Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 24, 1.3 gacchāmyamṛtam āhartuṃ bhakṣyam icchāmi veditum //
MBh, 1, 25, 9.3 kṣutpipāsāvighātārthaṃ bhakṣyam ākhyātu me bhavān //
MBh, 1, 119, 30.2 bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyam athāpi ca /
MBh, 1, 119, 30.28 svayaṃ prakṣipate bhakṣyaṃ vaktre bhīmasya pāpakṛt /
MBh, 1, 119, 43.20 bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyaṃ tathaiva ca /
MBh, 1, 119, 43.46 prākṣipad vai svayaṃ bhakṣyaṃ vaktre bhīmasya pāpakṛt /
MBh, 1, 134, 9.1 tebhyo bhakṣyānnapānāni śayanāni śubhāni ca /
MBh, 1, 145, 4.11 bhojanāni ca pūrṇāni bhakṣyabhojyair akārayan /
MBh, 1, 157, 16.34 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ /
MBh, 1, 165, 9.5 kūpāṃśca ghṛtasampūrṇān bhakṣyāṇāṃ rāśayastathā /
MBh, 1, 165, 11.1 bhojanīyāni peyāni bhakṣyāṇi vividhāni ca /
MBh, 1, 175, 14.2 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ //
MBh, 1, 212, 1.66 bhakṣyair bhojyaiśca pānaiśca anyair iṣṭaiśca pūjaya /
MBh, 1, 212, 1.83 tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā /
MBh, 1, 212, 1.88 tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ /
MBh, 1, 212, 1.93 uvāsa bhakṣyair bhojyaiśca bhadrayā paramārcitaḥ /
MBh, 1, 212, 1.335 bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām /
MBh, 1, 212, 1.360 tarpitā vividhair bhakṣyaistānyavāpya vasūni ca /
MBh, 1, 214, 19.1 bhakṣyair bhojyaiśca peyaiśca rasavadbhir mahādhanaiḥ /
MBh, 2, 4, 3.1 ghṛtapāyasena madhunā bhakṣyair mūlaphalaistathā /
MBh, 2, 4, 5.2 bhakṣyair mūlaiḥ phalaiścaiva māṃsair vārāhahāriṇaiḥ /
MBh, 2, 8, 5.2 rasavacca prabhūtaṃ ca bhakṣyabhojyam ariṃdama /
MBh, 2, 11, 59.1 bhakṣyair bhojyaiśca vividhair yathākāmapuraskṛtaiḥ /
MBh, 2, 17, 1.11 gandhapuṣpaistathā dhūpair bhakṣyair bhojyaiḥ supūjitā //
MBh, 2, 19, 22.1 bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām /
MBh, 2, 32, 4.1 bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat /
MBh, 2, 32, 16.1 annavān bahubhakṣyaśca bhuktavajjanasaṃvṛtaḥ /
MBh, 2, 38, 32.1 athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ /
MBh, 2, 42, 33.2 annavān bahubhakṣyaśca keśavena surakṣitaḥ //
MBh, 3, 12, 24.1 ke yūyam iha samprāptā bhakṣyabhūtā mamāntikam /
MBh, 3, 131, 8.1 bhakṣyād vilopitasyādya mama prāṇā viśāṃ pate /
MBh, 3, 197, 11.2 āhāreṇātha bhakṣyaiś ca vākyaiḥ sumadhurais tathā //
MBh, 3, 242, 22.1 bhakṣyabhojyānnapānena mālyaiś cāpi sugandhibhiḥ /
MBh, 3, 265, 15.1 divyāni bhakṣyabhojyāni pānāni vividhāni ca /
MBh, 3, 289, 3.1 taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ /
MBh, 4, 2, 3.5 bhakṣyānnarasapānānāṃ bhaviṣyāmi tatheśvaraḥ /
MBh, 4, 12, 6.1 bhīmaseno 'pi māṃsāni bhakṣyāṇi vividhāni ca /
