Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 212, 1.66 bhakṣyair bhojyaiśca pānaiśca anyair iṣṭaiśca pūjaya /
MBh, 1, 212, 1.83 tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā /
MBh, 1, 212, 1.93 uvāsa bhakṣyair bhojyaiśca bhadrayā paramārcitaḥ /
MBh, 1, 212, 1.335 bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām /
MBh, 1, 212, 1.360 tarpitā vividhair bhakṣyaistānyavāpya vasūni ca /
MBh, 1, 214, 19.1 bhakṣyair bhojyaiśca peyaiśca rasavadbhir mahādhanaiḥ /
MBh, 2, 4, 3.1 ghṛtapāyasena madhunā bhakṣyair mūlaphalaistathā /
MBh, 2, 4, 5.2 bhakṣyair mūlaiḥ phalaiścaiva māṃsair vārāhahāriṇaiḥ /
MBh, 2, 11, 59.1 bhakṣyair bhojyaiśca vividhair yathākāmapuraskṛtaiḥ /
MBh, 2, 17, 1.11 gandhapuṣpaistathā dhūpair bhakṣyair bhojyaiḥ supūjitā //
MBh, 3, 197, 11.2 āhāreṇātha bhakṣyaiś ca vākyaiḥ sumadhurais tathā //
Rāmāyaṇa
Rām, Ay, 15, 3.2 saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api //
Rām, Ki, 25, 26.2 ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān //
Rām, Ki, 61, 7.1 sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiśca maithilī /
Matsyapurāṇa
MPur, 17, 29.2 guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyair viśeṣataḥ //
MPur, 68, 31.1 vastrakāñcanaratnaughairbhakṣyaiḥ saghṛtapāyasaiḥ /
MPur, 69, 27.2 gandhairmālyaistathā dhūpairbhakṣyairnānāvidhairapi //
MPur, 69, 42.2 bhakṣyairnānāvidhairyuktānsitavastrairalaṃkṛtān //
MPur, 74, 11.1 śuklavastraiḥ phalairbhakṣyairdhūpamālyānulepanaiḥ /
MPur, 79, 8.2 śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ //
MPur, 80, 5.1 phalair nānāvidhair bhakṣyairghṛtapāyasasaṃyutaiḥ /
MPur, 93, 20.3 citraudanaṃ ca ketubhyaḥ sarvabhakṣyairathārcayet //
MPur, 95, 15.3 bhakṣyairnānāvidhairyuktaṃ brāhmaṇāya nivedayet //
MPur, 95, 26.2 annair nānāvidhair bhakṣyair vastramālyavibhūṣaṇaiḥ //
MPur, 98, 6.2 gandhamālyaphalairbhakṣyaiḥ sthaṇḍile pūjayettataḥ //
Nāṭyaśāstra
NāṭŚ, 3, 43.1 matsyaiśca piṣṭabhakṣyaiśca sāgarānsaritastathā /
NāṭŚ, 3, 74.2 gandhairmālyaiśca dhūpaiśca bhakṣyairbhojyaiśca pūjayet //
Suśrutasaṃhitā
Su, Śār., 4, 44.1 śāligodhūmapiṣṭānnabhakṣyair aikṣavasaṃskṛtaiḥ /
Garuḍapurāṇa
GarPur, 1, 168, 32.1 garbhiṇyāḥ ślaiṣmikairbhakṣyaiḥ ślaiṣmiko jāyate naraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 11.1 pakvānnair vividhair bhakṣyaiḥ suvṛttair modakādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 157.1 ṣaḍvidhair bhojanair bhakṣyair vāsobhis tān samarcayet /