Occurrences

Kauśikasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 4, 4, 9.0 tvayā pūrṇam iti kośena śamīcūrṇāni bhakte //
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
KauśS, 6, 1, 23.0 ye 'māvāsyāṃ iti saṃnahya sīsacūrṇāni bhakte 'laṃkāre //
Mahābhārata
MBh, 12, 159, 11.1 tathaiva saptame bhakte bhaktāni ṣaḍ anaśnatā /
Manusmṛti
ManuS, 11, 16.1 tatheva saptame bhakte bhaktāni ṣaḍ anaśnatā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 142.1 sa pītaḥ sarpiṣā yukto bhakte vā snigdhabhojinā /
Divyāvadāna
Divyāv, 7, 180.0 tatra bhakte pūjāyāṃ ca mahān kolāhalo jātaḥ //
Suśrutasaṃhitā
Su, Utt., 45, 9.2 tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca davanaṃ pūtiniṣṭhīvanaṃ ca dveṣo bhakte 'vipāko viratirapi rate raktapittopasargāḥ //
Śukasaptati
Śusa, 22, 3.6 tato mūladevena dhūrtena tasminbhakte uṣṭrikā kṛtā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 158, 7.2 dadhi bhakte na devasya yaḥ kuryālliṅgapūraṇam //