MBh, 5, 29, 5.3 nābhuñjāno bhakṣyabhojyasya tṛpyed vidvān apīha viditaṃ brāhmaṇānām //
MBh, 5, 34, 13.1 bhakṣyottamapraticchannaṃ matsyo baḍiśam āyasam /
MBh, 5, 149, 76.2 bhakṣyabhojyopapannāni śataśo 'tha sahasraśaḥ //
MBh, 5, 193, 32.2 dhvajaiḥ patākābhir alaṃkṛtaṃ ca bhakṣyānnapeyāmiṣadattahomam //
MBh, 5, 196, 17.2 vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam //
MBh, 6, 1, 10.2 ādideśa savāhānāṃ bhakṣyabhojyam anuttamam //
MBh, 6, 112, 131.2 praṇedur bhakṣyam āsādya vikṛtāśca mṛgadvijāḥ //
MBh, 7, 114, 70.1 yatra bhojyaṃ bahuvidhaṃ bhakṣyaṃ peyaṃ ca pāṇḍava /
MBh, 8, 50, 45.2 agratas tasya gacchanti bhakṣyahetor bhayānakāḥ //
MBh, 9, 34, 22.2 bhakṣyapeyasya kurvanti rāśīṃstatra samantataḥ //
MBh, 9, 36, 56.3 bhakṣyaṃ peyaṃ ca vividhaṃ brāhmaṇān pratyapādayat //
MBh, 9, 39, 31.1 tathā vastrāṇyalaṃkāraṃ bhakṣyaṃ peyaṃ ca śobhanam /
MBh, 12, 136, 161.2 bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam //
MBh, 12, 136, 162.1 bhakṣyārtham eva baddhastvaṃ sa muktaḥ prasṛtaḥ kṣudhā /
MBh, 12, 136, 163.2 sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ //
MBh, 12, 136, 167.2 bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet //
MBh, 12, 139, 72.2 yad brāhmaṇārthe kṛtam arthitena tenarṣiṇā tacca bhakṣyādhikāram /
MBh, 12, 139, 84.3 yasminna hiṃsā nānṛte vākyaleśo bhakṣyakriyā tatra na tad garīyaḥ //
MBh, 12, 148, 3.1 hitvā suruciraṃ bhakṣyaṃ bhogāṃśca tapa āsthitaḥ /
MBh, 12, 158, 11.1 bhakṣyaṃ bhojyam atho lehyaṃ yaccānyat sādhu bhojanam /
MBh, 12, 172, 27.1 aniyataphalabhakṣyabhojyapeyaṃ vidhipariṇāmavibhaktadeśakālam /
MBh, 12, 173, 30.1 yāni cānyāni dūreṣu bhakṣyabhojyāni kāśyapa /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 277, 18.1 dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm /
MBh, 13, 9, 12.2 tasmād evaṃvidhaṃ bhakṣyaṃ bhakṣayāmi bubhukṣitaḥ //
MBh, 13, 54, 9.2 bhakṣyabhojyam anantaṃ ca tatra tatropakalpitam //
MBh, 13, 62, 49.2 bhakṣyabhojyamayāḥ śailā vāsāṃsyābharaṇāni ca //
MBh, 13, 70, 24.1 bhakṣyabhojyamayāñ śailān vāsāṃsi śayanāni ca /
MBh, 13, 124, 14.2 bhakṣyaṃ vāpyatha vā lehyaṃ tat sarvaṃ varjayāmyaham //
MBh, 13, 133, 2.3 bhakṣyabhojyānnapānānāṃ vāsasāṃ ca pradāyakaḥ //
MBh, 14, 44, 9.1 sarveṣāṃ bhakṣyabhojyānām annaṃ paramam ucyate /
MBh, 14, 58, 11.1 vipaṇāpaṇavān ramyo bhakṣyabhojyavihāravān /
MBh, 14, 58, 12.1 surāmaireyamiśreṇa bhakṣyabhojyena caiva ha /
MBh, 15, 1, 9.2 rājārhāṇi ca sarvāṇi bhakṣyabhojyānyanekaśaḥ /
MBh, 15, 1, 19.2 citrān bhakṣyavikārāṃśca cakrur asya yathā purā //
MBh, 15, 29, 23.2 vividhaṃ bhakṣyabhojyaṃ ca śakaṭair uhyatāṃ mama //
MBh, 16, 4, 7.1 tato bhojyaṃ ca bhakṣyaṃ ca peyaṃ cāndhakavṛṣṇayaḥ /
MBh, 16, 4, 9.2 prabhūtabhakṣyapeyāste sadārā yādavāstadā //