Occurrences

Carakasaṃhitā
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Cik., 2, 3, 23.0 ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ /
Mahābhārata
MBh, 1, 1, 1.39 nārāyaṇaṃ suraguruṃ jagadekanāthaṃ bhaktapriyaṃ sakalalokanamaskṛtaṃ ca /
MBh, 1, 161, 12.1 bhaktaṃ mām asitāpāṅge na parityaktum arhasi /
MBh, 1, 161, 12.5 prasīda vaśago 'haṃ te bhaktaṃ māṃ bhaja bhāvini /
MBh, 1, 161, 17.2 kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam //
MBh, 1, 162, 18.17 stutistvayoktā bhaktānāṃ japyeyaṃ varado 'smyaham /
MBh, 1, 197, 29.17 bhaktānuvatsalo bhaktasvāntaveśmagṛhī tathā /
MBh, 1, 206, 2.2 caukṣāśca bhagavadbhaktāḥ sūtāḥ paurāṇikāśca ye //
MBh, 1, 223, 24.2 tvadbhaktān sarvadeveśa jātavedo mahāyaśāḥ /
MBh, 2, 5, 57.2 āyaśca kṛtakalyāṇaistava bhaktair anuṣṭhitaḥ //
MBh, 2, 70, 13.2 akṣudrān dṛḍhabhaktāṃśca daivatejyāparān sadā //
MBh, 3, 1, 20.1 bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān /
MBh, 3, 2, 5.3 nārhathāsmān parityaktuṃ bhaktān saddharmadarśinaḥ //
MBh, 3, 2, 6.1 anukampāṃ hi bhakteṣu daivatāny api kurvate /
MBh, 3, 32, 40.1 yasya prasādāt tadbhakto martyo gacchaty amartyatām /
MBh, 3, 187, 2.1 pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ /
MBh, 3, 218, 34.2 brahmaṇyatvam asaṃmoho bhaktānāṃ parirakṣaṇam //
MBh, 3, 219, 59.2 na spṛśanti grahā bhaktān narān devaṃ maheśvaram //
MBh, 3, 285, 6.2 ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā //
MBh, 3, 285, 7.2 bhakto 'yaṃ parayā bhaktyā mām ityeva mahābhuja /
MBh, 3, 286, 3.1 iṣṭānāṃ ca mahātmāno bhaktānāṃ ca na saṃśayaḥ /
MBh, 3, 286, 4.1 iṣṭo bhaktaś ca me karṇo na cānyad daivataṃ divi /
MBh, 3, 298, 11.2 ye hi me puruṣā bhaktā na teṣām asti durgatiḥ //
MBh, 3, 299, 2.1 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 4, 1, 2.12 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 5, 15, 7.1 bhaktaṃ māṃ bhaja kalyāṇi kim icchasi manasvini /
MBh, 5, 22, 18.2 saha putraiḥ pāṇḍavārthe ca śaśvad yudhiṣṭhiraṃ bhakta iti śrutaṃ me //
MBh, 5, 30, 29.1 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ sa vai pitā sa ca mātā suhṛcca /
MBh, 5, 37, 20.1 yastāta na krudhyati sarvakālaṃ bhṛtyasya bhaktasya hite ratasya /
MBh, 5, 37, 28.2 senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syur ete //
MBh, 6, BhaGī 4, 3.2 bhakto 'si me sakhā ceti rahasyaṃ hyetaduttamam //
MBh, 6, BhaGī 7, 21.1 yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
MBh, 6, BhaGī 7, 23.2 devāndevayajo yānti madbhaktā yānti māmapi //
MBh, 6, BhaGī 9, 23.1 ye 'pyanyadevatā bhaktā yajante śraddhayānvitāḥ /
MBh, 6, BhaGī 9, 31.2 kaunteya pratijānīhi na me bhaktaḥ praṇaśyati //
MBh, 6, BhaGī 9, 33.1 kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā /
MBh, 6, BhaGī 9, 34.1 manmanā bhava madbhakto madyājī māṃ namaskuru /
MBh, 6, BhaGī 11, 55.1 matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ /
MBh, 6, BhaGī 12, 1.2 evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate /
MBh, 6, BhaGī 12, 14.2 mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ //
MBh, 6, BhaGī 12, 16.2 sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ //
MBh, 6, BhaGī 12, 20.2 śraddadhānā matparamā bhaktāste 'tīva me priyāḥ //
MBh, 6, BhaGī 13, 18.2 madbhakta etadvijñāya madbhāvāyopapadyate //
MBh, 6, BhaGī 18, 65.1 manmanā bhava madbhakto madyājī māṃ namaskuru /
MBh, 6, BhaGī 18, 68.1 ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati /
MBh, 6, 46, 29.2 tvatprasādaṃ pratīkṣante tvadbhaktāśca viśāṃ pate //
MBh, 6, 60, 62.1 bhaktaśca kulaputraśca śūraśca pṛtanāpatiḥ /
MBh, 6, 61, 69.2 taistaiśca nāmabhir bhaktā gāyanti paramātmakam //
MBh, 6, 73, 29.2 bhakto 'smān bhaktimāṃścāhaṃ tam apyariniṣūdanam //
MBh, 6, 115, 63.3 tvaṃ hi naḥ śaraṇaṃ kṛṣṇa bhaktānām abhayaṃkaraḥ //
MBh, 7, 32, 8.2 āśābhaṅgaṃ na kurvanti bhaktasyāryāḥ kathaṃcana //
MBh, 7, 41, 13.1 bhaktānukampī bhagavāṃstasya cakre tato dayām /
MBh, 7, 50, 30.2 bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam //
MBh, 7, 57, 18.2 tatastasya prasādāt tvaṃ bhaktaḥ prāpsyasi tanmahat //
MBh, 7, 57, 58.2 bhaktānukampine nityaṃ sidhyatāṃ nau varaḥ prabho //
MBh, 7, 59, 10.1 tvayi sarveśa sarveṣām asmākaṃ bhaktavatsala /
MBh, 7, 69, 13.1 asmānna tvaṃ sadā bhaktān icchasyamitavikrama /
MBh, 7, 124, 15.2 tvāṃ bhaktā ye hṛṣīkeśa durgāṇyatitaranti te //
MBh, 7, 158, 32.1 bhaktaśca me mahābāhuḥ priyo 'syāhaṃ priyaśca me /
MBh, 7, 172, 71.1 bhaktaṃ ca māṃ bhajamānaṃ bhajasva mā rīriṣo mām ahitāhitena /
MBh, 7, 172, 89.1 sa eṣa rudrabhaktaśca keśavo rudrasaṃbhavaḥ /
MBh, 8, 66, 43.3 mamāpi nimno 'dya na pāti bhaktān manye na nityaṃ paripāti dharmaḥ //
MBh, 8, 68, 38.1 karṇasya dehaṃ rudhirāvasiktaṃ bhaktānukampī bhagavān vivasvān /
MBh, 10, 7, 42.1 manovākkarmabhir bhaktair nityam ārādhitaśca yaiḥ /
MBh, 10, 7, 42.2 manovākkarmabhir bhaktān pāti putrān ivaurasān //
MBh, 12, 46, 9.1 tvatprapannāya bhaktāya śirasā praṇatāya ca /
MBh, 12, 47, 62.1 tvāṃ prapannāya bhaktāya gatim iṣṭāṃ jigīṣave /
MBh, 12, 51, 9.1 tvatprapannāya bhaktāya gatim iṣṭāṃ jigīṣave /
MBh, 12, 51, 11.1 na hyabhaktāya rājendra bhaktāyānṛjave na ca /
MBh, 12, 51, 12.1 bhavāṃstu mama bhaktaśca nityaṃ cārjavam āsthitaḥ /
MBh, 12, 55, 13.1 pūjyānmānyāṃśca bhaktāṃśca gurūn saṃbandhibāndhavān /
MBh, 12, 87, 22.2 bhaktān pujayatā nityaṃ dviṣataśca nigṛhṇatā //
