Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Kathāsaritsāgara
Rājanighaṇṭu
Smaradīpikā
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 11, 1.6 atha te nāvikā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam ūcuḥ adhivāsayatu bhagavān asmākaṃ nadyā ajiravatyās tīre śvo bhaktena sārdhaṃ bhikṣusaṃghena /
Mahābhārata
MBh, 1, 65, 13.12 bhaje tvām āyatāpāṅge bhaktaṃ bhajitum arhasi /
MBh, 1, 143, 10.1 tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā /
MBh, 1, 165, 26.3 upekṣase kathaṃ brahman bhaktāṃ pādābjasevinīm /
MBh, 1, 206, 29.1 bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho /
MBh, 2, 13, 21.2 sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā //
MBh, 3, 145, 1.3 bhakto 'smān aurasaḥ putro bhīma gṛhṇātu mātaram //
MBh, 5, 15, 22.3 śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām //
MBh, 5, 168, 16.3 sa hi saṃgrāmaśobhī ca bhaktaścāpi kirīṭinaḥ //
MBh, 5, 172, 10.1 bhajasva māṃ śālvapate bhaktāṃ bālām anāgasam /
MBh, 5, 172, 10.2 bhaktānāṃ hi parityāgo na dharmeṣu praśasyate //
MBh, 12, 57, 23.1 śūrān bhaktān asaṃhāryān kule jātān arogiṇaḥ /
MBh, 12, 92, 46.1 abhirūpaiḥ kule jātair dakṣair bhaktair bahuśrutaiḥ /
MBh, 12, 94, 13.2 bhaktaṃ bhajeta nṛpatistad vai vṛttaṃ satām iha //
MBh, 12, 136, 69.1 nyastamāno 'smi bhakto 'smi śiṣyastvaddhitakṛt tathā /
MBh, 12, 263, 2.3 kuṇḍadhāreṇa yat prītyā bhaktāyopakṛtaṃ purā //
MBh, 12, 263, 19.2 yadi prasannā devā me bhakto 'yaṃ brāhmaṇo mama /
MBh, 12, 263, 23.3 anyam evāham icchāmi bhaktāyānugrahaṃ kṛtam //
MBh, 12, 263, 24.2 bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ //
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 12, 319, 22.1 pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ /
MBh, 12, 322, 17.2 ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṃ harim //
MBh, 12, 322, 18.1 dhārmiko nityabhaktaśca pitṝnnityam atandritaḥ /
MBh, 12, 322, 20.3 sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam //
MBh, 12, 324, 20.1 brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim /
MBh, 13, 82, 45.1 goṣu bhaktaśca labhate yad yad icchati mānavaḥ /
MBh, 13, 82, 45.2 striyo 'pi bhaktā yā goṣu tāśca kāmān avāpnuyuḥ //
MBh, 13, 82, 47.2 na kiṃcid durlabhaṃ caiva gavāṃ bhaktasya bhārata //
MBh, 13, 127, 49.2 sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja //
MBh, 14, 88, 20.2 sa hi bhakto 'nuraktaśca mama nityam iti prabho //
MBh, 17, 3, 7.2 ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha /
Rāmāyaṇa
Rām, Ay, 26, 18.1 bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ /
Rām, Ay, 46, 48.2 bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi //
Rām, Ār, 20, 3.1 bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ /
Rām, Yu, 13, 1.2 khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha //
Rām, Yu, 20, 16.2 cārān pratyayikāñ śūrān bhaktān vigatasādhvasān //
Rām, Yu, 75, 21.2 bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam //
Rām, Yu, 106, 13.1 ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm /
Saundarānanda
SaundĀ, 18, 53.2 ato 'sti bhūyastvayi me vivakṣitaṃ nato hi bhaktaśca niyogamarhasi //
Agnipurāṇa
AgniPur, 12, 35.1 vasudevaṃ devakīṃ ca bhaktaviprāṃś ca so 'rcayat /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 70.1 svāmibhaktā vayaṃ deva svāmivṛttānuvartinaḥ /
BKŚS, 5, 269.2 kiṃ cāhaṃ durbhagā yena bhaktāṃ tyajasi mām iti //
Divyāvadāna
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Kātyāyanasmṛti
KātySmṛ, 1, 11.2 brāhmaṇaṃ tu prakurvīta nṛpabhaktaṃ kulodvaham //
KātySmṛ, 1, 729.1 vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum icchati /
KātySmṛ, 1, 836.2 saubhāgyavadavaidhavyakāmyayā bhartṛbhaktayā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.2 bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat //
Liṅgapurāṇa
LiPur, 1, 82, 88.2 śivabhaktā tu yā nandā sā me pāpaṃ vyapohatu //
Matsyapurāṇa
MPur, 60, 41.1 strī bhaktā vā kumārī vā śivamabhyarcya bhaktitaḥ /
MPur, 165, 16.2 nāstikā brahmabhaktā vā jāyante tatra mānavāḥ //
Suśrutasaṃhitā
Su, Ka., 1, 8.2 alubdhamaśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam //
Yājñavalkyasmṛti
YāSmṛ, 2, 182.2 svāmiprāṇaprado bhaktatyāgāt tanniṣkrayād api //
Kathāsaritsāgara
KSS, 3, 2, 9.2 kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
Smaradīpikā
Smaradīpikā, 1, 17.2 dvijasuragurubhakto bandhuyukto dhanāḍhyaḥ //
Haṃsadūta
Haṃsadūta, 1, 82.2 tvadīkṣādīkṣāyai paricarati bhaktā girisutāṃ manīṣā hi vyagrā kimapi sukhahetuṃ na manute //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 55.1 ye 'pi bhaktayā sakṛttoye narmadāyā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 171, 21.1 ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.9 tato raktabhaktapuṣparaktair vakṣyamāṇamantreṇa baliṃ dadyāt /