyaśāstra
NāṭŚ, 1, 121.2 bhojyairbhakṣaiśca pānaiśca baliḥ samupakalpyatām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 292.1 dadhibhakṣāḥ payobhakṣā ye 'nye yāvakabhakṣiṇaḥ /
PABh zu PāśupSūtra, 1, 9, 292.1 dadhibhakṣāḥ payobhakṣā ye 'nye yāvakabhakṣiṇaḥ /
PABh zu PāśupSūtra, 1, 9, 292.2 sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm //
PABh zu PāśupSūtra, 4, 6, 25.0 āha kāṃ vṛttimāsthāya loke vihartavyam sarvabhakṣameva //
Suśrutasaṃhitā
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Viṣṇusmṛti
ViSmṛ, 67, 5.1 bhakṣopabhakṣābhyām //
Yājñavalkyasmṛti
YāSmṛ, 3, 286.2 abbhakṣo māsam āsīta sa jāpī niyatendriyaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 13.1 jvalitaśikhiphalākṣatekṣubhakṣā dviradamṛdaṅkuśacāmarāyudhāni /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 26.1 sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ /
BhāgPur, 11, 5, 13.1 yad ghrāṇabhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā /
Bhāratamañjarī
BhāMañj, 1, 82.1 sarvabhakṣatvamāsādya vahniḥ śāpānmahāmuneḥ /
BhāMañj, 5, 381.1 ayaṃ salilabhakṣo 'gnirdevairatrāmṛtaṃ vṛtam /
Garuḍapurāṇa
GarPur, 1, 105, 41.2 abbhakṣo māsamāsīta sa jāpī niyatendriyaḥ //
Hitopadeśa
Hitop, 1, 55.2 bhakṣyabhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam /
Kathāsaritsāgara
KSS, 1, 7, 37.1 amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
Narmamālā
KṣNarm, 1, 25.2 bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
KṣNarm, 1, 74.2 paripālakanirdiṣṭo vāyubhakṣa ivoragaḥ //
KṣNarm, 2, 103.2 kṣobhiṇe sarvabhakṣāya yakṣāyeva kṣapāśine //
KṣNarm, 3, 14.2 gobhakṣo bhairavācāryaḥ kulācāryo 'tha vāyakaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 178.2 prāgupanayanāt kāmacārakāmavādabhakṣaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 182.0 kāmabhakṣaḥ paryuṣitādibhakṣaṇam //
Rasārṇava
RArṇ, 18, 14.1 śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣam /
Skandapurāṇa
SkPur, 12, 24.1 sarvānnabhakṣadaścaiva amṛtasrava eva ca /
SkPur, 18, 6.2 vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan //
Ānandakanda
ĀK, 1, 19, 139.1 bhakṣānaśnīta tārendukiraṇaiḥ śītalīkṛtam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 5.0 ikṣvādeti ikṣudaṇḍabhakṣā //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 6.0 arjunādā arjunavṛkṣapattrabhakṣā //
Gheraṇḍasaṃhitā
GherS, 5, 4.1 aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam /
Haribhaktivilāsa
HBhVil, 2, 156.2 nirmālyatulasībhakṣas tulasyavacayo vidheḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 66.1 vikrīṇan madhyamāṃsāni hy abhakṣasya ca bhakṣaṇam /
ParDhSmṛti, 8, 22.2 evaṃ ca vedavid vipraḥ sarvabhakṣo 'pi daivatam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 120, 7.2 śākayāvakabhakṣaśca valkalājinasaṃvṛtaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 40.1 gṛhagodhāsamāyuktā bhakṣe pāne pradāpayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 4.2 upahūtaḥ sakhā bhakṣa upa māṃ sakhā bhakṣo hvayatām //
ŚāṅkhŚS, 1, 11, 4.2 upahūtaḥ sakhā bhakṣa upa māṃ sakhā bhakṣo hvayatām //
ŚāṅkhŚS, 4, 13, 1.11 iti payobhakṣaṃ prajātikāmaḥ //
ŚāṅkhŚS, 4, 13, 2.0 dadhikrāvṇo 'kāriṣam iti vā saṃbubhūṣan dadhibhakṣam //
ŚāṅkhŚS, 4, 15, 6.0 adhaḥśayyā haviṣyabhakṣatā pratyūhanaṃ ca karmaṇāṃ vaitānavarjam ekarātraṃ trirātraṃ navarātraṃ vāvā saṃcayanād vratāni //
ŚāṅkhŚS, 5, 10, 28.0 prāṇabhakṣo hotuḥ //
ŚāṅkhŚS, 5, 10, 31.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ //
ŚāṅkhŚS, 15, 15, 13.3 iti bhakṣamantraḥ surāyāḥ //
ŚāṅkhŚS, 15, 15, 14.0 brāhmaṇaṃ surāpaṃ parikrīṇīyād iti bhakṣa upanīyate //