Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 98, 2.2 dvārau bhagasyemā ūrū mṛgas tṛṣyann ivā cara //
AVP, 1, 100, 2.2 evā bhagasya no dhehi devebhya ivāmṛtaṃ pari //
AVP, 10, 6, 1.1 bhagasya rājñaḥ sumatiṃ gamema yaṃ havante bahudhā mānuṣāsaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 1.1 pārthivasya rase devā bhagasya tanvo bale /
AVŚ, 2, 36, 4.2 evā bhagasya juṣṭeyam astu nārī saṃpriyā patyāvirādhayantī //
AVŚ, 2, 36, 5.1 bhagasya nāvam ā roha pūrṇām anupadasvatīm /
AVŚ, 6, 74, 2.2 atho bhagasya yacchrāntaṃ tena saṃjñapayāmi vaḥ //
AVŚ, 6, 102, 3.2 turo bhagasya hastābhyām anurodhanam ud bhare //
AVŚ, 9, 4, 12.1 pārśve āstām anumatyā bhagasyāstām anūvṛjau /
AVŚ, 14, 2, 15.2 sinīvāli prajāyatāṃ bhagasya sumatāv asat //
AVŚ, 14, 2, 21.2 sinīvāli prajāyatāṃ bhagasya sumatāv asat //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 20.0 athāpi vijñāyate bhagasyāparāhṇa iti //
Chāndogyopaniṣad
ChU, 5, 2, 7.5 turaṃ bhagasya dhīmahīti sarvaṃ pibati /
Kauśikasūtra
KauśS, 4, 10, 16.0 paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ bhagasya nāvam iti mantroktam //
Kāṭhakasaṃhitā
KS, 8, 1, 40.0 bhagasya vā etan nakṣatram //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 52.0 bhagasya vā etad ahar yat pūrvāḥ phalgunīḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 4.7 bhagasya vā etan nakṣatram /
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 66.1 bhago 'si bhagasyeṣa ity udasya pratilabhya yajamānāya samāvapanti //
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.11 śreṣṭhaṃ sarvadhātamaṃ turaṃ bhagasya dhīmahi /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 1, 5.0 turaṃ bhagasya dhīmahi //
Ṛgveda
ṚV, 1, 123, 5.1 bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva /
ṚV, 1, 136, 2.1 adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ /
ṚV, 3, 54, 14.1 viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman /
ṚV, 3, 62, 11.2 bhagasya rātim īmahe //
ṚV, 4, 55, 5.1 ā parvatasya marutām avāṃsi devasya trātur avri bhagasya /
ṚV, 5, 82, 1.2 śreṣṭhaṃ sarvadhātamaṃ turam bhagasya dhīmahi //
ṚV, 8, 102, 6.1 ā savaṃ savitur yathā bhagasyeva bhujiṃ huve /
ṚV, 10, 151, 1.2 śraddhām bhagasya mūrdhani vacasā vedayāmasi //
Carakasaṃhitā
Ca, Cik., 1, 4, 42.1 praśīrṇā daśanāḥ pūṣṇo netre naṣṭe bhagasya ca /
Mahābhārata
MBh, 3, 118, 12.1 bhagasya candrasya divākarasya pater apāṃ sādhyagaṇasya caiva /
MBh, 10, 18, 16.1 tryambakaḥ savitur bāhū bhagasya nayane tathā /
MBh, 10, 18, 22.1 bhagasya nayane caiva bāhū ca savitus tathā /
MBh, 13, 17, 73.2 bhagasyākṣinihantā ca kālo brahmavidāṃ varaḥ //
MBh, 13, 64, 7.1 bṛhaspater bhagavataḥ pūṣṇaścaiva bhagasya ca /
MBh, 13, 145, 17.2 bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat //
Rāmāyaṇa
Rām, Bā, 26, 19.2 dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam //
Kūrmapurāṇa
KūPur, 1, 14, 61.1 bhagasya netre cotpāṭya karajāgreṇa līlayā /
Liṅgapurāṇa
LiPur, 1, 100, 16.2 bhagasya netre cotpāṭya karajāgreṇa līlayā //
Matsyapurāṇa
MPur, 155, 7.1 nāhaṃ pūṣṇo'pi daśanā netre cāsmi bhagasya hi /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 20.1 bhagasya netre bhagavān pātitasya ruṣā bhuvi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 12.2 niśīthe sāpi tadvastraṃ bhagasyāvaraṇaṃ vyadhāt //