MBh, 12, 111, 23.2 bhaktā nārāyaṇaṃ ye ca durgāṇyatitaranti te //
MBh, 12, 117, 9.1 bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ /
MBh, 12, 193, 29.1 yaśca yoge bhaved bhaktaḥ so 'pi nāstyatra saṃśayaḥ /
MBh, 12, 221, 33.2 mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ //
MBh, 12, 272, 4.2 dharmiṣṭho viṣṇubhaktaśca tattvajñaśca padānvaye //
MBh, 12, 322, 45.1 sa hi madbhāvito rājā madbhaktaśca bhaviṣyati /
MBh, 12, 323, 23.1 yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum /
MBh, 12, 323, 24.2 ekāntabhāvopagatāste bhaktāḥ puruṣottamam //
MBh, 12, 323, 48.2 na sa śakyo 'bhaktena draṣṭuṃ devaḥ kathaṃcana //
MBh, 12, 324, 1.2 yadā bhakto bhagavata āsīd rājā mahāvasuḥ /
MBh, 12, 324, 29.2 ananyabhaktasya satastatparasya jitātmanaḥ //
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 326, 18.1 ime hyanindriyāhārā madbhaktāścandravarcasaḥ /
MBh, 12, 326, 41.1 māṃ praviśya bhavantīha muktā bhaktāstu ye mama /
MBh, 12, 326, 113.2 nāvāsudevabhaktāya tvayā deyaṃ kathaṃcana //
MBh, 12, 326, 118.2 jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet //
MBh, 12, 326, 118.2 jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet //
MBh, 12, 327, 107.2 samāgamaṃ carṣidivaukasām imaṃ niśamya bhaktāḥ susukhaṃ labhante //
MBh, 12, 328, 30.1 caturvidhā mama janā bhaktā evaṃ hi te śrutam /
MBh, 12, 328, 31.1 ye ca śiṣṭāstrayo bhaktāḥ phalakāmā hi te matāḥ /
MBh, 12, 328, 32.3 bhaktaṃ prati viśeṣaste eṣa pārthānukīrtitaḥ //
MBh, 12, 330, 32.3 gāyantyāraṇyake viprā madbhaktāste 'pi durlabhāḥ //
MBh, 12, 331, 41.2 pratibuddhāśca te sarve bhaktāśca puruṣottamam //
MBh, 12, 331, 42.2 priyabhakto hi bhagavān paramātmā dvijapriyaḥ //
MBh, 12, 331, 43.2 viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ /
MBh, 12, 332, 3.1 nāsya bhaktaiḥ priyataro loke kaścana vidyate /
MBh, 12, 337, 57.2 pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā //
MBh, 13, 5, 1.2 ānṛśaṃsasya dharmasya guṇān bhaktajanasya ca /
MBh, 13, 5, 22.2 ānṛśaṃsye 'nuraktasya bhaktasyānugatasya ca //
MBh, 13, 14, 163.1 namaste bhagavan deva namaste bhaktavatsala /
MBh, 13, 14, 164.1 prasīda mama bhaktasya dīnasya kṛpaṇasya ca /
MBh, 13, 14, 165.2 madbhakta iti deveśa tat sarvaṃ kṣantum arhasi //
MBh, 13, 14, 175.2 dṛḍhabhakto 'si viprarṣe mayā jijñāsito hyasi //
MBh, 13, 16, 12.3 ārādhito 'bhūd bhaktena tasyodarkaṃ niśāmaya //
MBh, 13, 16, 28.2 bhaktānugrahakṛd devo yaṃ jñātvāmṛtam aśnute //
MBh, 13, 17, 6.1 paratvena bhavaṃ devaṃ bhaktastvaṃ parameśvaram /
MBh, 13, 17, 16.1 idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca /
MBh, 13, 17, 155.2 bhaktānukampī bhagavān ātmasaṃsthān karoti tān //
MBh, 13, 24, 51.1 tadbhaktāstadgṛhā rājaṃstaddhanāstadapāśrayāḥ /
MBh, 13, 24, 76.1 upādhyāyāṃśca bhṛtyāṃśca bhaktāṃśca bharatarṣabha /
MBh, 13, 72, 26.2 nityaṃ dadyād ekabhaktaḥ sadā ca satye sthito guruśuśrūṣitā ca //
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 109, 20.1 pitṛbhakto māghamāsam ekabhaktena yaḥ kṣapet /
MBh, 13, 127, 19.2 abhayaḥ sarvabhūtānāṃ bhaktānāṃ vṛṣabhadhvajaḥ //
MBh, 13, 146, 18.2 sukhaṃ dadāti prītātmā bhaktānāṃ bhaktavatsalaḥ //
MBh, 13, 146, 18.2 sukhaṃ dadāti prītātmā bhaktānāṃ bhaktavatsalaḥ //
MBh, 13, 153, 45.1 pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ /
MBh, 13, 154, 20.2 satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ //
MBh, 14, 8, 19.2 vṛṣāya mātṛbhaktāya senānye madhyamāya ca //
MBh, 14, 55, 2.3 gurubhaktaḥ sa tejasvī nānyaṃ kaṃcid apūjayat //
MBh, 15, 14, 15.2 atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ //
MBh, 17, 3, 9.3 mā me śriyā saṃgamanaṃ tayāstu yasyāḥ kṛte bhaktajanaṃ tyajeyam //
MBh, 17, 3, 11.2 bhaktatyāgaṃ prāhur atyantapāpaṃ tulyaṃ loke brahmavadhyākṛtena /
MBh, 17, 3, 15.2 mitradrohas tāni catvāri śakra bhaktatyāgaś caiva samo mato me //
MBh, 17, 3, 20.1 ayaṃ śvā bhakta ity eva tyakto devarathastvayā /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 19.1 tadbhaktas tatsamāsaktaḥ śanair muñcet kalevaram /
Rāmāyaṇa
Rām, Ay, 29, 13.1 kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati /
Rām, Ay, 40, 27.2 yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya //
Rām, Ār, 9, 1.1 vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā /
Rām, Ār, 11, 3.2 anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ //
Rām, Ār, 32, 12.2 anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān //
Rām, Yu, 100, 9.2 anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam //
Rām, Yu, 100, 13.2 tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ //
Rām, Yu, 103, 9.2 vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ //
Rām, Yu, 105, 28.2 ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam /
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Rām, Utt, 71, 14.2 bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam //
Rām, Utt, 100, 15.2 bhaktā bhājayitavyāśca tyaktātmānaśca matkṛte //
Śira'upaniṣad
ŚiraUpan, 1, 35.12 atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ /
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 38.2 iṣṭam iṣṭaiḥ sahāśnīyāc chucibhaktajanāhṛtam //
AHS, Śār., 3, 102.1 ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaś ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 130.2 saputrānugṛhītā asmi bhaktācchādanarakṣaṇaiḥ //
