Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 161, 12.1 bhaktaṃ mām asitāpāṅge na parityaktum arhasi /
MBh, 1, 161, 12.5 prasīda vaśago 'haṃ te bhaktaṃ māṃ bhaja bhāvini /
MBh, 5, 15, 7.1 bhaktaṃ māṃ bhaja kalyāṇi kim icchasi manasvini /
MBh, 7, 172, 71.1 bhaktaṃ ca māṃ bhajamānaṃ bhajasva mā rīriṣo mām ahitāhitena /
MBh, 12, 328, 32.3 bhaktaṃ prati viśeṣaste eṣa pārthānukīrtitaḥ //
Rāmāyaṇa
Rām, Yu, 100, 9.2 anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam //
Rām, Utt, 71, 14.2 bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 334.2 bhagavatyaḥ sadā bhaktam upatiṣṭhata mām iti //
Kūrmapurāṇa
KūPur, 1, 19, 23.2 lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam /
KūPur, 1, 24, 84.2 icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara //
KūPur, 2, 34, 57.1 āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ /
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 35, 25.2 baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt //
Liṅgapurāṇa
LiPur, 2, 4, 8.1 viṣṇubhaktam athāyāntaṃ yo dṛṣṭvā saṃmukhasthitaḥ /
LiPur, 2, 4, 18.1 dṛṣṭvā yamo 'pi vai bhaktaṃ vaiṣṇavaṃ dagdhakilbiṣam /
LiPur, 2, 4, 21.1 tasmāttu vaiṣṇavaṃ cāpi rudrabhaktamathāpi vā /
LiPur, 2, 21, 37.1 śiṣyaṃ ca vāsayedbhaktaṃ dakṣiṇe maṇḍalasya tu /
LiPur, 2, 21, 75.2 secayecca tataḥ śiṣyaṃ śivabhaktaṃ ca dhārmikam //
Viṣṇupurāṇa
ViPur, 2, 6, 11.2 taptalohe patantyete yaśca bhaktaṃ parityajet //
ViPur, 3, 7, 20.3 na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 7, 21.2 manasi kṛtajanārdanaṃ manuṣyaṃ satatamavaihi hareratīva bhaktam //
ViPur, 3, 7, 22.2 bhavati ca bhagavatyananyacetāḥ puruṣavaraṃ tamavaihi viṣṇubhaktam //
Garuḍapurāṇa
GarPur, 1, 1, 3.2 viṣṇubhaktaṃ mahātmānaṃ naimiṣāraṇyam āgatam //
GarPur, 1, 110, 10.1 kule niyojayedbhaktaṃ putraṃ vidyāsu yojayet /
Hitopadeśa
Hitop, 2, 76.3 bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi //
Skandapurāṇa
SkPur, 21, 54.1 anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 175.2 itihāsapurāṇajñaṃ viṣṇubhaktaṃ jitendriyam //
SkPur (Rkh), Revākhaṇḍa, 221, 12.2 sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam //
Sātvatatantra
SātT, 2, 29.1 trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ /