Occurrences

Mahābhārata
Manusmṛti
Matsyapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnākara

Mahābhārata
MBh, 1, 145, 7.10 bhakṣyabhojyāni vividhānyādāya prakṣipanti ca /
Manusmṛti
ManuS, 1, 113.2 bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca //
Matsyapurāṇa
MPur, 48, 49.3 bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca //
MPur, 69, 49.2 tāstu teṣāṃ tato bhaktyā bhakṣyabhojyānnatarpitān //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 45.2 sarvabhakṣyo 'pi yuktātmā nādatte malam agnivat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Rasaratnākara
RRĀ, Ras.kh., 2, 8.1 samaṃ sarvaṃ sadā cānu bhakṣyaṃ syāt krāmaṇe hitam /
RRĀ, Ras.kh., 2, 40.2 candravṛddhyā sadā bhakṣyaṃ yāvat ṣoḍaśaguñjakam //