BKŚS, 18, 334.2 bhagavatyaḥ sadā bhaktam upatiṣṭhata mām iti //
Daśakumāracarita
DKCar, 1, 3, 11.3 bhaktavatsalasya gaurīpateḥ kāruṇyena tvatpadāravindasaṃdarśanānandasaṃdoho mayā labdhaḥ iti //
Divyāvadāna
Divyāv, 2, 484.1 viśuddhaśīla suviśuddhabuddhe bhaktābhisāre satatārthadarśin /
Divyāv, 7, 94.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 8, 80.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ //
Harivaṃśa
HV, 11, 40.2 eṣa vai pitṛbhaktaś ca viditātmā ca bhārgavaḥ //
HV, 13, 71.1 pitṛbhakto 'si viprarṣe sadbhaktaś ca na saṃśayaḥ /
HV, 13, 71.1 pitṛbhakto 'si viprarṣe sadbhaktaś ca na saṃśayaḥ /
Kirātārjunīya
Kir, 6, 39.1 praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ /
Kāmasūtra
KāSū, 6, 1, 10.3 bhāvajijñāsārthaṃ paricārakamukhān saṃvāhakagāyanavaihāsikān gamye tadbhaktān vā praṇidadhyāt /
Kūrmapurāṇa
KūPur, 1, 1, 99.2 evamukto 'tha tenāhaṃ bhaktānugrahakāmyayā /
KūPur, 1, 2, 99.1 talliṅgadhārī satataṃ tadbhaktajanavatsalaḥ /
KūPur, 1, 2, 100.1 sarveṣāmeva bhaktānāṃ śaṃbhorliṅgamanuttamam /
KūPur, 1, 2, 106.2 triyāyuṣaṃ ca bhaktānāṃ trayāṇāṃ vidhipūrvakam //
KūPur, 1, 4, 55.1 hitāya caiva bhaktānāṃ sa eva grasate punaḥ /
KūPur, 1, 9, 68.1 matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān /
KūPur, 1, 9, 73.1 tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
KūPur, 1, 11, 117.2 bhaktārtiśamanī bhavyā bhavabhāvavināśanī //
KūPur, 1, 11, 160.2 bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī //
KūPur, 1, 11, 263.1 ahaṃ vai matparān bhaktānaiśvaraṃ yogamāsthitān /
KūPur, 1, 11, 291.1 tasmāt sarvaprakāreṇa madbhakto matparāyaṇaḥ /
KūPur, 1, 13, 2.2 bhakto nārāyaṇe deve prāptavān sthānamuttamam //
KūPur, 1, 13, 41.2 adhyāste bhagavānīśo bhaktānāmanukampayā //
KūPur, 1, 14, 76.2 tyaktvā lokaiṣaṇāmetāṃ madbhakto bhava yatnataḥ //
KūPur, 1, 15, 106.1 devadevau mahādevau bhaktānāmārtināśanau /
KūPur, 1, 15, 108.1 tataḥ sa bhagavān viṣṇuḥ śaraṇyo bhaktavatsalaḥ /
KūPur, 1, 15, 110.1 tathāpi bhaktavātsalyād rakṣitavyā maheśvara /
KūPur, 1, 15, 138.2 hitāya loke bhaktānāmājagāmātha mandaram //
KūPur, 1, 15, 166.1 prārthayāmāsurīśāne bhaktiṃ bhaktajanapriye /
KūPur, 1, 15, 230.1 vyājahāra hṛṣīkeśo ye bhaktāḥ śūlapāṇinaḥ /
KūPur, 1, 17, 2.1 so 'tīva śaṅkare bhakto rājā rājyamapālayat /
KūPur, 1, 18, 14.3 sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ //
KūPur, 1, 18, 17.2 svādhyāyayoganirato harabhakto mahādyutiḥ //
KūPur, 1, 19, 23.2 lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam /
KūPur, 1, 19, 70.1 ityuktvā bhagavān rudro bhaktānugrahakāmyayā /
KūPur, 1, 21, 21.2 rudrabhaktā mahātmānaḥ pūjayanti sma śaṅkaram //
KūPur, 1, 21, 61.2 ādeśād vāsudevasya bhaktānugrahakāraṇāt //
KūPur, 1, 23, 10.2 tasya vītaratho viprā rudrabhakto mahābalaḥ //
KūPur, 1, 23, 28.2 devyā bhakto mahātejāḥ śakunistasya cātmajaḥ //
KūPur, 1, 23, 31.2 athāṃśoḥ satvato nāma viṣṇubhaktaḥ pratāpavān /
KūPur, 1, 24, 84.2 icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara //
KūPur, 1, 26, 10.2 teṣāṃ naśyatu tat pāpaṃ bhaktānāṃ puruṣottame //
KūPur, 1, 26, 16.2 karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ //
KūPur, 1, 26, 17.2 bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ //
KūPur, 1, 28, 33.2 śrautasmārtapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā //
KūPur, 1, 28, 57.2 trailokye śaṅkare nūnaṃ bhaktaḥ parapurañjaya //
KūPur, 1, 29, 17.2 devadeva mahādeva bhaktānāmārtināśana /
KūPur, 1, 29, 20.2 hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana //
KūPur, 1, 29, 23.1 tatra bhaktā mahādevi madīyaṃ vratamāsthitāḥ /
KūPur, 1, 29, 28.2 madbhaktāstatra gacchanti māmeva praviśanti te //
KūPur, 1, 29, 54.1 ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai /
KūPur, 1, 30, 17.2 rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ //
KūPur, 1, 30, 17.2 rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ //
KūPur, 1, 31, 50.2 bhaktaḥ pāpaviśuddhātmā rudrasāmīpyamāpnuyāt //
KūPur, 1, 32, 25.1 ye 'rcayiṣyanti govindaṃ madbhaktā vidhipūrvakam /
KūPur, 1, 44, 27.1 tatra bhogābhilipsūnāṃ bhaktānāṃ parameṣṭhinaḥ /
KūPur, 1, 49, 14.2 babhūva śaṅkare bhakto mahādevārcane rataḥ //
KūPur, 2, 1, 36.1 saṃstuto bhagavānīśastryambako bhaktavatsalaḥ /
KūPur, 2, 4, 12.1 na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ /
KūPur, 2, 4, 12.1 na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ /
KūPur, 2, 4, 12.2 ādāvetat pratijñātaṃ na me bhaktaḥ praṇaśyati //
KūPur, 2, 4, 14.2 yo me dadāti niyataḥ sa me bhaktaḥ priyo mataḥ //
KūPur, 2, 4, 25.1 sarveṣāmeva bhaktānāmiṣṭaḥ priyataro mama /
KūPur, 2, 4, 26.1 anye ca ye trayo bhaktā madārādhanakāṅkṣiṇaḥ /
KūPur, 2, 5, 7.1 yo 'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ /
KūPur, 2, 6, 26.2 īśānaḥ kila bhaktānāṃ so 'pi tiṣṭhanmamājñayā //
KūPur, 2, 11, 68.2 dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām //
KūPur, 2, 11, 75.2 nirmamo nirahaṅkāro yo madbhaktaḥ sa me priyaḥ //
KūPur, 2, 11, 76.2 mayyarpitamanobuddhir yo madbhaktaḥ sa me priyaḥ //
KūPur, 2, 11, 79.2 aniketaḥ sthiramatirmadbhakto māmupaiṣyati //
KūPur, 2, 11, 90.1 ye cānyadevatābhaktāḥ pūjayantīha devatāḥ /
KūPur, 2, 11, 95.1 ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ /
KūPur, 2, 11, 106.2 dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe //
KūPur, 2, 11, 109.2 hitāya sarvabhaktānāṃ dvijātīnāṃ dvijottamāḥ //
KūPur, 2, 11, 110.2 upadekṣyanti bhaktānāṃ sarveṣāṃ vacanānmama //
KūPur, 2, 11, 118.1 tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ /
KūPur, 2, 11, 123.1 idaṃ bhaktāya śāntāya dhārmikāyāhitāgnaye /
KūPur, 2, 15, 24.2 dānto yajvā devabhakto brahmaloke mahīyate //
KūPur, 2, 26, 32.2 amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ //
KūPur, 2, 31, 38.1 yo 'tha nācāraniratān svabhaktāneva kevalam /
KūPur, 2, 34, 24.1 dattvātra śivabhaktānāṃ kiṃcicchaśvanmahīṃ śubhām /
KūPur, 2, 34, 56.1 prasanno bhagavānīśastryambako bhaktavatsalaḥ /
KūPur, 2, 34, 57.1 āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ /
KūPur, 2, 35, 12.1 śveto nāma śive bhakto rājarṣipravaraḥ purā /
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 35, 25.2 baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt //
KūPur, 2, 41, 29.1 tasya koṭyāṃ tu pūrṇāyāṃ śaṅkaro bhaktavatsalaḥ /
KūPur, 2, 44, 50.2 talliṅgadhārī niyataṃ tadbhaktastadapāśrayaḥ /
KūPur, 2, 44, 72.1 bhaktānāṃ lakṣaṇaṃ proktaṃ samācāraśca śobhanaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 15.1 bhavabhakto bhavāṃścaiva vayaṃ vai nāradastathā /
LiPur, 1, 10, 31.2 ayogyasyāpi bhagavān bhaktasya parameśvaraḥ //
LiPur, 1, 10, 35.1 patanti cātmabhogārthaṃ bhakto bhāvena mucyate /
LiPur, 1, 10, 35.2 bhaktānāṃ darśanādeva nṛṇāṃ svargādayo dvijāḥ //
LiPur, 1, 10, 36.1 na durlabhā na sandeho bhaktānāṃ kiṃ punas tathā /
LiPur, 1, 12, 14.2 prapaśyanti mahādevaṃ tadbhaktās tatparāyaṇāḥ //
LiPur, 1, 22, 14.2 matsamastvaṃ na saṃdeho vatsa bhaktaś ca me bhavān //
LiPur, 1, 24, 72.2 tatra yogapradānāya bhaktānāṃ ca yatātmanām //
LiPur, 1, 28, 27.1 bhakto'sau nāsti yastasmāccintā brāhmī na saṃśayaḥ /
LiPur, 1, 29, 82.1 tyāgena vā kiṃ vidhināpyanena bhaktasya rudrasya śubhairvrataiśca /
LiPur, 1, 30, 13.1 atīva bhavabhaktānāṃ madvidhānāṃ mahātmanām /
LiPur, 1, 30, 31.2 vratairvā bhagavadbhaktā bhaviṣyanti dvijātayaḥ //
LiPur, 1, 31, 27.1 tatasteṣāṃ prasādārthaṃ bhaktānām anukampayā /
LiPur, 1, 33, 3.1 vakṣyāmi vo hitaṃ puṇyaṃ bhaktānāṃ munipuṅgavāḥ /
LiPur, 1, 34, 28.1 bahunā kiṃ pralāpena bhavabhaktā dvijottamāḥ /
LiPur, 1, 34, 29.1 malināścaiva viprendrā bhavabhaktā dṛḍhavratāḥ /
LiPur, 1, 35, 17.1 nāsti mṛtyubhayaṃ śaṃbhorbhaktānāmiha sarvataḥ /
LiPur, 1, 36, 28.1 viśeṣādrudrabhaktānāmabhayaṃ sarvadā nṛpa /
LiPur, 1, 36, 33.1 āsthāya rūpaṃ viprasya bhagavān bhaktavatsalaḥ /
LiPur, 1, 36, 38.1 jāne tavaināṃ bhagavanbhaktavatsalatāṃ hare /
LiPur, 1, 36, 38.2 sthāne tavaiṣā bhagavanbhaktavātsalyatā hare //
LiPur, 1, 36, 70.2 viṣṇunā hi surairvāpi rudrabhaktasya kiṃ tava //
LiPur, 1, 37, 23.2 nārāyaṇādapi vibho bhakto'haṃ tava śaṅkara //
LiPur, 1, 44, 47.2 bhavabhaktāstadā cāsaṃstasmādevaṃ samarcayet //
LiPur, 1, 47, 2.1 so'tīva bhavabhaktaś ca tapasvī taruṇaḥ sadā /
LiPur, 1, 47, 16.2 bhaktāḥ prāsaṃgikāścāpi teṣu kṣetreṣu yānti te //
LiPur, 1, 64, 22.1 rudrabhaktaś ca garbhastho rudrapūjāparāyaṇaḥ /
LiPur, 1, 65, 25.1 somavaṃśāgrajo dhīmānbhavabhaktaḥ pratāpavān /
LiPur, 1, 65, 47.1 gaṇaiśvaryamanuprāpto bhavabhaktaḥ pratāpavān /
LiPur, 1, 66, 21.1 nābhāgastasya dāyādo bhavabhaktaḥ pratāpavān /
LiPur, 1, 66, 50.1 nābhāgādaṃbarīṣastu viṣṇubhaktaḥ pratāpavān /
LiPur, 1, 66, 55.2 ailaḥ purūravā nāma rudrabhaktaḥ pratāpavān /
LiPur, 1, 66, 57.2 gandharvalokaviditā bhavabhaktā mahābalāḥ //
LiPur, 1, 66, 69.2 bhavabhaktastu puṇyātmā dharmaniṣṭhaḥ samañjasaḥ //
LiPur, 1, 71, 154.3 namaste rudrabhaktāya rudrajāpyaratāya ca //
LiPur, 1, 71, 155.1 rudrabhaktārtināśāya raudrakarmaratāya te /
LiPur, 1, 71, 160.2 namaḥ śivāya saumyāya rudrabhaktāya te namaḥ //
LiPur, 1, 77, 3.2 yasya bhakto'pi loke'smin putradāragṛhādibhiḥ /
LiPur, 1, 77, 4.1 tathāpi bhaktāḥ parameśvarasya kṛtveṣṭaloṣṭairapi rudralokam /
LiPur, 1, 77, 6.1 tasmātsarvaprayatnena bhaktyā bhaktaiḥ śivālayam /
LiPur, 1, 78, 25.1 ye bhaktā devadevasya śivasya parameṣṭhinaḥ /
LiPur, 1, 81, 5.2 aviyogakaraṃ puṇyaṃ bhaktānāṃ bhayanāśanam //
LiPur, 1, 82, 23.2 bhaktānāmārtihā bhavyā bhavabhāvavināśanī //
LiPur, 1, 82, 24.1 bhuktimuktipradā divyā bhaktānāmaprayatnataḥ /
LiPur, 1, 83, 44.2 brāhmaṇān bhojayitvā ca śivabhaktān sadā śucīn //
LiPur, 1, 85, 182.2 evamācāravān bhakto nityaṃ japaparāyaṇaḥ //
LiPur, 1, 86, 147.1 yaḥ sattvaniṣṭho madbhakto madarcanaparāyaṇaḥ /
LiPur, 1, 92, 42.2 manmanā mama bhaktaś ca mayi nityārpitakriyaḥ //
LiPur, 1, 92, 58.1 saṃvarto bhavitā yaś ca so'pi bhakto mamaiva tu /
LiPur, 1, 92, 59.2 mama bhakto bhaviṣyaś ca vedasaṃsthāpravartakaḥ //
LiPur, 1, 92, 184.1 matpriyārthamidaṃ kāryaṃ madbhaktairvidhipūrvakam /
LiPur, 1, 92, 184.2 ye na kurvanti te bhaktā na bhavanti na saṃśayaḥ //
LiPur, 1, 93, 24.1 bhagavandevadeveśa bhaktārtihara śaṅkara /
LiPur, 1, 96, 123.2 prakāśitavyaṃ bhakteṣu cireṣūdyamiteṣu ca //
LiPur, 1, 96, 127.1 atastatra paṭhedvidvāñchivabhakto dṛḍhavrataḥ /
LiPur, 1, 98, 39.2 ugraḥ paśupatis tārkṣyaḥ priyabhaktaḥ priyaṃvadaḥ //
LiPur, 1, 98, 147.2 akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ //
LiPur, 1, 98, 181.1 nānyamicchāmi bhaktānāmārtayo nāsti yatprabho /
LiPur, 1, 98, 183.1 mayi bhaktaś ca vandyaś ca pūjyaścaiva surāsuraiḥ /
