Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Mṛgendratantra
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 3, 2, 4.1 annaśubhe varṣapavitraṃ gobhagaṃ pṛthivyuparam varuṇavāyvitamam /
Aitareyabrāhmaṇa
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
Atharvaprāyaścittāni
AVPr, 3, 1, 11.0 bhagaḥ paṇyamānaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 15, 1.1 ahaṃ te bhagam ā dade 'dhi śīrṣṇa iva srajam /
AVP, 1, 15, 4.2 antaḥkośam iva jāmayo api nahyāmi te bhagam //
AVP, 1, 38, 2.2 yajño bhaga iva yāmeṣu deveṣu varuṇo yathā //
AVP, 1, 40, 2.2 sarasvāṃś ca bhagaś ca viśve devā vaśe mama //
AVP, 1, 50, 3.1 anumatiḥ sarasvatī bhago rājā ny ā nayāt /
AVP, 1, 51, 2.2 indraṃ huve vṛtrahaṇaṃ purandaraṃ bhagenādya bhagavantaḥ syāma //
AVP, 1, 55, 1.2 abhi mā cakranda bhaga ṛṣabho vāśitām iva //
AVP, 1, 55, 2.1 aśvaḥ kanikradad yathā pratyaṅ mā bhaga āgamat /
AVP, 1, 98, 2.2 dvārau bhagasyemā ūrū mṛgas tṛṣyann ivā cara //
AVP, 1, 100, 2.2 evā bhagasya no dhehi devebhya ivāmṛtaṃ pari //
AVP, 4, 9, 3.2 yathābhagaṃ havyadātiṃ juṣāṇā madantu devā ubhayāni havyā //
AVP, 4, 10, 1.1 bhagas tveto nayatu hastagṛhya bṛhaspatiḥ puraetā te astu /
AVP, 4, 31, 1.2 prātar bhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ prātaḥ somam uta rudraṃ huvema //
AVP, 4, 31, 2.1 prātarjitaṃ bhagam ugraṃ huvema vayaṃ putram aditer yo vidhartā /
AVP, 4, 31, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVP, 4, 31, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVP, 4, 31, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVP, 4, 31, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVP, 4, 31, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
AVP, 4, 31, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
AVP, 4, 31, 5.1 bhaga eva bhagavāṁ astu devās tena vayaṃ bhagavantaḥ syāma /
AVP, 4, 31, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
AVP, 4, 31, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
AVP, 4, 31, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ no ratham ivāśvā vājina ā vahantu //
AVP, 5, 29, 2.1 yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena /
AVP, 10, 6, 1.1 bhagasya rājñaḥ sumatiṃ gamema yaṃ havante bahudhā mānuṣāsaḥ /
AVP, 10, 6, 1.2 karma kṛṇvāno bhagam ā vṛṇīte sa no janeṣu subhagāṁ kṛṇotu //
AVP, 10, 6, 2.1 bhagaṃ purastāt pratibudhyamānāḥ paśyema devīm uṣasaṃ vibhātīm /
AVP, 10, 6, 2.2 pratīcī śubhrā draviṇena sākaṃ bhagaṃ vahanty aditir na aitu //
AVP, 10, 6, 3.1 bhago no adya svite dadhātu devānāṃ panthām abhi no nayeha /
AVP, 10, 6, 3.2 arvācī bhadrā sumatir na aitv adhā bhagena samitho no astu //
AVP, 10, 6, 4.1 bhagena vācam iṣitāṃ vadāni sarasvatīṃ madhumatīṃ suvarcāḥ /
AVP, 10, 6, 4.2 bhagena dattam upa medam āgan yathā varcasvān samitim āvadāni //
AVP, 10, 6, 5.1 bhago mā goṣv avatu bhago māvatu dhānye /
AVP, 10, 6, 5.1 bhago mā goṣv avatu bhago māvatu dhānye /
AVP, 10, 6, 5.2 akṣeṣu strīṣu mā bhago bhago māvatu varcasā //
AVP, 10, 6, 5.2 akṣeṣu strīṣu mā bhago bhago māvatu varcasā //
AVP, 10, 6, 6.1 bhago mā sāyam avatu bhago māvatu rātryā /
AVP, 10, 6, 6.1 bhago mā sāyam avatu bhago māvatu rātryā /
AVP, 10, 6, 6.2 bhago nipadyamāneṣu prātar mā bhaga āgamat //
AVP, 10, 6, 6.2 bhago nipadyamāneṣu prātar mā bhaga āgamat //
AVP, 10, 6, 7.1 bhago mā prātar avatu bhago madhyandinaṃ pari /
AVP, 10, 6, 7.1 bhago mā prātar avatu bhago madhyandinaṃ pari /
AVP, 10, 6, 7.2 aparāhṇe vayaṃ bhagaṃ vāsa iva pari dadhmahe //
AVP, 10, 6, 8.1 bhagaṃ devebhyas pari bhagaṃ manuṣyebhyaḥ /
AVP, 10, 6, 8.1 bhagaṃ devebhyas pari bhagaṃ manuṣyebhyaḥ /
AVP, 10, 6, 8.2 divas pṛthivyā aham antarikṣād bhagaṃ vṛṇe /
AVP, 10, 6, 9.1 bhagaṃ vṛṇānā vadhvaṃ vahanti vaniṃ prayanto bhagam id dhavante /
AVP, 10, 6, 9.1 bhagaṃ vṛṇānā vadhvaṃ vahanti vaniṃ prayanto bhagam id dhavante /
AVP, 10, 6, 9.2 bhagena dattam upa medam āgan viśvaṃ subhūtaṃ draviṇāni bhadrā //
AVP, 10, 6, 10.1 bhagena devāḥ sam aganmahi ya imā viśvā bhuvanābhivaste /
AVP, 10, 6, 11.1 vāto bhago varuṇo vāyur agniḥ kṣetrasya patnī suhavā no astu /
AVP, 12, 4, 4.1 bhaga śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ /
AVP, 12, 16, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 1.1 bhagam asyā varca ādiṣy adhi vṛkṣād iva srajam /
AVŚ, 1, 14, 4.2 antaḥkośam iva jāmayo 'pi nahyāmi te bhagam //
AVŚ, 1, 26, 2.1 sakhāsāv asmabhyam astu rātiḥ sakhendro bhagaḥ /
AVŚ, 2, 29, 1.1 pārthivasya rase devā bhagasya tanvo bale /
AVŚ, 2, 30, 2.2 saṃ vāṃ bhagāso agmata saṃ cittāni sam u vratā //
AVŚ, 2, 30, 5.2 aśvaḥ kanikradad yathā bhagenāhaṃ sahāgamam //
AVŚ, 2, 36, 1.1 ā no agne sumatiṃ saṃbhalo gamed imāṃ kumārīṃ saha no bhagena /
AVŚ, 2, 36, 2.1 somajuṣṭaṃ brahmajuṣṭam aryamnā saṃbhṛtaṃ bhagam /
AVŚ, 2, 36, 4.2 evā bhagasya juṣṭeyam astu nārī saṃpriyā patyāvirādhayantī //
AVŚ, 2, 36, 5.1 bhagasya nāvam ā roha pūrṇām anupadasvatīm /
AVŚ, 2, 36, 7.1 idaṃ hiraṇyaṃ gulgulv ayam aukṣo atho bhagaḥ /
AVŚ, 3, 12, 4.2 ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu //
AVŚ, 3, 16, 1.2 prātar bhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ prātaḥ somam uta rudraṃ havāmahe //
AVŚ, 3, 16, 2.1 prātarjitaṃ bhagam ugram havāmahe vayaṃ putram aditer yo vidhartā /
AVŚ, 3, 16, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVŚ, 3, 16, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVŚ, 3, 16, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVŚ, 3, 16, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVŚ, 3, 16, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
AVŚ, 3, 16, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
AVŚ, 3, 16, 5.1 bhaga eva bhagavāṁ astu devas tenā vayaṃ bhagavantaḥ syāma /
AVŚ, 3, 16, 5.2 taṃ tvā bhaga sarva ij johavīmi sa no bhaga puraetā bhaveha //
AVŚ, 3, 16, 5.2 taṃ tvā bhaga sarva ij johavīmi sa no bhaga puraetā bhaveha //
AVŚ, 3, 16, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ me ratham ivāśvā vājina ā vahantu //
AVŚ, 3, 20, 3.1 pra ṇo yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ /
AVŚ, 3, 22, 6.2 tasya bhagena varcasābhi ṣiñcāmi mām aham //
AVŚ, 4, 21, 5.1 gāvo bhago gāva indro ma icchād gāva somasya prathamasya bhakṣaḥ /
AVŚ, 4, 30, 6.1 ahaṃ somam āhanasaṃ bibharmy ahaṃ tvaṣṭāram uta pūṣaṇaṃ bhagam /
AVŚ, 5, 7, 4.1 sarasvatīm anumatiṃ bhagaṃ yanto havāmahe /
AVŚ, 5, 26, 9.1 bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 6, 4, 2.1 aṃśo bhago varuṇo mitro aryamāditiḥ pāntu marutaḥ /
AVŚ, 6, 21, 2.2 somo bhaga iva yāmeṣu deveṣu varuṇo yathā //
AVŚ, 6, 53, 1.2 anu svadhā cikitāṃ somo agnir vāyur naḥ pātu savitā bhagaś ca //
AVŚ, 6, 74, 1.2 sam vo 'yam brahmaṇaspatir bhagaḥ saṃ vo ajīgamat //
AVŚ, 6, 74, 2.2 atho bhagasya yacchrāntaṃ tena saṃjñapayāmi vaḥ //
AVŚ, 6, 82, 2.2 tena mām abravīd bhago jayām ā vahatād iti //
AVŚ, 6, 102, 3.2 turo bhagasya hastābhyām anurodhanam ud bhare //
AVŚ, 6, 103, 1.2 saṃdānaṃ mitro aryamā saṃdānaṃ bhago aśvinā //
AVŚ, 6, 111, 4.1 punas tvā dur apsarasaḥ punar indraḥ punar bhagaḥ /
AVŚ, 6, 129, 1.1 bhagena mā śāṃśapena sākam indreṇa medinā /
AVŚ, 6, 129, 2.1 yena vṛkṣāṁ abhyabhavo bhagena varcasā saha /
AVŚ, 6, 129, 3.1 yo andho yaḥ punaḥsaro bhago vṛkṣeṣv āhitaḥ /
AVŚ, 7, 15, 1.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ mahiṣo bhagāya //
AVŚ, 7, 50, 2.2 samaitu viśvato bhago antarhastaṃ kṛtaṃ mama //
AVŚ, 7, 109, 2.2 yathābhagaṃ havyadātiṃ juṣāṇā madanti devā ubhayāni havyā //
AVŚ, 8, 1, 2.1 ud enaṃ bhago agrabhīd ud enaṃ somo aṃśumān /
AVŚ, 9, 4, 12.1 pārśve āstām anumatyā bhagasyāstām anūvṛjau /
AVŚ, 11, 6, 2.1 brūmo rājānaṃ varuṇaṃ mitraṃ viṣṇum atho bhagam /
AVŚ, 12, 1, 5.2 gavām aśvānāṃ vayasaś ca viṣṭhā bhagaṃ varcaḥ pṛthivī no dadhātu //
AVŚ, 12, 1, 25.1 yas te gandhaḥ puruṣeṣu strīṣu puṃsu bhago ruciḥ /
AVŚ, 12, 1, 40.2 bhago anuprayuṅktām indra etu purogavaḥ //
AVŚ, 14, 1, 20.1 bhagas tveto nayatu hastagṛhyāśvinā tvā pravahatāṃ rathena /
AVŚ, 14, 1, 31.1 yuvaṃ bhagaṃ saṃbharataṃ samṛddham ṛtaṃ vadantāv ṛtodyeṣu /
AVŚ, 14, 1, 34.2 saṃ bhagena sam aryamṇā saṃ dhātā sṛjatu varcasā //
AVŚ, 14, 1, 50.2 bhago aryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ //
AVŚ, 14, 1, 51.1 bhagas te hastam agrahīt savitā hastam agrahīt /
AVŚ, 14, 1, 53.2 tenemāṃ nārīṃ savitā bhagaś ca sūryām iva paridhattāṃ prajayā //
AVŚ, 14, 1, 54.1 indrāgnī dyāvāpṛthivī mātariśvā mitrāvaruṇā bhago aśvinobhā /
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
AVŚ, 14, 1, 60.1 bhagas tatakṣa caturaḥ pādān bhagas tatakṣa catvāry uṣyalāni /
AVŚ, 14, 1, 60.1 bhagas tatakṣa caturaḥ pādān bhagas tatakṣa catvāry uṣyalāni /
AVŚ, 14, 2, 13.2 tām aryamā bhago aśvinobhā prajāpatiḥ prajayā vardhayantu //
AVŚ, 14, 2, 15.2 sinīvāli prajāyatāṃ bhagasya sumatāv asat //
AVŚ, 14, 2, 21.2 sinīvāli prajāyatāṃ bhagasya sumatāv asat //
AVŚ, 14, 2, 55.2 bhago goṣu praviṣṭo yas tenemāṃ saṃsṛjāmasi //
AVŚ, 18, 1, 23.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 15.2 sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ iti //
BaudhGS, 1, 2, 24.1 avanektuḥ pāṇī saṃmṛśati mayi maho mayi bhago mayi bhargo mayi yaśaḥ iti //
BaudhGS, 1, 4, 3.1 māṃ te manaḥ praviśatu māṃ cakṣur mām u te bhagaḥ mayi sarvāṇi bhūtāni mayi prajñānam astu te //
BaudhGS, 1, 4, 10.2 bhago 'ryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ iti //
BaudhGS, 2, 2, 4.1 svasti no mimītāmaśvinā bhagaḥ svasti devyaditir anarṇavaḥ /
BaudhGS, 2, 6, 10.5 taṃ tvā bhaga praviśāni svāhā /
BaudhGS, 2, 6, 10.6 sa mā bhaga praviśa svāhā iti //
BaudhGS, 2, 6, 12.3 ni bhagāhaṃ tvayi mṛje svāhā iti //
BaudhGS, 2, 8, 18.1 ucchirasi kāmāya svāhā bhagāya svāhā śriyai svāhā viṣṇave svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 20.0 athāpi vijñāyate bhagasyāparāhṇa iti //
BhārGS, 1, 12, 21.0 bhagasaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 22.0 athāpi vijñāyate tasmād aparāhṇe kumāryo bhagam icchamānāś carantīti //
BhārGS, 1, 15, 7.4 bhago aryamā savitā puraṃdhis te tvā devā adur mahyaṃ patnīm /
BhārGS, 1, 16, 6.4 bhagena tvā saṃsṛjāmi māsareṇa surām iveti //
BhārGS, 2, 20, 1.3 sa mā praviśatv annādyena bhagena ca dīrghāyur aham annādo bhūyāsam iti //
BhārGS, 2, 22, 3.3 mukhaṃ hi mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
BhārGS, 2, 22, 3.5 imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcaseti //
BhārGS, 2, 22, 5.3 idaṃ tat punar ādade bhagena saha varcaseti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 5.3 punar mām aitu indriyaṃ punas tejaḥ punar bhagaḥ /
Chāndogyopaniṣad
ChU, 5, 2, 7.5 turaṃ bhagasya dhīmahīti sarvaṃ pibati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 6.2 eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 28.0 puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya //
Gopathabrāhmaṇa
GB, 2, 1, 2, 8.0 tad bhagāya paryaharan //
GB, 2, 1, 2, 11.0 tasmād āhur andho vai bhaga iti //
GB, 2, 2, 4, 18.0 eṣṭā rāya eṣṭā vāmāni preṣe bhagāya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 4.2 mukhaṃ ca mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
HirGS, 1, 11, 4.4 imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcasā /
HirGS, 1, 11, 5.2 tena vām āñje 'haṃ bhagena saha varcasā /
HirGS, 1, 17, 4.1 punarmāmaitvindriyaṃ punarāyuḥ punarbhagaḥ /
HirGS, 1, 20, 1.7 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
HirGS, 1, 24, 2.2 bhūr bhagaṃ tvayi juhomi svāhā /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 20, 4.2 sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamam astu devā iti //
JaimGS, 1, 21, 5.2 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
JaimGS, 2, 3, 4.0 hutvopatiṣṭhata ehi bhagaihi bhagaihi bhageti //
JaimGS, 2, 3, 4.0 hutvopatiṣṭhata ehi bhagaihi bhagaihi bhageti //
JaimGS, 2, 3, 4.0 hutvopatiṣṭhata ehi bhagaihi bhagaihi bhageti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
Jaiminīyabrāhmaṇa
JB, 1, 330, 15.0 bhago vā asau //
Jaiminīyaśrautasūtra
JaimŚS, 1, 1.0 somapravākam āgataṃ pratimantrayeta mahan me 'voco bhagaṃ me 'vocaḥ puṣṭiṃ me 'voco yaśo me 'voca iti //
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
Kauśikasūtra
KauśS, 4, 10, 16.0 paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ bhagasya nāvam iti mantroktam //
KauśS, 4, 12, 12.0 bhagena mā nyastikedaṃ khanāmīti sauvarcalam oṣadhivacchuklaprasūnaṃ śirasyupacṛtya grāmaṃ praviśati //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 10, 1, 8.0 yuvaṃ bhagam iti saṃbhalaṃ sānucaraṃ prahiṇoti //
KauśS, 10, 2, 10.1 bhagas tveta iti hastegṛhya nirṇayati //
KauśS, 10, 2, 25.1 ā roha talpaṃ bhagas tatakṣeti talpa upaveśayati //
KauśS, 10, 2, 32.1 udyacchadhvaṃ bhagas tatakṣābhrātṛghnīm ity ekaikayotthāpayati //
KauśS, 13, 36, 4.3 ādityair no bṛhaspatir bhagaḥ somena naḥ saha /
Kauṣītakibrāhmaṇa
KauṣB, 6, 8, 13.0 tad bhagāya parijahruḥ //
KauṣB, 6, 8, 15.0 tasmād āhur andho bhaga iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 17.0 kumāryaś cottareṇobhayatra patikāmā bhagakāmā vā //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 25, 1.2 sam aryamā saṃ bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devā ity udāhāraṃ prahiṇoti //
KāṭhGS, 25, 22.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
KāṭhGS, 71, 1.0 gāvo bhaga iti dvābhyāṃ goyajñasya //
Kāṭhakasaṃhitā
KS, 8, 1, 40.0 bhagasya vā etan nakṣatram //
KS, 14, 6, 35.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
KS, 15, 7, 72.0 bhagāya svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.13 preṣe bhagāya /
MS, 1, 4, 14, 18.0 bhagaś ca kratuś ca //
MS, 1, 4, 14, 19.0 iti prajāpatir vai bhago yajñaḥ kratuḥ //
MS, 1, 4, 15, 2.0 prajāpatir vai bhagaḥ //
MS, 1, 4, 15, 4.0 sa imāḥ prajā bhagenābhirakṣati //
MS, 1, 4, 15, 6.0 māṃ bhago 'riṣyati māṃ bhago 'riṣyatīti //
MS, 1, 4, 15, 6.0 māṃ bhago 'riṣyati māṃ bhago 'riṣyatīti //
MS, 1, 4, 15, 7.0 yad agnaye bhagine bhagam eva sākṣād āptvāvarunddhe //
MS, 1, 6, 9, 52.0 bhagasya vā etad ahar yat pūrvāḥ phalgunīḥ //
MS, 1, 6, 12, 10.0 tasyā aṃśaś ca bhagaś cājāyetām //
MS, 1, 6, 12, 19.0 tā aṃśaś ca bhagaś ca nirahatām //
MS, 1, 6, 12, 22.0 janaṃ bhago 'gacchat //
MS, 1, 6, 12, 25.0 tatra bhagena saṃgacchatā iti //
MS, 1, 10, 20, 46.0 bhagam eva pratilabhante //
MS, 1, 10, 20, 48.0 bhagam evāsmai samāvapanti //
MS, 1, 10, 20, 50.0 bhagam evāsyai samāvapanti //
MS, 1, 10, 20, 60.0 ambī vai strī bhaganāmnī //
MS, 1, 11, 1, 1.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
MS, 1, 11, 4, 2.1 pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ /
MS, 1, 11, 6, 11.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
MS, 2, 6, 11, 1.11 bhagāya svāhā /
MS, 2, 7, 12, 11.1 śunaṃ naro lāṅgalenānaḍudbhir bhagaḥ phālaiḥ sīrapatir marudbhiḥ /
MS, 2, 11, 3, 16.0 bhagaś ca me draviṇaṃ ca me //
MS, 2, 13, 20, 25.0 bhago devatā //
MS, 3, 11, 4, 4.1 ya indra indriyaṃ dadhuḥ savitā varuṇo bhagaḥ /
MS, 3, 11, 4, 6.1 varuṇaḥ kṣatram indriyaṃ bhagena savitā śriyam /
MS, 3, 11, 8, 6.2 ānandanandā āṇḍau me bhagaḥ saubhāgyaṃ pasaḥ //
MS, 3, 11, 11, 10.1 śamitā no vanaspatiḥ savitā prasuvan bhagam /
Mānavagṛhyasūtra
MānGS, 1, 3, 1.2 punar mām aitvindriyaṃ punarāyuḥ punarbhagaḥ /
MānGS, 1, 9, 27.4 yaśo bhagaśca mā riṣad yaśo mā pratimucyatām /
MānGS, 1, 9, 28.1 kumāryāḥ pramadane bhagam aryamaṇaṃ pūṣaṇaṃ tvaṣṭāramiti yajati //
MānGS, 1, 10, 15.3 yathendro hastam agrahīt savitā varuṇo bhagaḥ /
MānGS, 1, 10, 15.4 gṛbhṇāmi te 'sau bhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
MānGS, 1, 10, 15.5 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
MānGS, 1, 22, 5.11 bhagāya tvā paridadāmi /
MānGS, 2, 10, 1.0 phālgunyāṃ paurṇamāsyāṃ purastāddhānāpūpābhyāṃ bhagaṃ cāryamaṇaṃ ca yajet //
MānGS, 2, 14, 26.8 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
MānGS, 2, 14, 26.8 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
MānGS, 2, 14, 26.9 bhagam indraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
MānGS, 2, 14, 26.9 bhagam indraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 15, 6.5 svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ /
Nirukta
N, 1, 7, 2.0 śikṣā stotṛbhyo māti dhagbhago no bṛhad vadema vidathe suvīrāḥ //
Pañcaviṃśabrāhmaṇa
PB, 11, 10, 5.0 ayaṃ pūṣā rayir bhaga ity anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.2 bhago 'ryamā savitā purandhir mahyaṃ tvādurgārhapatyāya devāḥ /
PārGS, 1, 7, 5.1 caturthaṃ śūrpakuṣṭhayā sarvāṃl lājān āvapati bhagāya svāheti //
PārGS, 2, 6, 17.3 sa me mukhaṃ pramārkṣyate yaśasā ca bhagena ceti //
PārGS, 2, 6, 21.3 yaśo bhagaśca māvindad yaśo mā pratipadyatāmiti //
PārGS, 2, 6, 23.3 tā ahaṃ pratigṛhṇāmi yaśasā ca bhagena ceti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 5.1 bhago na citra ity etābhyām añjayan subhago bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 4.7 bhagasya vā etan nakṣatram /
TB, 1, 1, 9, 2.9 tasyā aṃśaś ca bhagaś cājāyetām /
TB, 3, 1, 4, 10.1 bhago vā akāmayata /
TB, 3, 1, 4, 10.3 sa etaṃ bhagāya phalgunībhyāṃ caruṃ niravapat /
TB, 3, 1, 4, 10.9 bhagāya svāhā phalgunībhyāṃ svāhā /
Taittirīyasaṃhitā
TS, 2, 1, 11, 1.6 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye /
TS, 6, 2, 2, 55.0 eṣṭā rāyaḥ preṣe bhagāyety āha //
Taittirīyopaniṣad
TU, 1, 4, 3.3 taṃ tvā bhaga praviśāni svāhā /
TU, 1, 4, 3.4 sa mā bhaga praviśa svāhā /
TU, 1, 4, 3.5 tasmin sahasraśākhe ni bhagāhaṃ tvayi mṛje svāhā /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaitānasūtra
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 7.4 eṣṭā rāyaḥ preṣe bhagāya ṛtam ṛtavādibhyo namo dyāvāpṛthivībhyām //
VSM, 8, 7.2 jinva yajñaṃ jinva yajñapatiṃ bhagāya devāya tvā savitre //
VSM, 9, 1.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
VSM, 10, 5.12 bhagāya svāhā /
VSM, 11, 7.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
Vārāhagṛhyasūtra
VārGS, 5, 15.1 prātarjitaṃ bhagamugraṃ huvema vayaṃ putram aditeryo vidhartā /
VārGS, 5, 15.2 ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha /
VārGS, 10, 7.2 sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamamastu devāḥ /
VārGS, 14, 13.3 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 16.2 punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ /
VārŚS, 1, 7, 4, 66.1 bhago 'si bhagasyeṣa ity udasya pratilabhya yajamānāya samāvapanti //
VārŚS, 1, 7, 4, 66.1 bhago 'si bhagasyeṣa ity udasya pratilabhya yajamānāya samāvapanti //
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.11 śreṣṭhaṃ sarvadhātamaṃ turaṃ bhagasya dhīmahi /
ĀpŚS, 6, 23, 1.7 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ /
ĀpŚS, 16, 30, 1.21 iṣi sīdorji sīda bhage sīda draviṇe sīda subhūte sīda pṛthivyā yajñiye sīda viṣṇoḥ pṛṣṭhe sīdeḍāyāḥ pade sīda ghṛtavati sīda pinvamāne sīda //
ĀpŚS, 18, 10, 14.1 bhagāya caruś caturtho vāvātāyai gṛhe //
ĀpŚS, 19, 16, 24.1 bhagāya vāśitām iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 7.1 spṛṣṭvodakaṃ nihnavante prastare pāṇīn nidhāyottānān dakṣiṇānt savyān nīca eṣṭā rāya eṣṭā vāmāni preṣe bhagāya /
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 14.2 sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 6, 3, 1, 19.1 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti /
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 4.3 gandharvāya bhagāya pūṣṇe tvaṣṭre bṛhaspataye rājñe pratyānīkāyeti //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 26, 9.0 bhagāya phalgunībhyām //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 1, 5.0 turaṃ bhagasya dhīmahi //
Ṛgveda
ṚV, 1, 14, 3.1 indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam /
ṚV, 1, 24, 4.1 yaś ciddhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ /
ṚV, 1, 24, 5.1 bhagabhaktasya te vayam ud aśema tavāvasā /
ṚV, 1, 44, 8.1 savitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ /
ṚV, 1, 62, 7.2 bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ //
ṚV, 1, 89, 3.1 tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṃ dakṣam asridham /
ṚV, 1, 90, 4.2 pūṣā bhago vandyāsaḥ //
ṚV, 1, 91, 7.1 tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate /
ṚV, 1, 123, 5.1 bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva /
ṚV, 1, 134, 5.2 tvāṃ tsārī dasamāno bhagam īṭṭe takvavīye /
ṚV, 1, 136, 2.1 adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ /
ṚV, 1, 136, 6.2 indram agnim upa stuhi dyukṣam aryamaṇam bhagam /
ṚV, 1, 141, 6.1 ād iddhotāraṃ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate /
ṚV, 1, 141, 10.2 taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi //
ṚV, 1, 141, 11.1 asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim /
ṚV, 1, 144, 3.2 ād īm bhago na havyaḥ sam asmad ā voᄆhur na raśmīn sam ayaṃsta sārathiḥ //
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 11, 21.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 15, 10.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 16, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 17, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 18, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 19, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 20, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 27, 1.2 śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ //
ṚV, 2, 31, 4.2 iḍā bhago bṛhaddivota rodasī pūṣā purandhir aśvināv adhā patī //
ṚV, 2, 34, 8.1 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ /
ṚV, 2, 38, 10.1 bhagaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso gnāspatir no avyāḥ /
ṚV, 3, 20, 4.1 agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā /
ṚV, 3, 20, 5.2 aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrāṁ ādityāṁ iha huve //
ṚV, 3, 30, 18.2 rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān //
ṚV, 3, 30, 19.1 ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke /
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 3, 54, 14.1 viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman /
ṚV, 3, 54, 21.2 bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanam purukṣoḥ //
ṚV, 3, 55, 17.2 sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam //
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 3, 62, 11.2 bhagasya rātim īmahe //
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 30, 24.2 vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūᄆatī //
ṚV, 4, 55, 5.1 ā parvatasya marutām avāṃsi devasya trātur avri bhagasya /
ṚV, 4, 55, 10.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 5, 7, 8.2 suṣūr asūta mātā krāṇā yad ānaśe bhagam //
ṚV, 5, 16, 2.2 vi havyam agnir ānuṣag bhago na vāram ṛṇvati //
ṚV, 5, 33, 5.2 āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ //
ṚV, 5, 41, 4.2 pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ //
ṚV, 5, 41, 11.1 kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya /
ṚV, 5, 42, 1.1 pra śantamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ /
ṚV, 5, 42, 5.1 devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām /
ṚV, 5, 46, 2.2 ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta //
ṚV, 5, 46, 3.2 huve viṣṇum pūṣaṇam brahmaṇaspatim bhagaṃ nu śaṃsaṃ savitāram ūtaye //
ṚV, 5, 46, 6.2 bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam //
ṚV, 5, 48, 5.2 na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam //
ṚV, 5, 49, 1.1 devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ /
ṚV, 5, 49, 3.1 adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ /
ṚV, 5, 51, 11.1 svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ /
ṚV, 5, 82, 1.2 śreṣṭhaṃ sarvadhātamaṃ turam bhagasya dhīmahi //
ṚV, 5, 82, 3.1 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ /
ṚV, 6, 13, 2.1 tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ /
ṚV, 6, 28, 5.1 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ /
ṚV, 6, 49, 14.2 tad oṣadhībhir abhi rātiṣāco bhagaḥ purandhir jinvatu pra rāye //
ṚV, 6, 50, 1.2 abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca //
ṚV, 6, 50, 13.1 uta sya devaḥ savitā bhago no 'pāṃ napād avatu dānu papriḥ /
ṚV, 6, 51, 3.2 aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān //
ṚV, 6, 51, 11.1 te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ /
ṚV, 7, 15, 11.2 bhagaś ca dātu vāryam //
ṚV, 7, 15, 12.1 tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
ṚV, 7, 35, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
ṚV, 7, 36, 8.2 bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim //
ṚV, 7, 38, 1.2 nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti //
ṚV, 7, 38, 6.2 bhagam ugro 'vase johavīti bhagam anugro adha yāti ratnam //
ṚV, 7, 38, 6.2 bhagam ugro 'vase johavīti bhagam anugro adha yāti ratnam //
ṚV, 7, 39, 4.2 tāṁ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim //
ṚV, 7, 40, 2.2 dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca //
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 7, 41, 2.1 prātarjitam bhagam ugraṃ huvema vayam putram aditer yo vidhartā /
ṚV, 7, 41, 2.2 ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha //
ṚV, 7, 41, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
ṚV, 7, 41, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
ṚV, 7, 41, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
ṚV, 7, 41, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
ṚV, 7, 41, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
ṚV, 7, 41, 5.1 bhaga eva bhagavāṁ astu devās tena vayam bhagavantaḥ syāma /
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 7, 41, 6.2 arvācīnaṃ vasuvidam bhagaṃ no ratham ivāśvā vājina ā vahantu //
ṚV, 7, 44, 1.1 dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve /
ṚV, 7, 66, 4.2 suvāti savitā bhagaḥ //
ṚV, 8, 18, 3.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 8, 19, 16.1 yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ /
ṚV, 8, 31, 11.1 aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ /
ṚV, 8, 54, 5.2 tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan //
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 61, 7.1 tvaṃ hy ehi cerave vidā bhagaṃ vasuttaye /
ṚV, 8, 102, 6.1 ā savaṃ savitur yathā bhagasyeva bhujiṃ huve /
ṚV, 9, 7, 8.1 ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ /
ṚV, 9, 10, 5.1 āpānāso vivasvato jananta uṣaso bhagam /
ṚV, 9, 44, 5.1 sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ /
ṚV, 9, 61, 9.1 sa no bhagāya vāyave pūṣṇe pavasva madhumān /
ṚV, 9, 81, 5.2 bhago nṛśaṃsa urv antarikṣaṃ viśve devāḥ pavamānaṃ juṣanta //
ṚV, 9, 97, 44.1 madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca /
ṚV, 9, 97, 55.2 asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo //
ṚV, 9, 101, 7.1 ayam pūṣā rayir bhagaḥ somaḥ punāno arṣati /
ṚV, 9, 108, 14.1 yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ /
ṚV, 9, 109, 1.1 pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya //
ṚV, 9, 109, 13.1 induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya //
ṚV, 10, 11, 6.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
ṚV, 10, 31, 4.2 bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 35, 10.2 indram mitraṃ varuṇaṃ sātaye bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 11.2 bṛhaspatim pūṣaṇam aśvinā bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 39, 3.1 amājuraś cid bhavatho yuvam bhago 'nāśoś cid avitārāpamasya cit /
ṚV, 10, 39, 10.2 carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam //
ṚV, 10, 42, 3.2 apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ //
ṚV, 10, 63, 9.2 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye //
ṚV, 10, 64, 10.2 ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ //
ṚV, 10, 66, 10.2 āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam //
ṚV, 10, 68, 2.1 saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya /
ṚV, 10, 85, 23.2 sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ //
ṚV, 10, 85, 36.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ //
ṚV, 10, 92, 4.2 indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ //
ṚV, 10, 93, 4.2 kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagaḥ //
ṚV, 10, 93, 7.1 uta no rudrā cin mṛḍatām aśvinā viśve devāso rathaspatir bhagaḥ /
ṚV, 10, 125, 2.1 ahaṃ somam āhanasam bibharmy ahaṃ tvaṣṭāram uta pūṣaṇam bhagam /
ṚV, 10, 141, 2.1 pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ /
ṚV, 10, 151, 1.2 śraddhām bhagasya mūrdhani vacasā vedayāmasi //
ṚV, 10, 159, 1.1 ud asau sūryo agād ud ayam māmako bhagaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 6, 5.2 tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan //
Arthaśāstra
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
ArthaŚ, 14, 3, 62.1 caṇḍālīkumbhītumbakaṭukasāraughaḥ sanārībhago 'si svāhā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 131.0 veśoyaśāder bhagād yal //
Aṣṭādhyāyī, 7, 3, 19.0 hṛdbhagasindhvante pūrvapadasya ca //
Carakasaṃhitā
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 8, 8.5 bhago'tha mitrāvaruṇā vīraṃ dadatu me sutam /
Ca, Cik., 1, 4, 42.1 praśīrṇā daśanāḥ pūṣṇo netre naṣṭe bhagasya ca /
Mahābhārata
MBh, 1, 8, 13.2 vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate //
MBh, 1, 12, 5.16 kapardi samartha bhūteśa bhaganetranipātana /
MBh, 1, 59, 15.2 bhago vivasvān pūṣā ca savitā daśamastathā //
MBh, 1, 103, 9.3 ārādhya varadaṃ devaṃ bhaganetraharaṃ haram /
MBh, 1, 114, 55.1 dhātāryamā ca mitraśca varuṇo 'ṃśo bhagastathā /
MBh, 1, 213, 8.2 varjayitvā virūpākṣaṃ bhaganetraharaṃ haram /
MBh, 1, 218, 35.1 pūṣā bhagaśca saṃkruddhaḥ savitā ca viśāṃ pate /
MBh, 2, 7, 19.2 bhago viśve ca sādhyāśca śukro manthī ca bhārata /
MBh, 2, 10, 20.2 umāpatiḥ paśupatiḥ śūladhṛg bhaganetrahā //
MBh, 3, 3, 18.1 sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ /
MBh, 3, 40, 57.2 kapardin sarvabhūteśa bhaganetranipātana /
MBh, 3, 41, 12.1 eṣa me prathamaḥ kāmo bhagavan bhaganetrahan /
MBh, 3, 118, 12.1 bhagasya candrasya divākarasya pater apāṃ sādhyagaṇasya caiva /
MBh, 3, 222, 7.1 mama ācakṣva pāñcāli yaśasyaṃ bhagavedanam /
MBh, 3, 223, 12.1 etad yaśasyaṃ bhagavedanaṃ ca svargyaṃ tathā śatrunibarhaṇaṃ ca /
MBh, 7, 69, 56.3 pinākī sarvabhūteśo bhaganetranipātanaḥ //
MBh, 9, 44, 5.1 pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā /
MBh, 10, 6, 33.2 kapālamālinaṃ rudraṃ bhaganetraharaṃ haram //
MBh, 10, 18, 16.1 tryambakaḥ savitur bāhū bhagasya nayane tathā /
MBh, 10, 18, 22.1 bhagasya nayane caiva bāhū ca savitus tathā /
MBh, 12, 160, 48.1 tato devo mahādevaḥ śūlapāṇir bhagākṣihā /
MBh, 12, 201, 15.1 bhago 'ṃśaścāryamā caiva mitro 'tha varuṇastathā /
MBh, 12, 328, 19.1 dakṣakratuharaścaiva bhaganetraharastathā /
MBh, 13, 17, 73.2 bhagasyākṣinihantā ca kālo brahmavidāṃ varaḥ //
MBh, 13, 34, 25.2 tathā bhagasahasreṇa mahendraṃ paricihnitam //
MBh, 13, 41, 21.2 gautamenāsi yanmukto bhagāṅkaparicihnitaḥ //
MBh, 13, 64, 7.1 bṛhaspater bhagavataḥ pūṣṇaścaiva bhagasya ca /
MBh, 13, 86, 15.2 rudro dhātā ca viṣṇuśca yajñaḥ pūṣāryamā bhagaḥ //
MBh, 13, 109, 21.1 bhagadaivaṃ tu yo māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 131, 1.2 bhagavan bhaganetraghna pūṣṇo daśanapātana /
MBh, 13, 145, 17.2 bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat //
MBh, 14, 27, 20.1 yaśo varco bhagaścaiva vijayaḥ siddhitejasī /
MBh, 14, 43, 14.1 bhagadevānuyātānāṃ sarvāsāṃ vāmalocanā /
Manusmṛti
ManuS, 9, 233.1 gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ /
Rāmāyaṇa
Rām, Bā, 26, 19.2 dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam //
Rām, Bā, 71, 12.2 vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ //
Rām, Ay, 22, 2.2 svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā //
Rām, Ār, 11, 18.1 somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca /
Rām, Utt, 5, 29.2 mātrā dattā mahābhāgā nakṣatre bhagadaivate //
Rām, Utt, 6, 33.2 ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāviva vāsavam //
Śvetāśvataropaniṣad
ŚvetU, 6, 6.2 dharmāvahaṃ pāpanudaṃ bhageśaṃ jñātvātmastham amṛtaṃ viśvadhāma //
Agnipurāṇa
AgniPur, 19, 2.2 pūṣā vivasvān savitā mitro 'tha varuṇo bhagaḥ //
Amarakośa
AKośa, 1, 121.1 ino bhago bhāmanidhiś cāṃśumāly añjinīpatiḥ /
AKośa, 2, 341.1 bhagaṃ yonirdvayoḥ śiśno meḍhro mehanaśephasī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 33.4 bhago 'tha mitrāvaruṇau vīraṃ dadatu me sutam //
AHS, Utt., 28, 4.2 bhagavastigudāṃsteṣu dīryamāṇeṣu bhūribhiḥ //
AHS, Utt., 33, 11.1 te 'rśāṃsyupekṣayā ghnanti meḍhrapuṃstvaṃ bhagārtavaṃ /
Harivaṃśa
HV, 3, 51.2 aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ //
Kūrmapurāṇa
KūPur, 1, 14, 61.1 bhagasya netre cotpāṭya karajāgreṇa līlayā /
KūPur, 1, 15, 16.1 aṃśo dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā /
KūPur, 1, 40, 3.1 bhagastvaṣṭā ca viṣṇuśca dvādaśaite divākarāḥ /
KūPur, 1, 41, 18.2 vivasvān śrāvaṇe māsi prauṣṭhapadyāṃ bhagaḥ smṛtaḥ //
