Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 9, 28.0 atra sthitastvayaṃ bhagavadbhaktimupalapsyate //