LiPur, 1, 105, 20.1 tvaṃ bhaktān sarvayatnena rakṣa bālagaṇeśvara /
LiPur, 1, 107, 36.1 madbhakto bhava viprarṣe māmevārcaya sarvadā /
LiPur, 2, 1, 4.2 tatkiṃ brūhi mahāprājña bhaktānāmiha suvrata //
LiPur, 2, 1, 44.1 jñānayogeśvaraiḥ siddhairviṣṇubhaktaiḥ samāhitaiḥ /
LiPur, 2, 1, 53.2 ananyadevatābhaktāḥ sādhyā devā bhavantvime //
LiPur, 2, 1, 62.2 ete ca viprā niyatā mama bhaktā yaśasvinaḥ //
LiPur, 2, 2, 5.2 kartavyaṃ viṣṇubhaktairhi puruṣairaniśaṃ nṛpa //
LiPur, 2, 3, 30.1 brāhmaṇo viṣṇubhaktaśca sarvadvandvavivarjitaḥ /
LiPur, 2, 4, 4.3 yatrāste viṣṇubhaktastu tatra nārāyaṇaḥ sthitaḥ //
LiPur, 2, 4, 8.1 viṣṇubhaktam athāyāntaṃ yo dṛṣṭvā saṃmukhasthitaḥ /
LiPur, 2, 4, 9.1 sa vai bhakta iti jñeyaḥ sa jayī syājjagattraye /
LiPur, 2, 4, 12.2 viṣṇubhaktaḥ sa vijñeyaḥ karmaṇā manasā girā //
LiPur, 2, 4, 14.1 viṣṇubhaktasya ca sadā yathānyāyaṃ hi kathyate /
LiPur, 2, 4, 16.1 mahābhāgavate tacca dṛṣṭvāsau bhaktavatsalaḥ /
LiPur, 2, 4, 17.2 śrūyatāṃ hi purāvṛttaṃ viṣṇubhaktasya vaibhavam //
LiPur, 2, 4, 18.1 dṛṣṭvā yamo 'pi vai bhaktaṃ vaiṣṇavaṃ dagdhakilbiṣam /
LiPur, 2, 4, 20.1 anyabhaktasahasrebhyo viṣṇubhakto viśiṣyate /
LiPur, 2, 4, 20.1 anyabhaktasahasrebhyo viṣṇubhakto viśiṣyate /
LiPur, 2, 4, 20.2 viṣṇubhaktasahasrebhyo rudrabhakto viśiṣyate /
LiPur, 2, 4, 20.2 viṣṇubhaktasahasrebhyo rudrabhakto viśiṣyate /
LiPur, 2, 4, 20.3 rudrabhaktātparataro nāsti loke na saṃśayaḥ //
LiPur, 2, 4, 21.1 tasmāttu vaiṣṇavaṃ cāpi rudrabhaktamathāpi vā /
LiPur, 2, 5, 13.2 viṣṇubhaktānmahābhāgān sarvapāpavivarjitān //
LiPur, 2, 5, 38.1 tatsarvaṃ te pradāsyāmi bhakto'si mama suvrata /
LiPur, 2, 5, 46.2 nārāyaṇaparo nityaṃ viṣṇubhaktānakalmaṣān //
LiPur, 2, 5, 143.1 aṃbarīṣaśca madbhaktastathaitau munisattamau /
LiPur, 2, 5, 156.2 māyāṃ viṣṇorvinindyaiva rudrabhaktau babhūvatuḥ //
LiPur, 2, 6, 18.1 rudrabhaktā mahātmāno bhasmoddhūlitavigrahāḥ /
LiPur, 2, 6, 30.1 rudrabhaktāśca pūjyante yairnityaṃ tānvivarjayet /
LiPur, 2, 6, 87.1 mūḍhā hyabhāgyā madbhaktā api teṣāṃ dhanaṃ tava /
LiPur, 2, 6, 88.2 madbhaktā naiva te bhaktā iva vartanti durmadāḥ //
LiPur, 2, 6, 88.2 madbhaktā naiva te bhaktā iva vartanti durmadāḥ //
LiPur, 2, 6, 91.1 viṣṇubhaktairna saṃdehaḥ sarvayatnena sarvadā /
LiPur, 2, 9, 11.1 rudrabhaktasya śāntasya tava kalyāṇacetasaḥ /
LiPur, 2, 9, 19.1 āśu bhaktā bhavantyevaṃ parameśvarasevayā /
LiPur, 2, 10, 1.3 bhavabhakta mahāprājña bhagavannandikeśvara //
LiPur, 2, 11, 36.1 śivabhakto na yo rājā bhakto 'nyeṣu sureṣu yaḥ /
LiPur, 2, 11, 36.1 śivabhakto na yo rājā bhakto 'nyeṣu sureṣu yaḥ /
LiPur, 2, 13, 13.2 sūryātmakasya rudrasya bhaktānāṃ bhaktidāyinaḥ //
LiPur, 2, 20, 8.2 śivena devadevena bhaktānāṃ hitakāmyayā //
LiPur, 2, 20, 21.2 gurumanveṣayedbhaktaḥ subhagaṃ priyadarśanam //
LiPur, 2, 21, 37.1 śiṣyaṃ ca vāsayedbhaktaṃ dakṣiṇe maṇḍalasya tu /
LiPur, 2, 21, 75.2 secayecca tataḥ śiṣyaṃ śivabhaktaṃ ca dhārmikam //
LiPur, 2, 26, 1.3 brāhmaṇaḥ śivabhaktaśca śivadhyānaparāyaṇaḥ //
LiPur, 2, 32, 6.2 śivabhakte pradātavyā dakṣiṇā pūrvacoditā //
LiPur, 2, 36, 9.2 tatastu homayecchaṃbhuṃ bhakto yogī viśeṣataḥ //
LiPur, 2, 39, 6.2 sa cāśvaḥ śivabhaktāya dātavyo vidhinaiva tu //
LiPur, 2, 46, 7.1 bhavānsarvārthatattvajño rudrabhaktaśca suvrata /
LiPur, 2, 55, 22.1 gurudaivatabhaktāya anyathā naiva dāpayet /
LiPur, 2, 55, 23.2 sarvasaṃgavinirmukto madbhakto matparāyaṇaḥ //
LiPur, 2, 55, 24.2 gurubhaktaśca puṇyātmā yogyo yogarataḥ sadā //
Matsyapurāṇa
MPur, 15, 5.1 mahātmāno mahābhāgā bhaktānāmabhayapradāḥ /
MPur, 15, 42.2 bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ //
MPur, 16, 9.2 śivabhaktaḥ pitṛparaḥ sūryabhakto'tha vaiṣṇavaḥ //
MPur, 16, 9.2 śivabhaktaḥ pitṛparaḥ sūryabhakto'tha vaiṣṇavaḥ //
MPur, 47, 167.2 madbhakta iti brahmaṇya tatsarvaṃ kṣantumarhasi //
MPur, 47, 187.1 evamuktābravīd enaṃ bhaja bhaktānmahāvrata /
MPur, 47, 210.1 svāśrayān bhajamānāṃśca bhaktāṃstvaṃ bhaja bhārgava /
MPur, 47, 210.3 bhaktānarhasi vai jñātuṃ tapodīrgheṇa cakṣuṣā //
MPur, 54, 4.4 saṃyuktastava viṣṇorvā pumānbhaktaḥ kathaṃ bhavet //
MPur, 54, 25.1 yathā na viṣṇubhaktānāṃ vṛjinaṃ jāyate kvacit /
MPur, 55, 30.1 bhaktāya dāntāya ca guhyametadākhyeyam ānandakaraṃ śivasya /
MPur, 56, 5.2 gobhūhiraṇyavāsobhiḥ śivabhaktānupoṣitaḥ //
MPur, 66, 4.1 yo yadbhaktaḥ pumānkuryādetadvratamanuttamam /
MPur, 72, 42.2 viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet //
MPur, 76, 10.1 yathā na viphalāḥ kāmāstvadbhaktānāṃ sadā rave /
MPur, 96, 16.1 yathā phalānyanantāni śivabhakteṣu sarvadā /
MPur, 116, 23.1 yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa /
MPur, 134, 13.2 muktvaikaṃ varadaṃ sthāṇuṃ bhaktābhayakaraṃ haram //
MPur, 140, 49.2 uvāca nandinaṃ bhaktaḥ sa mayo 'dya vinaṅkṣyati //
MPur, 140, 52.1 śrutvā tannandivacanaṃ dṛḍhabhakto maheśvare /
MPur, 154, 259.3 namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya //
MPur, 154, 264.2 namo'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre //
MPur, 154, 269.2 tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ //
MPur, 158, 19.1 bhagavati sthirabhaktajanāśraye pratigato bhavatīcaraṇāśrayam /
MPur, 161, 10.1 prīto'smi tava bhaktasya tapasānena suvrata /
MPur, 171, 69.2 prāpnoti vividhaṃ puṇyaṃ viṣṇubhakto dhanāni ca //
MPur, 172, 37.2 devādhidevaṃ varadaṃ bhaktānāṃ bhaktivatsalam //
Nāradasmṛti
NāSmṛ, 2, 20, 43.1 yadbhaktaḥ so 'bhiyuktaḥ syāt taddaivatyaṃ tu pāyayet /
Viṣṇupurāṇa
ViPur, 1, 9, 56.2 prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram //
ViPur, 1, 16, 14.1 dharmātmani mahābhāge viṣṇubhakte vimatsare /
ViPur, 1, 20, 35.2 prahlādo bhagavadbhakto yaṃ tvaṃ mām anupṛcchasi //
ViPur, 2, 6, 11.2 taptalohe patantyete yaśca bhaktaṃ parityajet //
ViPur, 3, 7, 19.2 kathaya mama vibho samastadhāturbhavati hareḥ khalu yādṛśo 'sya bhaktaḥ //
ViPur, 3, 7, 20.3 na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 7, 21.2 manasi kṛtajanārdanaṃ manuṣyaṃ satatamavaihi hareratīva bhaktam //
ViPur, 3, 7, 22.2 bhavati ca bhagavatyananyacetāḥ puruṣavaraṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 14, 11.2 pṛcchate pitṛbhaktāya śraddhayāvanatāya ca //
ViPur, 5, 30, 6.2 namaste puṇḍarīkākṣa bhaktānāmabhayaṃkara /
Viṣṇusmṛti
ViSmṛ, 1, 57.1 dhruvākṣara susūkṣmeśa bhaktavatsala pāvana /
ViSmṛ, 97, 21.2 madbhakta etadvijñāya madbhāvāyopapadyate //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 10.1 tadā tadaham īśasya bhaktānāṃ śam abhīpsataḥ /
BhāgPur, 1, 7, 22.2 kṛṣṇa kṛṣṇa mahābāho bhaktānām abhayaṃkara /
BhāgPur, 1, 8, 11.2 upadhārya vacastasyā bhagavān bhaktavatsalaḥ /
BhāgPur, 1, 9, 22.1 tathāpyekāntabhakteṣu paśya bhūpānukampitam /
BhāgPur, 1, 11, 11.1 iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ /
BhāgPur, 1, 14, 34.1 bhagavān api govindo brahmaṇyo bhaktavatsalaḥ /
BhāgPur, 1, 18, 48.2 nāsya tat pratikurvanti tadbhaktāḥ prabhavo 'pi hi //
BhāgPur, 3, 14, 4.1 śraddadhānāya bhaktāya brūhi tajjanmavistaram /
BhāgPur, 3, 20, 25.2 anugrahāya bhaktānām anurūpātmadarśanam //
BhāgPur, 3, 24, 30.2 cikīrṣur bhagavān jñānaṃ bhaktānāṃ mānavardhanaḥ //
BhāgPur, 3, 27, 28.1 madbhaktaḥ pratibuddhārtho matprasādena bhūyasā /
BhāgPur, 3, 32, 40.2 nābhaktāya ca me jātu na madbhaktadviṣām api //
BhāgPur, 3, 32, 41.1 śraddadhānāya bhaktāya vinītāyānasūyave /
BhāgPur, 4, 12, 42.2 vanaṃ madādeśakaro 'jitaṃ prabhuṃ jigāya tadbhaktaguṇaiḥ parājitam //
BhāgPur, 4, 13, 24.2 śraddadhānāya bhaktāya tvaṃ parāvaravittamaḥ //
BhāgPur, 4, 17, 7.1 bhaktāya me 'nuraktāya tava cādhokṣajasya ca /
BhāgPur, 10, 2, 16.1 bhagavānapi viśvātmā bhaktānāmabhayaṅkaraḥ /
BhāgPur, 11, 2, 47.2 na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ //
BhāgPur, 11, 2, 47.2 na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ //
BhāgPur, 11, 5, 40.3 prāyo bhaktā bhagavati vāsudeve 'malāśayāḥ //
BhāgPur, 11, 6, 45.2 kathaṃ tvāṃ priyam ātmānaṃ vayaṃ bhaktās tyajema hi //
BhāgPur, 11, 14, 18.1 bādhyamāno 'pi madbhakto viṣayair ajitendriyaḥ /
BhāgPur, 11, 17, 36.2 madbhaktas tīvratapasā dagdhakarmāśayo 'malaḥ //
BhāgPur, 11, 18, 28.1 jñānaniṣṭho virakto vā madbhakto vānapekṣakaḥ /
BhāgPur, 11, 18, 39.1 tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ /
BhāgPur, 11, 18, 48.2 yathā svadharmasaṃyukto bhakto māṃ samiyāt param //
BhāgPur, 11, 19, 21.2 madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ //
BhāgPur, 11, 20, 33.1 sarvaṃ madbhaktiyogena madbhakto labhate 'ñjasā /
BhāgPur, 11, 20, 34.1 na kiṃcit sādhavo dhīrā bhaktā hy ekāntino mama /
BhāgPur, 11, 20, 36.1 na mayy ekāntabhaktānāṃ guṇadoṣodbhavā guṇāḥ /
Bhāratamañjarī
BhāMañj, 1, 298.2 na bhaktatyāgino vidyā tava darpātphaliṣyati //
BhāMañj, 5, 358.1 sadābhaktaparityāgaḥ svajaneṣu nṛśaṃsatā /
BhāMañj, 6, 72.1 anekajanmasākṣī tvaṃ bhaktaḥ sahacaro 'pi me /
BhāMañj, 6, 106.1 ananyadevatābhaktāḥ śraddhāvanto visaṃśayāḥ /
BhāMañj, 6, 143.1 athārjuno 'vadatkṛṣṇaṃ ye bhaktāstvāmupāsate /
BhāMañj, 6, 144.2 madbhaktāḥ śraddhayopetāḥ sarvathā yogino 'dhikāḥ //
BhāMañj, 6, 146.1 madbhaktāstvacirādeva prāpnuvanti paraṃ padam /
BhāMañj, 6, 150.1 udāsīnaḥ śucirdakṣaḥ kṣamī bhaktaḥ priyo mama /
BhāMañj, 6, 160.1 madbhaktāḥ śāntamanaso jīvanmuktidaśāṃ śritāḥ /
BhāMañj, 6, 176.2 madbhakto matstutiparaḥ paraṃ padamavāpsyasi //
BhāMañj, 6, 177.1 idaṃ bhaktāya te jñānamupadiṣṭaṃ mayā svayam /
BhāMañj, 17, 24.1 tatastamūce nṛpatirbhaktatyāgaṃ kathaṃ sahe /
BhāMañj, 17, 24.2 bhaktavidveṣiṇaḥ svarge nṛśaṃsasya kuto gatiḥ //
BhāMañj, 17, 26.2 sarvapāpātmakaṃ santo bhaktatyāgaṃ pracakṣate //
Garuḍapurāṇa
GarPur, 1, 1, 3.2 viṣṇubhaktaṃ mahātmānaṃ naimiṣāraṇyam āgatam //
GarPur, 1, 15, 85.2 bhaktapriyas tatā bhartā bhaktimān bhaktivardhanaḥ //
GarPur, 1, 15, 86.1 bhaktastuto bhaktaparaḥ kīrtidaḥ kīrtivardhanaḥ /
GarPur, 1, 15, 86.1 bhaktastuto bhaktaparaḥ kīrtidaḥ kīrtivardhanaḥ /
GarPur, 1, 15, 86.2 kīrtirdeptiḥ kṣamā kāntir bhaktaścaiva dayā parā //
GarPur, 1, 31, 32.2 etadyaśca paṭhedvidvānviṣṇubhaktaḥ pumānhara /
GarPur, 1, 33, 14.1 bhaktānugrahadātre ca bhaktagoptre namonamaḥ /
GarPur, 1, 33, 14.1 bhaktānugrahadātre ca bhaktagoptre namonamaḥ /
GarPur, 1, 110, 10.1 kule niyojayedbhaktaṃ putraṃ vidyāsu yojayet /
GarPur, 1, 116, 2.1 ekabhaktena naktena upavāsaphalādinā /
GarPur, 1, 121, 5.2 snātvā yaccaturo māsānekabhaktena pūjayet /
GarPur, 1, 143, 5.1 rāmo bhaktaḥ piturmāturviśvāmitrādavāptavān /
GarPur, 1, 143, 14.2 nandigrāme sthito bhakto hyayodhyāṃ nāviśadvratī //
Hitopadeśa
Hitop, 2, 76.2 kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā /
Hitop, 2, 76.3 bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi //
Hitop, 3, 20.8 bhakto guṇī śucir dakṣaḥ pragalbho 'vyasanī kṣamī /