KūPur, 1, 41, 21.2 vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ //
KūPur, 2, 37, 41.1 ityuktvotpāṭayāmāsa bhagavān bhaganetrahā /
Liṅgapurāṇa
LiPur, 1, 21, 57.1 praṇavapraṇaveśāya bhaganetrāntakāya ca /
LiPur, 1, 21, 59.1 pūṣadantavināśāya bhaganetrāntakāya ca /
LiPur, 1, 21, 65.2 vibhīṣaṇāya bhīṣmāya bhagapramathanāya ca //
LiPur, 1, 55, 25.2 vivasvāṃścaiva pūṣā ca parjanyo'ṃśur bhagas tathā //
LiPur, 1, 55, 59.1 aṃśurbhagaś ca dvāvetau kaśyapaś ca kratuḥ saha /
LiPur, 1, 59, 31.2 indro dhātā bhagaḥ pūṣā mitro'tha varuṇo'ryamā //
LiPur, 1, 59, 34.1 vivasvān śrāvaṇe māsi prauṣṭhapade bhagaḥ smṛtaḥ /
LiPur, 1, 59, 37.1 vivasvān daśabhir yāti yātyekādaśabhir bhagaḥ /
LiPur, 1, 63, 25.2 indro dhātā bhagastvaṣṭa mitro'tha varuṇo'ryamā //
LiPur, 1, 71, 4.1 kathaṃ dadāha bhagavān bhaganetranipātanaḥ /
LiPur, 1, 72, 105.1 athāha bhagavānbrahmā bhaganetranipātanam /
LiPur, 1, 82, 101.2 vahnerhastaharaḥ sākṣādbhaganetranipātanaḥ //
LiPur, 1, 97, 1.3 kathaṃ jaghāna bhagavān bhaganetraharo haraḥ //
LiPur, 1, 97, 12.1 avadhyatvam api śrutvā tathānyair bhaganetrahā /
LiPur, 1, 98, 39.1 dharmakarmākṣamaḥ kṣetraṃ bhagavān bhaganetrabhit /
LiPur, 1, 98, 94.2 bhago vivasvānādityo yogācāryo bṛhaspatiḥ //
LiPur, 1, 99, 6.2 sā bhagākhyā jagaddhātrī liṅgamūrtestrivedikā //
LiPur, 1, 100, 16.2 bhagasya netre cotpāṭya karajāgreṇa līlayā //
LiPur, 1, 102, 18.1 śakraś ca bhagavān vahnirbhāskaro bhaga eva ca /
LiPur, 1, 106, 8.1 vijñaptiṃ brahmaṇaḥ śrutvā bhagavān bhaganetrahā /
LiPur, 1, 107, 48.1 evaṃ vyavasite vipre bhagavānbhaganetrahā /
LiPur, 2, 6, 74.1 bhagadrāvaṃ karotyasmāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 11, 14.1 bhṛgurbhagākṣihā devaḥ khyātis trinayanapriyā /
LiPur, 2, 11, 32.2 arthā bhagāṅkitā ye ye te te gauryā vibhūtayaḥ //
Matsyapurāṇa
MPur, 6, 4.1 indro dhātā bhagas tvaṣṭā mitro'tha varuṇo yamaḥ /
MPur, 97, 7.1 bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale /
MPur, 98, 5.2 vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet //
MPur, 126, 17.2 aṃśo bhagaśca dvāvetau kaśyapaśca kratuśca tau //
MPur, 154, 493.2 uttiṣṭhankramaśaścātra viśvabhugbhaganetrahā //
MPur, 154, 499.1 tadomāsahito devo vijahāra bhagākṣihā /
MPur, 155, 7.1 nāhaṃ pūṣṇo'pi daśanā netre cāsmi bhagasya hi /
MPur, 171, 56.1 indro viṣṇurbhagastvaṣṭā varuṇo hyaryamā raviḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 165.2 aghaśaṃsyātmavikretṛhīnāṅgabhagavṛttayaḥ //
NāSmṛ, 2, 19, 51.1 gurutalpe bhagaḥ kāryaḥ surāpāne dhvajaḥ smṛtaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 111.2 sarvaśāstrācikitsyena jagad daṣṭaṃ bhagāhinā //
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 27.2 teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ /
Su, Utt., 37, 13.1 tato grahāṃstānuvāca bhagavān bhaganetrahṛt /
Viṣṇupurāṇa
ViPur, 1, 15, 131.2 aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ //
ViPur, 2, 10, 14.1 kraturbhagastathorṇāyuḥ sphūrjaḥ karkoṭakastathā /
Viṣṇusmṛti
ViSmṛ, 5, 7.1 bhagaṃ gurutalpagamane //
ViSmṛ, 45, 24.1 kuṇḍāśī bhagāsyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 282.1 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
YāSmṛ, 1, 282.1 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
YāSmṛ, 1, 282.2 bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ //
YāSmṛ, 1, 282.2 bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ //
YāSmṛ, 1, 291.1 rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me /
Abhidhānacintāmaṇi
AbhCint, 2, 9.2 sūryo 'rkaḥ kiraṇo bhago grahapuṣaḥ pūṣā pataṅgaḥ khago mārtāṇḍo yamunākṛtāntajanakaḥ pradyotanastāpanaḥ //
Amaraughaśāsana
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 25.2 dhatte bhagaṃ satyam ṛtaṃ dayāṃ yaśo bhavāya rūpāṇi dadhadyuge yuge //
BhāgPur, 1, 16, 30.1 prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ /
BhāgPur, 1, 17, 10.2 tasya mattasya naśyanti kīrtirāyurbhago gatiḥ //
BhāgPur, 2, 7, 9.1 yadvenam utpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam /
BhāgPur, 2, 9, 16.2 yuktaṃ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram //
BhāgPur, 3, 9, 22.1 so 'yaṃ samastajagatāṃ suhṛd eka ātmā sattvena yan mṛḍayate bhagavān bhagena /
BhāgPur, 3, 15, 23.2 yās tu śrutā hatabhagair nṛbhir āttasārās tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta //
BhāgPur, 3, 16, 21.2 sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam //
BhāgPur, 4, 5, 17.2 caṇḍeśaḥ pūṣaṇaṃ devaṃ bhagaṃ nandīśvaro 'grahīt //
BhāgPur, 4, 5, 20.1 bhagasya netre bhagavān pātitasya ruṣā bhuvi /
BhāgPur, 4, 6, 51.1 jīvatād yajamāno 'yaṃ prapadyetākṣiṇī bhagaḥ /
BhāgPur, 4, 7, 3.2 mitrasya cakṣuṣekṣeta bhāgaṃ svaṃ barhiṣo bhagaḥ //
BhāgPur, 4, 21, 24.2 prajānāṃ śamalaṃ bhuṅkte bhagaṃ ca svaṃ jahāti saḥ //
BhāgPur, 11, 16, 40.1 tejaḥ śrīḥ kīrtir aiśvaryaṃ hrīs tyāgaḥ saubhagaṃ bhagaḥ /
BhāgPur, 11, 19, 30.2 bhago lābhaś ca keśava kā vidyā hrīḥ parā kā śrīḥ //
BhāgPur, 11, 19, 40.1 bhago ma aiśvaro bhāvo lābho madbhaktir uttamaḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 20.1 cinoti rasam uddhṛtya ciñcinoti bhagāśritam /
Garuḍapurāṇa
GarPur, 1, 6, 41.2 aṃśumāṃśca bhagaścaiva ādityā dvādaśa smṛtāḥ //
GarPur, 1, 15, 82.1 bhagahā bhagavān bhānustathā bhāgavataḥ svagavataḥ svayam /
GarPur, 1, 17, 7.2 bhagaḥ sūryo 'ryamā caiva mitro vai varuṇastathā //
GarPur, 1, 100, 7.2 bhagaṃ tu varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ //
GarPur, 1, 100, 7.2 bhagaṃ tu varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ //
GarPur, 1, 100, 8.1 bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
GarPur, 1, 100, 8.1 bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
GarPur, 1, 100, 16.1 rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 4.1 vāṇī pāṇī bhagaḥ pāyuḥ pādau ceti rajobhuvaḥ /
Narmamālā
KṣNarm, 2, 106.2 bibhrāṇo vadanaṃ vṛddhamahiṣībhagavibhramam //
KṣNarm, 2, 123.1 nūnaṃ niśi bhagāpānaṃ karoti diviraḥ sadā /
KṣNarm, 3, 10.1 tato nityāvadhānena bhagaliṅgavibhūṣitam /
KṣNarm, 3, 15.2 mahāvratī bhagamukhaḥ śaivācāryastrighaṇṭikaḥ //
KṣNarm, 3, 26.1 niḥsūtraruciraḥ kaṇṭhaḥ suvarṇasubhago bhagaḥ /
KṣNarm, 3, 31.2 raṇḍā bhagasthalīṃ rātrau mṛdnātyucchvāsinī sadā //
KṣNarm, 3, 33.1 gauraḥ supīvaro dhatte raṇḍāyā muṇḍito bhagaḥ /
KṣNarm, 3, 39.1 parasparaprārthanayā sumuṇḍitabhagadhvajau /
KṣNarm, 3, 40.2 rātrau raṇḍābhagāpānakṣībāya brahmacāriṇe //
KṣNarm, 3, 63.2 māṃsapeṣīmapi chittvā dadāti svavadhūbhagāt //
KṣNarm, 3, 67.2 hastaṃ dattvā bhage vṛddho nidhānamiva rakṣati //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
Rasamañjarī
RMañj, 9, 34.1 prakṣālane bhage nityaṃ kṛte cāmalavalkalaiḥ /
RMañj, 9, 61.2 gate rakte bhage śuddhe sakṣīrā lakṣmaṇā tathā //
Rasaratnākara
RRĀ, Ras.kh., 3, 21.2 bhagaikaṃ mṛtavajrasya svarṇacūrṇasya ṣoḍaśa //
Rasārṇava
RArṇ, 1, 10.1 yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ /
RArṇ, 1, 24.1 madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /
RArṇ, 2, 23.1 aśvatthapattrasadṛśī yonī yasyā bhagaḥ samaḥ /
RArṇ, 3, 4.2 gaganena tu sā jñeyā bhagarekhā tu pañcame //
RArṇ, 18, 53.1 aśvatthapatrasadṛśo bhago yasyāḥ samaḥ śubhaḥ /
RArṇ, 18, 54.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 72.0 gudamuṣkadvayormadhye yo bhāgaḥ sa bhagaḥ smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 75.0 yonirbhago varāṅgaṃ syādupasthaṃ smaramandiram //
RājNigh, Rogādivarga, 24.2 vraṇo bhagapradeśe yaḥ sa bhagaṃdaranāmakaḥ //
Skandapurāṇa
SkPur, 13, 11.2 samabhyagāt kaśyapaviprasūnurāditya āgādbhaganāmadhārī //
SkPur, 13, 35.1 bhago nāma tato deva ādityaḥ kāśyapo balī /
SkPur, 14, 10.1 bhaganetranipātāya pūṣṇo dantaharāya ca /
Smaradīpikā
Smaradīpikā, 1, 11.2 dhvajasya lakṣaṇaṃ proktaṃ bhagalakṣaṇasaṃyutam //
Smaradīpikā, 1, 57.1 atha bhagalakṣaṇaprakaraṇam /
Smaradīpikā, 1, 57.3 alomā mṛduvistīrṇā ṣaḍ ete subhagā bhagāḥ //
Smaradīpikā, 1, 58.2 ity uktaṃ kāmaśāstrajñair bhagacihnacatuṣṭayam //
Smaradīpikā, 1, 60.2 aṅguṣṭhe caraṇe gulphe bhage nābhau kuce hṛdi /
Tantrāloka
TĀ, 8, 299.1 ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ /
TĀ, 8, 303.2 sthitivilayasargakarturguhābhagadvārapālasya //
TĀ, 8, 309.1 yonivivareṣu nānākāmasamṛddheṣu bhagasaṃjñā /
TĀ, 8, 310.1 pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante /
TĀ, 8, 345.2 bhagabilaśatakalitaguhāmūrdhāsanago 'ṣṭaśaktiyugdevaḥ //
Ānandakanda
ĀK, 1, 6, 81.2 tādṛśastu bhago devi bhājane tu rasāyane //
ĀK, 1, 6, 82.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
ĀK, 1, 20, 25.1 bhagasaṃdrāvaṇānmuktir bhavecced gardabhādayaḥ /
ĀK, 1, 23, 707.2 mṛtavajrasya bhagaikamekatraiva tu kārayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 5.0 bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim //
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 7.0 jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganāḥ iti //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 5.0 pūṣṇaḥ sūryasya bhago'pi sūryabhedaḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 87.1 nārībhage patadbindum abhyāsenordhvam āharet /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 224.0 nāsmād u [... au1 letterausjhjh] āhus te bhaga cakṣuṣī tābhyāṃ vipaśya mām abhīti //
KaṭhĀ, 3, 4, 231.0 andho hi bhagaḥ //
KaṭhĀ, 3, 4, 236.0 yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 20.1 bhagaliṅgāṅkitaṃ sarvaṃ vyāptaṃ vai parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 14, 20.2 bhagarūpo bhavedviṣṇurliṅgarūpo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 21.2 praviṣṭaḥ sarvabhūteṣu tena viṣṇurbhagaḥ smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 22.2 bhāsanādgamanāccaiva bhagasaṃjñā prakīrtitā //
SkPur (Rkh), Revākhaṇḍa, 42, 12.2 niśīthe sāpi tadvastraṃ bhagasyāvaraṇaṃ vyadhāt //
SkPur (Rkh), Revākhaṇḍa, 136, 12.2 ajitendriyo 'si yasmāttvaṃ tasmād bahubhago bhava //
SkPur (Rkh), Revākhaṇḍa, 136, 13.2 bhagānāṃ tu sahasreṇa tatkṣaṇād eva veṣṭitaḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 5.1 tasya tvaṃ bhagayuktasya dayāṃ kuru dvijottama /
SkPur (Rkh), Revākhaṇḍa, 138, 7.1 etadbhagasahasraṃ tu purā jātaṃ śatakrato /
SkPur (Rkh), Revākhaṇḍa, 191, 7.3 indro dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā //
Sātvatatantra
SātT, 3, 24.2 ete te bhagabhedās tu kathitā hy anupūrvaśaḥ //
SātT, 3, 27.2 yataḥ kṛṣṇāvatāreṇa bhagabhedāḥ pṛthak pṛthak //
SātT, 3, 29.1 darśitā bhagabhedā vai tasmād aṃśāḥ prakīrtitāḥ /
SātT, 3, 34.2 kāryānurūpā viprendra bhagabhedapradarśanāt //
Uḍḍāmareśvaratantra
UḍḍT, 5, 4.2 tailena bhagam ālipya bhartāram upagacchati //
UḍḍT, 5, 11.2 kevalaṃ śaśinā yuktaṃ kuṅkumaṃ lepayed bhage //
UḍḍT, 5, 14.1 tenaiva liptamātreṇa bhage randhro na jāyate /
UḍḍT, 11, 2.2 ebhir māsaprayogaṃ ca bhagalepanam uttamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 7.0 tvam agne vīravad yaśas tvaṃ bhago naḥ //
ŚāṅkhŚS, 5, 8, 5.2 eṣṭā rāyaḥ preṣe bhagāyartam ṛtavādibhyo namo dyāvāpṛthivībhyām iti //