Occurrences

Tantrāloka

Tantrāloka
TĀ, 3, 291.2 athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ //
TĀ, 4, 55.2 kadācidbhaktiyogena karmaṇā vidyayāpi vā //
TĀ, 4, 70.2 yena kenāpyupāyena gurumārādhya bhaktitaḥ //
TĀ, 8, 35.2 te tu tatrāpi deveśaṃ bhaktyā cetparyupāsate //
TĀ, 8, 232.2 etāni bhaktiyogaprāṇatyāgādigamyāni //
TĀ, 16, 21.1 pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ /
TĀ, 16, 31.2 bhaktyāśnāti sa sampūrṇaḥ samayī syātsubhāvitaḥ //
TĀ, 16, 54.2 rājyaṃ lābho 'tha tatsthairyaṃ śive bhaktistadātmatā //
TĀ, 16, 199.1 śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam /
TĀ, 17, 73.1 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
TĀ, 17, 96.2 kṛtanirbījadīkṣastu devāgnigurubhaktibhāk //
TĀ, 21, 16.2 dhyānayogaikatadbhaktijñānatanmayabhāvataḥ //
TĀ, 21, 32.2 bhaktirūhācca vijñānādācāryādvāpyasevitāt //
TĀ, 26, 52.1 dhūpaiśca tarpaṇaṃ kāryaṃ śraddhābhaktibalocitaiḥ /