Hitop, 3, 149.4 bhartṛbhaktāḥ kṛtajñāś ca te narāḥ svargagāminaḥ //
Kathāsaritsāgara
KSS, 2, 4, 128.1 vibhīṣaṇāntikaṃ gaccha madbhaktaḥ sa hi te dhanam /
KSS, 3, 1, 37.1 tad etāṃ vīkṣya duḥkhaṃ me jātaṃ bhakto hi me bhavān /
KSS, 3, 3, 12.2 sa hi nirvyājabhaktānāṃ naivāpadam upekṣate //
KSS, 3, 6, 26.1 yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
KSS, 6, 1, 12.2 abhūt tārāvarasphītajinabhaktākhilaprajaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 137.1 niviṣṭo viṣṭare bhaktaḥ saṃsthāpya jānunī kṣitau /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 83.2 nāsau tat phalam āpnoti tadbhaktair yad avāpyate //
KAM, 1, 190.1 kalau keśavabhaktānāṃ na bhayaṃ vidyate kvacit /
KAM, 1, 191.2 bhaktebhyaś ca pradātavyaṃ dhārmikebhyaḥ punaḥ punaḥ //
KAM, 1, 221.1 jīvitaṃ viṣṇubhaktasya varaṃ pañcadināny api /
Mukundamālā
MukMā, 1, 28.1 bhaktadveṣibhujaṃgagāruḍamaṇis trailokyarakṣāmaṇirgopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ /
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 5.1 bhaktiśca śivabhakteṣu śraddhā tacchāsake vidhau /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 10.2 ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.1 dṛḍhabhakto 'si viprarṣe mayā jijñāsitas tv asi /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 16.1 yā gatiḥ śivabhaktānāṃ śāṭhyenāpi mahātmanām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 2.0 varaiḥpuṣṇāti dhyāyinaḥ iti vapuḥśabdasyānvarthatā bhaktānugrahaṇāya tattadākāragrahaṇasyāgameṣūpadiṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 6.0 bhaktānugrahaṇārthaṃ cākāragrahaṇamanyathā nirākāre dhyānapūjādyayogāt //
Narmamālā
KṣNarm, 1, 13.2 kariṣyasi surānsarvānbhaktapānīyakāṅkṣiṇaḥ //
Rasamañjarī
RMañj, 1, 11.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
RMañj, 1, 13.1 śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ /
RMañj, 6, 234.2 anugrahāya bhaktānāṃ śivena karuṇātmanā //
Rasaprakāśasudhākara
RPSudh, 2, 56.2 śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //
Rasaratnasamuccaya
RRS, 1, 1.2 bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ //
RRS, 6, 4.1 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ /
RRS, 6, 5.1 gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
RRS, 6, 7.2 kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi //
Rasaratnākara
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
RRĀ, V.kh., 1, 13.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
RRĀ, V.kh., 1, 15.1 gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
RRĀ, V.kh., 1, 18.1 kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi /
Rasārṇava
RArṇ, 1, 7.3 sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //
Ratnadīpikā
Ratnadīpikā, 1, 1.1 bhaktebhyo bhuvanādhipatyavaradaṃ devair mahendrādibhiḥ siddhaiścāraṇaguhyakair munigaṇaiḥ proddiṣṭapādāmbujam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 18.0 tathā devatābhaktaḥ //
Skandapurāṇa
SkPur, 3, 3.2 kathanīyaṃ mahābrahmandevabhaktāya vā bhavet /
SkPur, 3, 3.3 kumārabhaktāya tathā śraddadhānāya caiva hi //
SkPur, 9, 2.2 namaḥ śivāya somāya bhaktānāṃ bhayahāriṇe /
SkPur, 9, 10.2 śivaḥ saumyaśca deveśa bhava no bhaktavatsala //
SkPur, 9, 22.2 madbhaktāstapasā yuktā ihaiva ca nivatsyatha //
SkPur, 20, 13.2 varadāya ca bhaktānāṃ namaḥ sarvagatāya ca //
SkPur, 21, 54.1 anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam /
SkPur, 23, 6.1 tāṃs tathāvādinaḥ sarvānnamato bhaktavatsalaḥ /
SkPur, 23, 50.2 rudrabhaktāya devāya namo 'ntarjalaśāyine //
Tantrāloka
TĀ, 1, 124.1 ye 'pyanyadevatābhaktā ityato gururādiśat /
TĀ, 1, 131.2 viduste hyanavacchinnaṃ tadbhaktā api yānti mām //
TĀ, 8, 156.1 dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam /
TĀ, 8, 194.2 tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ //
TĀ, 8, 334.2 gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ //
Ānandakanda
ĀK, 1, 2, 4.1 devībhaktaḥ sadā śānto rasamaṇḍapakovidaḥ /
ĀK, 1, 2, 7.2 gurubhaktaḥ sadācāro lobhamāyāvivarjitaḥ //
ĀK, 1, 2, 41.2 yatavāg gurubhaktaśca satyavādī dṛḍhavrataḥ //
ĀK, 1, 3, 92.1 śiṣyāya gurubhaktāya śaktiyuktāya dhīmate /
ĀK, 1, 15, 330.1 tāśca prītāḥ svabhaktebhyo bhaktebhyaḥ pradaduśca te /
ĀK, 1, 15, 330.1 tāśca prītāḥ svabhaktebhyo bhaktebhyaḥ pradaduśca te /
ĀK, 1, 21, 62.2 āliṅgitaṃ bhaktalokacintitārthasuradrumam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 22.2 nārāyaṇa namas te 'stu namas te bhaktavatsala //
GokPurS, 12, 104.2 bhaktānām iṣṭado nityaṃ pātu vo gaṇanāyakaḥ //
Haribhaktivilāsa
HBhVil, 1, 3.2 jātaṃ bhaktivilāsākhyaṃ tadbhaktāḥ śīlayantv imam //
HBhVil, 1, 28.1 kṛpayā kṛṣṇadevasya tadbhaktajanasaṅgataḥ /
HBhVil, 1, 61.1 kāmakrodhaparityāgī bhaktaś ca gurupādayoḥ /
HBhVil, 1, 140.3 bhaktānāṃ japatāṃ tāta svargamokṣaphalapradaḥ //
HBhVil, 2, 248.3 saṃsārabhayabhītasya viṣṇubhaktasya tattvataḥ //
HBhVil, 4, 12.1 jāyate mama bhaktaś ca sarvadharmasamanvitaḥ /
HBhVil, 4, 15.4 tāvadvarṣasahasrāṇi madbhakto jāyate tathā //
HBhVil, 4, 17.2 madbhaktaś caiva jāyate sarvaśāstraviśāradaḥ //
HBhVil, 4, 177.4 madbhakto dhārayen nityam ūrdhvapuṇḍraṃ bhayāpaham //
HBhVil, 4, 254.2 yo viṣṇubhakto viprendra śaṅkhacakrādicihnitaḥ /
HBhVil, 4, 314.2 bhaktebhyaś ca samastebhyas tena mālā nigadyase //
HBhVil, 5, 392.2 bhayaṃ naiva kariṣyanti madbhaktā ye narā bhuvi //
