Occurrences

Āpastambaśrautasūtra
Ṛgveda
Narmamālā
Rasamañjarī
Smaradīpikā
Haṭhayogapradīpikā
Uḍḍāmareśvaratantra

Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.21 iṣi sīdorji sīda bhage sīda draviṇe sīda subhūte sīda pṛthivyā yajñiye sīda viṣṇoḥ pṛṣṭhe sīdeḍāyāḥ pade sīda ghṛtavati sīda pinvamāne sīda //
Ṛgveda
ṚV, 2, 34, 8.1 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ /
Narmamālā
KṣNarm, 3, 67.2 hastaṃ dattvā bhage vṛddho nidhānamiva rakṣati //
Rasamañjarī
RMañj, 9, 34.1 prakṣālane bhage nityaṃ kṛte cāmalavalkalaiḥ /
RMañj, 9, 61.2 gate rakte bhage śuddhe sakṣīrā lakṣmaṇā tathā //
Smaradīpikā
Smaradīpikā, 1, 60.2 aṅguṣṭhe caraṇe gulphe bhage nābhau kuce hṛdi /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 87.1 nārībhage patadbindum abhyāsenordhvam āharet /
Uḍḍāmareśvaratantra
UḍḍT, 5, 11.2 kevalaṃ śaśinā yuktaṃ kuṅkumaṃ lepayed bhage //
UḍḍT, 5, 14.1 tenaiva liptamātreṇa bhage randhro na jāyate /