Occurrences

Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Nāradasmṛti
Nāṭyaśāstra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 8, 2.0 bhakṣair ācāryaṃ svastivācya //
Ṛgveda
ṚV, 10, 148, 3.2 te syāma ye raṇayanta somair enota tubhyaṃ rathoḍha bhakṣaiḥ //
Mahābhārata
MBh, 1, 204, 4.1 strībhir mālyaiśca gandhaiśca bhakṣair bhojyaiśca puṣkalaiḥ /
MBh, 11, 21, 13.1 alpāvaśeṣo hi kṛto mahātmā śarīrabhakṣaiḥ paribhakṣayadbhiḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 66.1 bhakṣair vā yadi vā bhojyair vastrair mālyais tathaiva ca /
Nāṭyaśāstra
NāṭŚ, 1, 121.2 bhojyairbhakṣaiśca pānaiśca baliḥ samupakalpyatām //