HBhVil, 5, 393.2 vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te //
HBhVil, 5, 403.1 tasmād bhaktyā ca madbhaktaiḥ prītyarthe mama putraka /
HBhVil, 5, 407.2 viprāya viṣṇubhaktāya teneṣṭaṃ bahubhiḥ makhaiḥ //
Janmamaraṇavicāra
JanMVic, 1, 160.3 mantrajño bhagavadbhaktaḥ śraddadhānaḥ sadāstikaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 11.2 yadi jānāsi bhaktiṃ me snehād vā bhaktavatsala //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 17.2 yāvannotthāpyate hyeṣa dānavo bhaktavatsala //
SkPur (Rkh), Revākhaṇḍa, 45, 30.1 bhaktānupekṣamāṇasya tavākīrtir bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 72, 61.1 devadvijagurorbhaktās tīrthasevāparāyaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 14.1 yaḥ punaḥ snāpayed bhaktyā ekabhakto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 175.2 itihāsapurāṇajñaṃ viṣṇubhaktaṃ jitendriyam //
SkPur (Rkh), Revākhaṇḍa, 108, 18.2 evamastviti sā coktvā bhavānī bhaktavatsalā //
SkPur (Rkh), Revākhaṇḍa, 122, 9.1 gatirdhyānaṃ vinā bhaktair brāhmaṇaiḥ prāpyate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 153, 4.2 naśyanti devabhaktasya ṣaṇmāsānnātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 65.1 brāhmaṇān bhojayed bhaktyā śivabhaktāṃśca yoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 17.1 tathaiva dvādaśādityā bhaktānāṃ bhāvasādhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 12.2 sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam //
SkPur (Rkh), Revākhaṇḍa, 231, 2.1 vibhakto bhaktalokānāmānandaprathanaḥ śubhaḥ /
Sātvatatantra
SātT, 2, 29.1 trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ /
SātT, 2, 31.1 bhaktān ahaṃ samanuvarta iti svavācaṃ sākṣāt prakartum iva bhūvivare praviṣṭaḥ /
SātT, 3, 19.1 brahmaṇyaś ca śaraṇyaś ca bhaktavātsalyam eva ca /
SātT, 3, 43.2 vadanti śāśvataṃ satyaṃ svabhaktagaṇasevitam //
SātT, 4, 6.2 babhāṣa etad bhagavān bhaktān nirdeṣṭum arhasi //
SātT, 4, 7.2 śṛṇuṣva śiva bhadraṃ te bhaktān vakṣyāmi sātvatān //
SātT, 4, 8.2 bhaktān jānīhi me deva sarvalokapraṇāmakān //
SātT, 4, 38.2 labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ //
SātT, 4, 45.3 niṣedhanīyaṃ tat tāsāṃ bhaktānāṃ puruṣottame //
SātT, 4, 65.2 bhaktānāṃ lakṣaṇaṃ sākṣād brūhi me surattama /
SātT, 4, 66.2 bhaktānāṃ lakṣaṇaṃ sākṣād durvijñeyaṃ nṛbhir mune /
SātT, 4, 67.2 vakṣye tat te muniśreṣṭha viṣṇubhakto yato bhavān //
SātT, 4, 71.2 sadā saṃtuṣṭamanaso bhaktā bhāgavatā matāḥ //
SātT, 4, 73.2 hariprītiparā ete bhaktā lokapraṇāmakāḥ //
SātT, 4, 74.1 bhaktānāṃ lakṣaṇaṃ hy etat sāmānyena nirūpitam /
SātT, 4, 80.2 sa prākṛto bhāgavato bhaktaḥ kāmavivarjitaḥ //
SātT, 4, 84.1 yady anyalakṣaṇaṃ cānyabhakte lakṣyeta sajjanaiḥ /
SātT, 4, 85.1 yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama /
SātT, 4, 88.2 bhakteṣu prītikaraṇaṃ janānāṃ muktikāraṇam //
SātT, 5, 42.1 prāyo bhaktā bhaviṣyanti tasmāc chreṣṭhayugaḥ kaliḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 64.2 bhaktasatyavratatrātā yogatrayapradarśakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 66.2 pravadastutapādābjo bhaktasaṃsāratāpahā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 73.2 balipriyakaro bhaktasvargadogdhā gadādharaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 118.1 bhaktabhramarasaṃghātapītapādāmbujāsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 119.2 svabhaktahṛdayākāśalasatpaṅkajavistaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 120.2 devakīnandano lokanandikṛd bhaktabhītibhit //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 122.1 sarvavrajajanānandī bhaktavallabhavavallabhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 187.2 svabhaktoddhavamukhyaikajñānado jñānavigrahaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 190.1 bhaktapriyo bhaktahito bhaktabhramarapaṅkajaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 190.1 bhaktapriyo bhaktahito bhaktabhramarapaṅkajaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 190.1 bhaktapriyo bhaktahito bhaktabhramarapaṅkajaḥ /
SātT, 7, 6.1 nāmaiva kāmo bhaktānāṃ mokṣo 'pi nāma kevalam /
SātT, 7, 47.2 vinā bhaktāparādhena tatprasādavivarjitaḥ //
SātT, 7, 49.1 viṣṇubhaktāparādhānāṃ naivāsty anyā pratikriyā /
SātT, 7, 49.3 bhaktāparādhān me brūhi yathā teṣāṃ pratikriyā /
SātT, 7, 50.2 viṣṇubhaktasya sarvasvaharaṇaṃ dvijasattama /
SātT, 7, 50.3 bhartsanaṃ cottame bhakte svapne cāpi prahāraṇam //
SātT, 7, 51.1 ete 'parādhā bhaktānāṃ śṛṇv eṣāṃ pratikriyā /
SātT, 8, 5.2 gṛhāśramī viṣṇubhaktaḥ kuryāt kṛṣṇaṃ dhiyā smaran //
SātT, 8, 28.1 bhaktasaṅgaṃ vinā bhaktir naiva jāyeta kasyacit /
SātT, 8, 30.1 viṣṇubhaktaprasaṅgasya nimeṣeṇāpi nārada /
SātT, 8, 37.1 phalaṃ vinā viṣṇubhaktā muktiṃ yānti dvijottama /
SātT, 9, 21.2 mañjīrair vilasatpiśaṅgavalayaṃ lakṣmyāṅkitaṃ śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam //
SātT, 9, 22.2 netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ //
SātT, 9, 23.1 jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ /
SātT, 9, 23.1 jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ /
SātT, 9, 41.1 viśeṣato viṣṇubhaktā hiṃsākarma tyajanti hi /
SātT, 9, 43.3 viṣṇubhaktā na vāñchanti matto 'pi kiyad eva hi /
SātT, 9, 51.1 viṣṇubhaktajanājīvyaṃ sarvasiddhipradāyakam /